रुष् - रुषँ - हिंसायाम् रोषे दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रुष्यति
रुष्यते
रुरोष
रुरुषे
रोषिता / रोष्टा
रोषिता / रोष्टा
रोषिष्यति
रोषिष्यते
रुष्यतात् / रुष्यताद् / रुष्यतु
रुष्यताम्
अरुष्यत् / अरुष्यद्
अरुष्यत
रुष्येत् / रुष्येद्
रुष्येत
रुष्यात् / रुष्याद्
रोषिषीष्ट
अरुषत् / अरुषद्
अरोषि
अरोषिष्यत् / अरोषिष्यद्
अरोषिष्यत
प्रथम  द्विवचनम्
रुष्यतः
रुष्येते
रुरुषतुः
रुरुषाते
रोषितारौ / रोष्टारौ
रोषितारौ / रोष्टारौ
रोषिष्यतः
रोषिष्येते
रुष्यताम्
रुष्येताम्
अरुष्यताम्
अरुष्येताम्
रुष्येताम्
रुष्येयाताम्
रुष्यास्ताम्
रोषिषीयास्ताम्
अरुषताम्
अरोषिषाताम्
अरोषिष्यताम्
अरोषिष्येताम्
प्रथम  बहुवचनम्
रुष्यन्ति
रुष्यन्ते
रुरुषुः
रुरुषिरे
रोषितारः / रोष्टारः
रोषितारः / रोष्टारः
रोषिष्यन्ति
रोषिष्यन्ते
रुष्यन्तु
रुष्यन्ताम्
अरुष्यन्
अरुष्यन्त
रुष्येयुः
रुष्येरन्
रुष्यासुः
रोषिषीरन्
अरुषन्
अरोषिषत
अरोषिष्यन्
अरोषिष्यन्त
मध्यम  एकवचनम्
रुष्यसि
रुष्यसे
रुरोषिथ
रुरुषिषे
रोषितासि / रोष्टासि
रोषितासे / रोष्टासे
रोषिष्यसि
रोषिष्यसे
रुष्यतात् / रुष्यताद् / रुष्य
रुष्यस्व
अरुष्यः
अरुष्यथाः
रुष्येः
रुष्येथाः
रुष्याः
रोषिषीष्ठाः
अरुषः
अरोषिष्ठाः
अरोषिष्यः
अरोषिष्यथाः
मध्यम  द्विवचनम्
रुष्यथः
रुष्येथे
रुरुषथुः
रुरुषाथे
रोषितास्थः / रोष्टास्थः
रोषितासाथे / रोष्टासाथे
रोषिष्यथः
रोषिष्येथे
रुष्यतम्
रुष्येथाम्
अरुष्यतम्
अरुष्येथाम्
रुष्येतम्
रुष्येयाथाम्
रुष्यास्तम्
रोषिषीयास्थाम्
अरुषतम्
अरोषिषाथाम्
अरोषिष्यतम्
अरोषिष्येथाम्
मध्यम  बहुवचनम्
रुष्यथ
रुष्यध्वे
रुरुष
रुरुषिध्वे
रोषितास्थ / रोष्टास्थ
रोषिताध्वे / रोष्टाध्वे
रोषिष्यथ
रोषिष्यध्वे
रुष्यत
रुष्यध्वम्
अरुष्यत
अरुष्यध्वम्
रुष्येत
रुष्येध्वम्
रुष्यास्त
रोषिषीध्वम्
अरुषत
अरोषिढ्वम्
अरोषिष्यत
अरोषिष्यध्वम्
उत्तम  एकवचनम्
रुष्यामि
रुष्ये
रुरोष
रुरुषे
रोषितास्मि / रोष्टास्मि
रोषिताहे / रोष्टाहे
रोषिष्यामि
रोषिष्ये
रुष्याणि
रुष्यै
अरुष्यम्
अरुष्ये
रुष्येयम्
रुष्येय
रुष्यासम्
रोषिषीय
अरुषम्
अरोषिषि
अरोषिष्यम्
अरोषिष्ये
उत्तम  द्विवचनम्
रुष्यावः
रुष्यावहे
रुरुषिव
रुरुषिवहे
रोषितास्वः / रोष्टास्वः
रोषितास्वहे / रोष्टास्वहे
रोषिष्यावः
रोषिष्यावहे
रुष्याव
रुष्यावहै
अरुष्याव
अरुष्यावहि
रुष्येव
रुष्येवहि
रुष्यास्व
रोषिषीवहि
अरुषाव
अरोषिष्वहि
अरोषिष्याव
अरोषिष्यावहि
उत्तम  बहुवचनम्
रुष्यामः
रुष्यामहे
रुरुषिम
रुरुषिमहे
रोषितास्मः / रोष्टास्मः
रोषितास्महे / रोष्टास्महे
रोषिष्यामः
रोषिष्यामहे
रुष्याम
रुष्यामहै
अरुष्याम
अरुष्यामहि
रुष्येम
रुष्येमहि
रुष्यास्म
रोषिषीमहि
अरुषाम
अरोषिष्महि
अरोषिष्याम
अरोषिष्यामहि
प्रथम पुरुषः  एकवचनम्
रोषिता / रोष्टा
रोषिता / रोष्टा
रुष्यतात् / रुष्यताद् / रुष्यतु
अरुष्यत् / अरुष्यद्
रुष्येत् / रुष्येद्
रुष्यात् / रुष्याद्
अरुषत् / अरुषद्
अरोषिष्यत् / अरोषिष्यद्
प्रथमा  द्विवचनम्
रोषितारौ / रोष्टारौ
रोषितारौ / रोष्टारौ
अरोषिष्येताम्
प्रथमा  बहुवचनम्
रोषितारः / रोष्टारः
रोषितारः / रोष्टारः
मध्यम पुरुषः  एकवचनम्
रोषितासि / रोष्टासि
रोषितासे / रोष्टासे
रुष्यतात् / रुष्यताद् / रुष्य
मध्यम पुरुषः  द्विवचनम्
रोषितास्थः / रोष्टास्थः
रोषितासाथे / रोष्टासाथे
अरोषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
रोषितास्थ / रोष्टास्थ
रोषिताध्वे / रोष्टाध्वे
अरोषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
रोषितास्मि / रोष्टास्मि
रोषिताहे / रोष्टाहे
उत्तम पुरुषः  द्विवचनम्
रोषितास्वः / रोष्टास्वः
रोषितास्वहे / रोष्टास्वहे
उत्तम पुरुषः  बहुवचनम्
रोषितास्मः / रोष्टास्मः
रोषितास्महे / रोष्टास्महे