रुह् - रुहँ - बीजजन्मनि प्रादुर्भावे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रोहति
रुह्यते
रुरोह
रुरुहे
रोढा
रोढा
रोक्ष्यति
रोक्ष्यते
रोहतात् / रोहताद् / रोहतु
रुह्यताम्
अरोहत् / अरोहद्
अरुह्यत
रोहेत् / रोहेद्
रुह्येत
रुह्यात् / रुह्याद्
रुक्षीष्ट
अरुक्षत् / अरुक्षद्
अरोहि
अरोक्ष्यत् / अरोक्ष्यद्
अरोक्ष्यत
प्रथम  द्विवचनम्
रोहतः
रुह्येते
रुरुहतुः
रुरुहाते
रोढारौ
रोढारौ
रोक्ष्यतः
रोक्ष्येते
रोहताम्
रुह्येताम्
अरोहताम्
अरुह्येताम्
रोहेताम्
रुह्येयाताम्
रुह्यास्ताम्
रुक्षीयास्ताम्
अरुक्षताम्
अरुक्षाताम्
अरोक्ष्यताम्
अरोक्ष्येताम्
प्रथम  बहुवचनम्
रोहन्ति
रुह्यन्ते
रुरुहुः
रुरुहिरे
रोढारः
रोढारः
रोक्ष्यन्ति
रोक्ष्यन्ते
रोहन्तु
रुह्यन्ताम्
अरोहन्
अरुह्यन्त
रोहेयुः
रुह्येरन्
रुह्यासुः
रुक्षीरन्
अरुक्षन्
अरुक्षन्त
अरोक्ष्यन्
अरोक्ष्यन्त
मध्यम  एकवचनम्
रोहसि
रुह्यसे
रुरोहिथ
रुरुहिषे
रोढासि
रोढासे
रोक्ष्यसि
रोक्ष्यसे
रोहतात् / रोहताद् / रोह
रुह्यस्व
अरोहः
अरुह्यथाः
रोहेः
रुह्येथाः
रुह्याः
रुक्षीष्ठाः
अरुक्षः
अरुक्षथाः
अरोक्ष्यः
अरोक्ष्यथाः
मध्यम  द्विवचनम्
रोहथः
रुह्येथे
रुरुहथुः
रुरुहाथे
रोढास्थः
रोढासाथे
रोक्ष्यथः
रोक्ष्येथे
रोहतम्
रुह्येथाम्
अरोहतम्
अरुह्येथाम्
रोहेतम्
रुह्येयाथाम्
रुह्यास्तम्
रुक्षीयास्थाम्
अरुक्षतम्
अरुक्षाथाम्
अरोक्ष्यतम्
अरोक्ष्येथाम्
मध्यम  बहुवचनम्
रोहथ
रुह्यध्वे
रुरुह
रुरुहिढ्वे / रुरुहिध्वे
रोढास्थ
रोढाध्वे
रोक्ष्यथ
रोक्ष्यध्वे
रोहत
रुह्यध्वम्
अरोहत
अरुह्यध्वम्
रोहेत
रुह्येध्वम्
रुह्यास्त
रुक्षीध्वम्
अरुक्षत
अरुक्षध्वम्
अरोक्ष्यत
अरोक्ष्यध्वम्
उत्तम  एकवचनम्
रोहामि
रुह्ये
रुरोह
रुरुहे
रोढास्मि
रोढाहे
रोक्ष्यामि
रोक्ष्ये
रोहाणि
रुह्यै
अरोहम्
अरुह्ये
रोहेयम्
रुह्येय
रुह्यासम्
रुक्षीय
अरुक्षम्
अरुक्षि
अरोक्ष्यम्
अरोक्ष्ये
उत्तम  द्विवचनम्
रोहावः
रुह्यावहे
रुरुहिव
रुरुहिवहे
रोढास्वः
रोढास्वहे
रोक्ष्यावः
रोक्ष्यावहे
रोहाव
रुह्यावहै
अरोहाव
अरुह्यावहि
रोहेव
रुह्येवहि
रुह्यास्व
रुक्षीवहि
अरुक्षाव
अरुक्षावहि
अरोक्ष्याव
अरोक्ष्यावहि
उत्तम  बहुवचनम्
रोहामः
रुह्यामहे
रुरुहिम
रुरुहिमहे
रोढास्मः
रोढास्महे
रोक्ष्यामः
रोक्ष्यामहे
रोहाम
रुह्यामहै
अरोहाम
अरुह्यामहि
रोहेम
रुह्येमहि
रुह्यास्म
रुक्षीमहि
अरुक्षाम
अरुक्षामहि
अरोक्ष्याम
अरोक्ष्यामहि
प्रथम पुरुषः  एकवचनम्
रोहतात् / रोहताद् / रोहतु
अरोहत् / अरोहद्
रुह्यात् / रुह्याद्
अरुक्षत् / अरुक्षद्
अरोक्ष्यत् / अरोक्ष्यद्
प्रथमा  द्विवचनम्
अरोक्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
रोहतात् / रोहताद् / रोह
मध्यम पुरुषः  द्विवचनम्
अरोक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
रुरुहिढ्वे / रुरुहिध्वे
अरोक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्