लङ्ख् - लखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
लङ्खति
ललङ्ख
लङ्खिता
लङ्खिष्यति
लङ्खतात् / लङ्खताद् / लङ्खतु
अलङ्खत् / अलङ्खद्
लङ्खेत् / लङ्खेद्
लङ्ख्यात् / लङ्ख्याद्
अलङ्खीत् / अलङ्खीद्
अलङ्खिष्यत् / अलङ्खिष्यद्
प्रथम  द्विवचनम्
लङ्खतः
ललङ्खतुः
लङ्खितारौ
लङ्खिष्यतः
लङ्खताम्
अलङ्खताम्
लङ्खेताम्
लङ्ख्यास्ताम्
अलङ्खिष्टाम्
अलङ्खिष्यताम्
प्रथम  बहुवचनम्
लङ्खन्ति
ललङ्खुः
लङ्खितारः
लङ्खिष्यन्ति
लङ्खन्तु
अलङ्खन्
लङ्खेयुः
लङ्ख्यासुः
अलङ्खिषुः
अलङ्खिष्यन्
मध्यम  एकवचनम्
लङ्खसि
ललङ्खिथ
लङ्खितासि
लङ्खिष्यसि
लङ्खतात् / लङ्खताद् / लङ्ख
अलङ्खः
लङ्खेः
लङ्ख्याः
अलङ्खीः
अलङ्खिष्यः
मध्यम  द्विवचनम्
लङ्खथः
ललङ्खथुः
लङ्खितास्थः
लङ्खिष्यथः
लङ्खतम्
अलङ्खतम्
लङ्खेतम्
लङ्ख्यास्तम्
अलङ्खिष्टम्
अलङ्खिष्यतम्
मध्यम  बहुवचनम्
लङ्खथ
ललङ्ख
लङ्खितास्थ
लङ्खिष्यथ
लङ्खत
अलङ्खत
लङ्खेत
लङ्ख्यास्त
अलङ्खिष्ट
अलङ्खिष्यत
उत्तम  एकवचनम्
लङ्खामि
ललङ्ख
लङ्खितास्मि
लङ्खिष्यामि
लङ्खानि
अलङ्खम्
लङ्खेयम्
लङ्ख्यासम्
अलङ्खिषम्
अलङ्खिष्यम्
उत्तम  द्विवचनम्
लङ्खावः
ललङ्खिव
लङ्खितास्वः
लङ्खिष्यावः
लङ्खाव
अलङ्खाव
लङ्खेव
लङ्ख्यास्व
अलङ्खिष्व
अलङ्खिष्याव
उत्तम  बहुवचनम्
लङ्खामः
ललङ्खिम
लङ्खितास्मः
लङ्खिष्यामः
लङ्खाम
अलङ्खाम
लङ्खेम
लङ्ख्यास्म
अलङ्खिष्म
अलङ्खिष्याम
प्रथम पुरुषः  एकवचनम्
लङ्खतात् / लङ्खताद् / लङ्खतु
अलङ्खत् / अलङ्खद्
लङ्ख्यात् / लङ्ख्याद्
अलङ्खीत् / अलङ्खीद्
अलङ्खिष्यत् / अलङ्खिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
लङ्खतात् / लङ्खताद् / लङ्ख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्