लङ्ग् - लगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लङ्गति
लङ्ग्यते
ललङ्ग
ललङ्गे
लङ्गिता
लङ्गिता
लङ्गिष्यति
लङ्गिष्यते
लङ्गतात् / लङ्गताद् / लङ्गतु
लङ्ग्यताम्
अलङ्गत् / अलङ्गद्
अलङ्ग्यत
लङ्गेत् / लङ्गेद्
लङ्ग्येत
लङ्ग्यात् / लङ्ग्याद्
लङ्गिषीष्ट
अलङ्गीत् / अलङ्गीद्
अलङ्गि
अलङ्गिष्यत् / अलङ्गिष्यद्
अलङ्गिष्यत
प्रथम  द्विवचनम्
लङ्गतः
लङ्ग्येते
ललङ्गतुः
ललङ्गाते
लङ्गितारौ
लङ्गितारौ
लङ्गिष्यतः
लङ्गिष्येते
लङ्गताम्
लङ्ग्येताम्
अलङ्गताम्
अलङ्ग्येताम्
लङ्गेताम्
लङ्ग्येयाताम्
लङ्ग्यास्ताम्
लङ्गिषीयास्ताम्
अलङ्गिष्टाम्
अलङ्गिषाताम्
अलङ्गिष्यताम्
अलङ्गिष्येताम्
प्रथम  बहुवचनम्
लङ्गन्ति
लङ्ग्यन्ते
ललङ्गुः
ललङ्गिरे
लङ्गितारः
लङ्गितारः
लङ्गिष्यन्ति
लङ्गिष्यन्ते
लङ्गन्तु
लङ्ग्यन्ताम्
अलङ्गन्
अलङ्ग्यन्त
लङ्गेयुः
लङ्ग्येरन्
लङ्ग्यासुः
लङ्गिषीरन्
अलङ्गिषुः
अलङ्गिषत
अलङ्गिष्यन्
अलङ्गिष्यन्त
मध्यम  एकवचनम्
लङ्गसि
लङ्ग्यसे
ललङ्गिथ
ललङ्गिषे
लङ्गितासि
लङ्गितासे
लङ्गिष्यसि
लङ्गिष्यसे
लङ्गतात् / लङ्गताद् / लङ्ग
लङ्ग्यस्व
अलङ्गः
अलङ्ग्यथाः
लङ्गेः
लङ्ग्येथाः
लङ्ग्याः
लङ्गिषीष्ठाः
अलङ्गीः
अलङ्गिष्ठाः
अलङ्गिष्यः
अलङ्गिष्यथाः
मध्यम  द्विवचनम्
लङ्गथः
लङ्ग्येथे
ललङ्गथुः
ललङ्गाथे
लङ्गितास्थः
लङ्गितासाथे
लङ्गिष्यथः
लङ्गिष्येथे
लङ्गतम्
लङ्ग्येथाम्
अलङ्गतम्
अलङ्ग्येथाम्
लङ्गेतम्
लङ्ग्येयाथाम्
लङ्ग्यास्तम्
लङ्गिषीयास्थाम्
अलङ्गिष्टम्
अलङ्गिषाथाम्
अलङ्गिष्यतम्
अलङ्गिष्येथाम्
मध्यम  बहुवचनम्
लङ्गथ
लङ्ग्यध्वे
ललङ्ग
ललङ्गिध्वे
लङ्गितास्थ
लङ्गिताध्वे
लङ्गिष्यथ
लङ्गिष्यध्वे
लङ्गत
लङ्ग्यध्वम्
अलङ्गत
अलङ्ग्यध्वम्
लङ्गेत
लङ्ग्येध्वम्
लङ्ग्यास्त
लङ्गिषीध्वम्
अलङ्गिष्ट
अलङ्गिढ्वम्
अलङ्गिष्यत
अलङ्गिष्यध्वम्
उत्तम  एकवचनम्
लङ्गामि
लङ्ग्ये
ललङ्ग
ललङ्गे
लङ्गितास्मि
लङ्गिताहे
लङ्गिष्यामि
लङ्गिष्ये
लङ्गानि
लङ्ग्यै
अलङ्गम्
अलङ्ग्ये
लङ्गेयम्
लङ्ग्येय
लङ्ग्यासम्
लङ्गिषीय
अलङ्गिषम्
अलङ्गिषि
अलङ्गिष्यम्
अलङ्गिष्ये
उत्तम  द्विवचनम्
लङ्गावः
लङ्ग्यावहे
ललङ्गिव
ललङ्गिवहे
लङ्गितास्वः
लङ्गितास्वहे
लङ्गिष्यावः
लङ्गिष्यावहे
लङ्गाव
लङ्ग्यावहै
अलङ्गाव
अलङ्ग्यावहि
लङ्गेव
लङ्ग्येवहि
लङ्ग्यास्व
लङ्गिषीवहि
अलङ्गिष्व
अलङ्गिष्वहि
अलङ्गिष्याव
अलङ्गिष्यावहि
उत्तम  बहुवचनम्
लङ्गामः
लङ्ग्यामहे
ललङ्गिम
ललङ्गिमहे
लङ्गितास्मः
लङ्गितास्महे
लङ्गिष्यामः
लङ्गिष्यामहे
लङ्गाम
लङ्ग्यामहै
अलङ्गाम
अलङ्ग्यामहि
लङ्गेम
लङ्ग्येमहि
लङ्ग्यास्म
लङ्गिषीमहि
अलङ्गिष्म
अलङ्गिष्महि
अलङ्गिष्याम
अलङ्गिष्यामहि
प्रथम पुरुषः  एकवचनम्
लङ्गतात् / लङ्गताद् / लङ्गतु
अलङ्गत् / अलङ्गद्
लङ्ग्यात् / लङ्ग्याद्
अलङ्गीत् / अलङ्गीद्
अलङ्गिष्यत् / अलङ्गिष्यद्
प्रथमा  द्विवचनम्
अलङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
लङ्गतात् / लङ्गताद् / लङ्ग
मध्यम पुरुषः  द्विवचनम्
अलङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्