लग् - लगँ - आस्वादने चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
लागयति
लागयते
लाग्यते
लागयाञ्चकार / लागयांचकार / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूवे / लागयांबभूवे / लागयामाहे
लागयिता
लागयिता
लागिता / लागयिता
लागयिष्यति
लागयिष्यते
लागिष्यते / लागयिष्यते
लागयतात् / लागयताद् / लागयतु
लागयताम्
लाग्यताम्
अलागयत् / अलागयद्
अलागयत
अलाग्यत
लागयेत् / लागयेद्
लागयेत
लाग्येत
लाग्यात् / लाग्याद्
लागयिषीष्ट
लागिषीष्ट / लागयिषीष्ट
अलीलगत् / अलीलगद्
अलीलगत
अलागि
अलागयिष्यत् / अलागयिष्यद्
अलागयिष्यत
अलागिष्यत / अलागयिष्यत
प्रथम  द्विवचनम्
लागयतः
लागयेते
लाग्येते
लागयाञ्चक्रतुः / लागयांचक्रतुः / लागयाम्बभूवतुः / लागयांबभूवतुः / लागयामासतुः
लागयाञ्चक्राते / लागयांचक्राते / लागयाम्बभूवतुः / लागयांबभूवतुः / लागयामासतुः
लागयाञ्चक्राते / लागयांचक्राते / लागयाम्बभूवाते / लागयांबभूवाते / लागयामासाते
लागयितारौ
लागयितारौ
लागितारौ / लागयितारौ
लागयिष्यतः
लागयिष्येते
लागिष्येते / लागयिष्येते
लागयताम्
लागयेताम्
लाग्येताम्
अलागयताम्
अलागयेताम्
अलाग्येताम्
लागयेताम्
लागयेयाताम्
लाग्येयाताम्
लाग्यास्ताम्
लागयिषीयास्ताम्
लागिषीयास्ताम् / लागयिषीयास्ताम्
अलीलगताम्
अलीलगेताम्
अलागिषाताम् / अलागयिषाताम्
अलागयिष्यताम्
अलागयिष्येताम्
अलागिष्येताम् / अलागयिष्येताम्
प्रथम  बहुवचनम्
लागयन्ति
लागयन्ते
लाग्यन्ते
लागयाञ्चक्रुः / लागयांचक्रुः / लागयाम्बभूवुः / लागयांबभूवुः / लागयामासुः
लागयाञ्चक्रिरे / लागयांचक्रिरे / लागयाम्बभूवुः / लागयांबभूवुः / लागयामासुः
लागयाञ्चक्रिरे / लागयांचक्रिरे / लागयाम्बभूविरे / लागयांबभूविरे / लागयामासिरे
लागयितारः
लागयितारः
लागितारः / लागयितारः
लागयिष्यन्ति
लागयिष्यन्ते
लागिष्यन्ते / लागयिष्यन्ते
लागयन्तु
लागयन्ताम्
लाग्यन्ताम्
अलागयन्
अलागयन्त
अलाग्यन्त
लागयेयुः
लागयेरन्
लाग्येरन्
लाग्यासुः
लागयिषीरन्
लागिषीरन् / लागयिषीरन्
अलीलगन्
अलीलगन्त
अलागिषत / अलागयिषत
अलागयिष्यन्
अलागयिष्यन्त
अलागिष्यन्त / अलागयिष्यन्त
मध्यम  एकवचनम्
लागयसि
लागयसे
लाग्यसे
लागयाञ्चकर्थ / लागयांचकर्थ / लागयाम्बभूविथ / लागयांबभूविथ / लागयामासिथ
लागयाञ्चकृषे / लागयांचकृषे / लागयाम्बभूविथ / लागयांबभूविथ / लागयामासिथ
लागयाञ्चकृषे / लागयांचकृषे / लागयाम्बभूविषे / लागयांबभूविषे / लागयामासिषे
लागयितासि
लागयितासे
लागितासे / लागयितासे
लागयिष्यसि
लागयिष्यसे
लागिष्यसे / लागयिष्यसे
लागयतात् / लागयताद् / लागय
लागयस्व
लाग्यस्व
अलागयः
अलागयथाः
अलाग्यथाः
लागयेः
लागयेथाः
लाग्येथाः
लाग्याः
लागयिषीष्ठाः
लागिषीष्ठाः / लागयिषीष्ठाः
अलीलगः
अलीलगथाः
अलागिष्ठाः / अलागयिष्ठाः
अलागयिष्यः
अलागयिष्यथाः
अलागिष्यथाः / अलागयिष्यथाः
मध्यम  द्विवचनम्
लागयथः
लागयेथे
लाग्येथे
लागयाञ्चक्रथुः / लागयांचक्रथुः / लागयाम्बभूवथुः / लागयांबभूवथुः / लागयामासथुः
लागयाञ्चक्राथे / लागयांचक्राथे / लागयाम्बभूवथुः / लागयांबभूवथुः / लागयामासथुः
लागयाञ्चक्राथे / लागयांचक्राथे / लागयाम्बभूवाथे / लागयांबभूवाथे / लागयामासाथे
लागयितास्थः
लागयितासाथे
लागितासाथे / लागयितासाथे
लागयिष्यथः
लागयिष्येथे
लागिष्येथे / लागयिष्येथे
लागयतम्
लागयेथाम्
लाग्येथाम्
अलागयतम्
अलागयेथाम्
अलाग्येथाम्
लागयेतम्
लागयेयाथाम्
लाग्येयाथाम्
लाग्यास्तम्
लागयिषीयास्थाम्
लागिषीयास्थाम् / लागयिषीयास्थाम्
अलीलगतम्
अलीलगेथाम्
अलागिषाथाम् / अलागयिषाथाम्
अलागयिष्यतम्
अलागयिष्येथाम्
अलागिष्येथाम् / अलागयिष्येथाम्
मध्यम  बहुवचनम्
लागयथ
लागयध्वे
लाग्यध्वे
लागयाञ्चक्र / लागयांचक्र / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चकृढ्वे / लागयांचकृढ्वे / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चकृढ्वे / लागयांचकृढ्वे / लागयाम्बभूविध्वे / लागयांबभूविध्वे / लागयाम्बभूविढ्वे / लागयांबभूविढ्वे / लागयामासिध्वे
लागयितास्थ
लागयिताध्वे
लागिताध्वे / लागयिताध्वे
लागयिष्यथ
लागयिष्यध्वे
लागिष्यध्वे / लागयिष्यध्वे
लागयत
लागयध्वम्
लाग्यध्वम्
अलागयत
अलागयध्वम्
अलाग्यध्वम्
लागयेत
लागयेध्वम्
लाग्येध्वम्
लाग्यास्त
लागयिषीढ्वम् / लागयिषीध्वम्
लागिषीध्वम् / लागयिषीढ्वम् / लागयिषीध्वम्
अलीलगत
अलीलगध्वम्
अलागिढ्वम् / अलागयिढ्वम् / अलागयिध्वम्
अलागयिष्यत
अलागयिष्यध्वम्
अलागिष्यध्वम् / अलागयिष्यध्वम्
उत्तम  एकवचनम्
लागयामि
लागये
लाग्ये
लागयाञ्चकर / लागयांचकर / लागयाञ्चकार / लागयांचकार / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूवे / लागयांबभूवे / लागयामाहे
लागयितास्मि
लागयिताहे
लागिताहे / लागयिताहे
लागयिष्यामि
लागयिष्ये
लागिष्ये / लागयिष्ये
लागयानि
लागयै
लाग्यै
अलागयम्
अलागये
अलाग्ये
लागयेयम्
लागयेय
लाग्येय
लाग्यासम्
लागयिषीय
लागिषीय / लागयिषीय
अलीलगम्
अलीलगे
अलागिषि / अलागयिषि
अलागयिष्यम्
अलागयिष्ये
अलागिष्ये / अलागयिष्ये
उत्तम  द्विवचनम्
लागयावः
लागयावहे
लाग्यावहे
लागयाञ्चकृव / लागयांचकृव / लागयाम्बभूविव / लागयांबभूविव / लागयामासिव
लागयाञ्चकृवहे / लागयांचकृवहे / लागयाम्बभूविव / लागयांबभूविव / लागयामासिव
लागयाञ्चकृवहे / लागयांचकृवहे / लागयाम्बभूविवहे / लागयांबभूविवहे / लागयामासिवहे
लागयितास्वः
लागयितास्वहे
लागितास्वहे / लागयितास्वहे
लागयिष्यावः
लागयिष्यावहे
लागिष्यावहे / लागयिष्यावहे
लागयाव
लागयावहै
लाग्यावहै
अलागयाव
अलागयावहि
अलाग्यावहि
लागयेव
लागयेवहि
लाग्येवहि
लाग्यास्व
लागयिषीवहि
लागिषीवहि / लागयिषीवहि
अलीलगाव
अलीलगावहि
अलागिष्वहि / अलागयिष्वहि
अलागयिष्याव
अलागयिष्यावहि
अलागिष्यावहि / अलागयिष्यावहि
उत्तम  बहुवचनम्
लागयामः
लागयामहे
लाग्यामहे
लागयाञ्चकृम / लागयांचकृम / लागयाम्बभूविम / लागयांबभूविम / लागयामासिम
लागयाञ्चकृमहे / लागयांचकृमहे / लागयाम्बभूविम / लागयांबभूविम / लागयामासिम
लागयाञ्चकृमहे / लागयांचकृमहे / लागयाम्बभूविमहे / लागयांबभूविमहे / लागयामासिमहे
लागयितास्मः
लागयितास्महे
लागितास्महे / लागयितास्महे
लागयिष्यामः
लागयिष्यामहे
लागिष्यामहे / लागयिष्यामहे
लागयाम
लागयामहै
लाग्यामहै
अलागयाम
अलागयामहि
अलाग्यामहि
लागयेम
लागयेमहि
लाग्येमहि
लाग्यास्म
लागयिषीमहि
लागिषीमहि / लागयिषीमहि
अलीलगाम
अलीलगामहि
अलागिष्महि / अलागयिष्महि
अलागयिष्याम
अलागयिष्यामहि
अलागिष्यामहि / अलागयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
लागयाञ्चकार / लागयांचकार / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूवे / लागयांबभूवे / लागयामाहे
लागिता / लागयिता
लागिष्यते / लागयिष्यते
लागयतात् / लागयताद् / लागयतु
अलागयत् / अलागयद्
लागयेत् / लागयेद्
लाग्यात् / लाग्याद्
लागिषीष्ट / लागयिषीष्ट
अलीलगत् / अलीलगद्
अलागयिष्यत् / अलागयिष्यद्
अलागिष्यत / अलागयिष्यत
प्रथमा  द्विवचनम्
लागयाञ्चक्रतुः / लागयांचक्रतुः / लागयाम्बभूवतुः / लागयांबभूवतुः / लागयामासतुः
लागयाञ्चक्राते / लागयांचक्राते / लागयाम्बभूवतुः / लागयांबभूवतुः / लागयामासतुः
लागयाञ्चक्राते / लागयांचक्राते / लागयाम्बभूवाते / लागयांबभूवाते / लागयामासाते
लागितारौ / लागयितारौ
लागिष्येते / लागयिष्येते
लागिषीयास्ताम् / लागयिषीयास्ताम्
अलागिषाताम् / अलागयिषाताम्
अलागयिष्यताम्
अलागयिष्येताम्
अलागिष्येताम् / अलागयिष्येताम्
प्रथमा  बहुवचनम्
लागयाञ्चक्रुः / लागयांचक्रुः / लागयाम्बभूवुः / लागयांबभूवुः / लागयामासुः
लागयाञ्चक्रिरे / लागयांचक्रिरे / लागयाम्बभूवुः / लागयांबभूवुः / लागयामासुः
लागयाञ्चक्रिरे / लागयांचक्रिरे / लागयाम्बभूविरे / लागयांबभूविरे / लागयामासिरे
लागितारः / लागयितारः
लागिष्यन्ते / लागयिष्यन्ते
लागिषीरन् / लागयिषीरन्
अलागिषत / अलागयिषत
अलागिष्यन्त / अलागयिष्यन्त
मध्यम पुरुषः  एकवचनम्
लागयाञ्चकर्थ / लागयांचकर्थ / लागयाम्बभूविथ / लागयांबभूविथ / लागयामासिथ
लागयाञ्चकृषे / लागयांचकृषे / लागयाम्बभूविथ / लागयांबभूविथ / लागयामासिथ
लागयाञ्चकृषे / लागयांचकृषे / लागयाम्बभूविषे / लागयांबभूविषे / लागयामासिषे
लागितासे / लागयितासे
लागिष्यसे / लागयिष्यसे
लागयतात् / लागयताद् / लागय
लागिषीष्ठाः / लागयिषीष्ठाः
अलागिष्ठाः / अलागयिष्ठाः
अलागिष्यथाः / अलागयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
लागयाञ्चक्रथुः / लागयांचक्रथुः / लागयाम्बभूवथुः / लागयांबभूवथुः / लागयामासथुः
लागयाञ्चक्राथे / लागयांचक्राथे / लागयाम्बभूवथुः / लागयांबभूवथुः / लागयामासथुः
लागयाञ्चक्राथे / लागयांचक्राथे / लागयाम्बभूवाथे / लागयांबभूवाथे / लागयामासाथे
लागितासाथे / लागयितासाथे
लागिष्येथे / लागयिष्येथे
लागिषीयास्थाम् / लागयिषीयास्थाम्
अलागिषाथाम् / अलागयिषाथाम्
अलागयिष्येथाम्
अलागिष्येथाम् / अलागयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
लागयाञ्चक्र / लागयांचक्र / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चकृढ्वे / लागयांचकृढ्वे / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चकृढ्वे / लागयांचकृढ्वे / लागयाम्बभूविध्वे / लागयांबभूविध्वे / लागयाम्बभूविढ्वे / लागयांबभूविढ्वे / लागयामासिध्वे
लागिताध्वे / लागयिताध्वे
लागिष्यध्वे / लागयिष्यध्वे
लागयिषीढ्वम् / लागयिषीध्वम्
लागिषीध्वम् / लागयिषीढ्वम् / लागयिषीध्वम्
अलागिढ्वम् / अलागयिढ्वम् / अलागयिध्वम्
अलागयिष्यध्वम्
अलागिष्यध्वम् / अलागयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
लागयाञ्चकर / लागयांचकर / लागयाञ्चकार / लागयांचकार / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूवे / लागयांबभूवे / लागयामाहे
लागिताहे / लागयिताहे
लागिष्ये / लागयिष्ये
लागिषीय / लागयिषीय
अलागिषि / अलागयिषि
अलागिष्ये / अलागयिष्ये
उत्तम पुरुषः  द्विवचनम्
लागयाञ्चकृव / लागयांचकृव / लागयाम्बभूविव / लागयांबभूविव / लागयामासिव
लागयाञ्चकृवहे / लागयांचकृवहे / लागयाम्बभूविव / लागयांबभूविव / लागयामासिव
लागयाञ्चकृवहे / लागयांचकृवहे / लागयाम्बभूविवहे / लागयांबभूविवहे / लागयामासिवहे
लागितास्वहे / लागयितास्वहे
लागिष्यावहे / लागयिष्यावहे
लागिषीवहि / लागयिषीवहि
अलागिष्वहि / अलागयिष्वहि
अलागयिष्यावहि
अलागिष्यावहि / अलागयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
लागयाञ्चकृम / लागयांचकृम / लागयाम्बभूविम / लागयांबभूविम / लागयामासिम
लागयाञ्चकृमहे / लागयांचकृमहे / लागयाम्बभूविम / लागयांबभूविम / लागयामासिम
लागयाञ्चकृमहे / लागयांचकृमहे / लागयाम्बभूविमहे / लागयांबभूविमहे / लागयामासिमहे
लागितास्महे / लागयितास्महे
लागिष्यामहे / लागयिष्यामहे
लागिषीमहि / लागयिषीमहि
अलागिष्महि / अलागयिष्महि
अलागयिष्यामहि
अलागिष्यामहि / अलागयिष्यामहि