लख् - लखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
अलखिष्यत् / अलखिष्यद्
अलखिष्यत
अलाखयिष्यत् / अलाखयिष्यद्
अलाखयिष्यत
अलाखिष्यत / अलाखयिष्यत
अलिलखिषिष्यत् / अलिलखिषिष्यद्
अलिलखिषिष्यत
अलालखिष्यत
अलालखिष्यत
अलालखिष्यत् / अलालखिष्यद्
अलालखिष्यत
प्रथम  द्विवचनम्
अलखिष्यताम्
अलखिष्येताम्
अलाखयिष्यताम्
अलाखयिष्येताम्
अलाखिष्येताम् / अलाखयिष्येताम्
अलिलखिषिष्यताम्
अलिलखिषिष्येताम्
अलालखिष्येताम्
अलालखिष्येताम्
अलालखिष्यताम्
अलालखिष्येताम्
प्रथम  बहुवचनम्
अलखिष्यन्
अलखिष्यन्त
अलाखयिष्यन्
अलाखयिष्यन्त
अलाखिष्यन्त / अलाखयिष्यन्त
अलिलखिषिष्यन्
अलिलखिषिष्यन्त
अलालखिष्यन्त
अलालखिष्यन्त
अलालखिष्यन्
अलालखिष्यन्त
मध्यम  एकवचनम्
अलखिष्यः
अलखिष्यथाः
अलाखयिष्यः
अलाखयिष्यथाः
अलाखिष्यथाः / अलाखयिष्यथाः
अलिलखिषिष्यः
अलिलखिषिष्यथाः
अलालखिष्यथाः
अलालखिष्यथाः
अलालखिष्यः
अलालखिष्यथाः
मध्यम  द्विवचनम्
अलखिष्यतम्
अलखिष्येथाम्
अलाखयिष्यतम्
अलाखयिष्येथाम्
अलाखिष्येथाम् / अलाखयिष्येथाम्
अलिलखिषिष्यतम्
अलिलखिषिष्येथाम्
अलालखिष्येथाम्
अलालखिष्येथाम्
अलालखिष्यतम्
अलालखिष्येथाम्
मध्यम  बहुवचनम्
अलखिष्यत
अलखिष्यध्वम्
अलाखयिष्यत
अलाखयिष्यध्वम्
अलाखिष्यध्वम् / अलाखयिष्यध्वम्
अलिलखिषिष्यत
अलिलखिषिष्यध्वम्
अलालखिष्यध्वम्
अलालखिष्यध्वम्
अलालखिष्यत
अलालखिष्यध्वम्
उत्तम  एकवचनम्
अलखिष्यम्
अलखिष्ये
अलाखयिष्यम्
अलाखयिष्ये
अलाखिष्ये / अलाखयिष्ये
अलिलखिषिष्यम्
अलिलखिषिष्ये
अलालखिष्ये
अलालखिष्ये
अलालखिष्यम्
अलालखिष्ये
उत्तम  द्विवचनम्
अलखिष्याव
अलखिष्यावहि
अलाखयिष्याव
अलाखयिष्यावहि
अलाखिष्यावहि / अलाखयिष्यावहि
अलिलखिषिष्याव
अलिलखिषिष्यावहि
अलालखिष्यावहि
अलालखिष्यावहि
अलालखिष्याव
अलालखिष्यावहि
उत्तम  बहुवचनम्
अलखिष्याम
अलखिष्यामहि
अलाखयिष्याम
अलाखयिष्यामहि
अलाखिष्यामहि / अलाखयिष्यामहि
अलिलखिषिष्याम
अलिलखिषिष्यामहि
अलालखिष्यामहि
अलालखिष्यामहि
अलालखिष्याम
अलालखिष्यामहि
प्रथम पुरुषः  एकवचनम्
अलखिष्यत् / अलखिष्यद्
अलाखयिष्यत् / अलाखयिष्यद्
अलाखिष्यत / अलाखयिष्यत
अलिलखिषिष्यत् / अलिलखिषिष्यद्
अलालखिष्यत् / अलालखिष्यद्
प्रथमा  द्विवचनम्
अलाखिष्येताम् / अलाखयिष्येताम्
अलिलखिषिष्यताम्
अलिलखिषिष्येताम्
प्रथमा  बहुवचनम्
अलाखिष्यन्त / अलाखयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अलाखिष्यथाः / अलाखयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अलाखिष्येथाम् / अलाखयिष्येथाम्
अलिलखिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलाखिष्यध्वम् / अलाखयिष्यध्वम्
अलिलखिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अलाखिष्ये / अलाखयिष्ये
उत्तम पुरुषः  द्विवचनम्
अलाखिष्यावहि / अलाखयिष्यावहि
अलिलखिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अलाखिष्यामहि / अलाखयिष्यामहि
अलिलखिषिष्यामहि