लङ्ख् - लखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अलङ्खत् / अलङ्खद्
अलङ्ख्यत
अलङ्खयत् / अलङ्खयद्
अलङ्खयत
अलङ्ख्यत
अलिलङ्खिषत् / अलिलङ्खिषद्
अलिलङ्खिष्यत
अलालङ्ख्यत
अलालङ्ख्यत
अलालङ्खीत् / अलालङ्खीद् / अलालङ्
अलालङ्ख्यत
प्रथम  द्विवचनम्
अलङ्खताम्
अलङ्ख्येताम्
अलङ्खयताम्
अलङ्खयेताम्
अलङ्ख्येताम्
अलिलङ्खिषताम्
अलिलङ्खिष्येताम्
अलालङ्ख्येताम्
अलालङ्ख्येताम्
अलालङ्क्ताम्
अलालङ्ख्येताम्
प्रथम  बहुवचनम्
अलङ्खन्
अलङ्ख्यन्त
अलङ्खयन्
अलङ्खयन्त
अलङ्ख्यन्त
अलिलङ्खिषन्
अलिलङ्खिष्यन्त
अलालङ्ख्यन्त
अलालङ्ख्यन्त
अलालङ्खुः
अलालङ्ख्यन्त
मध्यम  एकवचनम्
अलङ्खः
अलङ्ख्यथाः
अलङ्खयः
अलङ्खयथाः
अलङ्ख्यथाः
अलिलङ्खिषः
अलिलङ्खिष्यथाः
अलालङ्ख्यथाः
अलालङ्ख्यथाः
अलालङ्खीः / अलालङ्
अलालङ्ख्यथाः
मध्यम  द्विवचनम्
अलङ्खतम्
अलङ्ख्येथाम्
अलङ्खयतम्
अलङ्खयेथाम्
अलङ्ख्येथाम्
अलिलङ्खिषतम्
अलिलङ्खिष्येथाम्
अलालङ्ख्येथाम्
अलालङ्ख्येथाम्
अलालङ्क्तम्
अलालङ्ख्येथाम्
मध्यम  बहुवचनम्
अलङ्खत
अलङ्ख्यध्वम्
अलङ्खयत
अलङ्खयध्वम्
अलङ्ख्यध्वम्
अलिलङ्खिषत
अलिलङ्खिष्यध्वम्
अलालङ्ख्यध्वम्
अलालङ्ख्यध्वम्
अलालङ्क्त
अलालङ्ख्यध्वम्
उत्तम  एकवचनम्
अलङ्खम्
अलङ्ख्ये
अलङ्खयम्
अलङ्खये
अलङ्ख्ये
अलिलङ्खिषम्
अलिलङ्खिष्ये
अलालङ्ख्ये
अलालङ्ख्ये
अलालङ्खम्
अलालङ्ख्ये
उत्तम  द्विवचनम्
अलङ्खाव
अलङ्ख्यावहि
अलङ्खयाव
अलङ्खयावहि
अलङ्ख्यावहि
अलिलङ्खिषाव
अलिलङ्खिष्यावहि
अलालङ्ख्यावहि
अलालङ्ख्यावहि
अलालङ्ख्व
अलालङ्ख्यावहि
उत्तम  बहुवचनम्
अलङ्खाम
अलङ्ख्यामहि
अलङ्खयाम
अलङ्खयामहि
अलङ्ख्यामहि
अलिलङ्खिषाम
अलिलङ्खिष्यामहि
अलालङ्ख्यामहि
अलालङ्ख्यामहि
अलालङ्ख्म
अलालङ्ख्यामहि
प्रथम पुरुषः  एकवचनम्
अलङ्खत् / अलङ्खद्
अलङ्खयत् / अलङ्खयद्
अलिलङ्खिषत् / अलिलङ्खिषद्
अलालङ्खीत् / अलालङ्खीद् / अलालङ्
प्रथमा  द्विवचनम्
अलिलङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अलिलङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलिलङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्