रुप् - रुपँ - विमोहने दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रुप्यति
रुप्यते
रुरोप
रुरुपे
रोपिता
रोपिता
रोपिष्यति
रोपिष्यते
रुप्यतात् / रुप्यताद् / रुप्यतु
रुप्यताम्
अरुप्यत् / अरुप्यद्
अरुप्यत
रुप्येत् / रुप्येद्
रुप्येत
रुप्यात् / रुप्याद्
रोपिषीष्ट
अरुपत् / अरुपद्
अरोपि
अरोपिष्यत् / अरोपिष्यद्
अरोपिष्यत
प्रथम  द्विवचनम्
रुप्यतः
रुप्येते
रुरुपतुः
रुरुपाते
रोपितारौ
रोपितारौ
रोपिष्यतः
रोपिष्येते
रुप्यताम्
रुप्येताम्
अरुप्यताम्
अरुप्येताम्
रुप्येताम्
रुप्येयाताम्
रुप्यास्ताम्
रोपिषीयास्ताम्
अरुपताम्
अरोपिषाताम्
अरोपिष्यताम्
अरोपिष्येताम्
प्रथम  बहुवचनम्
रुप्यन्ति
रुप्यन्ते
रुरुपुः
रुरुपिरे
रोपितारः
रोपितारः
रोपिष्यन्ति
रोपिष्यन्ते
रुप्यन्तु
रुप्यन्ताम्
अरुप्यन्
अरुप्यन्त
रुप्येयुः
रुप्येरन्
रुप्यासुः
रोपिषीरन्
अरुपन्
अरोपिषत
अरोपिष्यन्
अरोपिष्यन्त
मध्यम  एकवचनम्
रुप्यसि
रुप्यसे
रुरोपिथ
रुरुपिषे
रोपितासि
रोपितासे
रोपिष्यसि
रोपिष्यसे
रुप्यतात् / रुप्यताद् / रुप्य
रुप्यस्व
अरुप्यः
अरुप्यथाः
रुप्येः
रुप्येथाः
रुप्याः
रोपिषीष्ठाः
अरुपः
अरोपिष्ठाः
अरोपिष्यः
अरोपिष्यथाः
मध्यम  द्विवचनम्
रुप्यथः
रुप्येथे
रुरुपथुः
रुरुपाथे
रोपितास्थः
रोपितासाथे
रोपिष्यथः
रोपिष्येथे
रुप्यतम्
रुप्येथाम्
अरुप्यतम्
अरुप्येथाम्
रुप्येतम्
रुप्येयाथाम्
रुप्यास्तम्
रोपिषीयास्थाम्
अरुपतम्
अरोपिषाथाम्
अरोपिष्यतम्
अरोपिष्येथाम्
मध्यम  बहुवचनम्
रुप्यथ
रुप्यध्वे
रुरुप
रुरुपिध्वे
रोपितास्थ
रोपिताध्वे
रोपिष्यथ
रोपिष्यध्वे
रुप्यत
रुप्यध्वम्
अरुप्यत
अरुप्यध्वम्
रुप्येत
रुप्येध्वम्
रुप्यास्त
रोपिषीध्वम्
अरुपत
अरोपिढ्वम्
अरोपिष्यत
अरोपिष्यध्वम्
उत्तम  एकवचनम्
रुप्यामि
रुप्ये
रुरोप
रुरुपे
रोपितास्मि
रोपिताहे
रोपिष्यामि
रोपिष्ये
रुप्याणि
रुप्यै
अरुप्यम्
अरुप्ये
रुप्येयम्
रुप्येय
रुप्यासम्
रोपिषीय
अरुपम्
अरोपिषि
अरोपिष्यम्
अरोपिष्ये
उत्तम  द्विवचनम्
रुप्यावः
रुप्यावहे
रुरुपिव
रुरुपिवहे
रोपितास्वः
रोपितास्वहे
रोपिष्यावः
रोपिष्यावहे
रुप्याव
रुप्यावहै
अरुप्याव
अरुप्यावहि
रुप्येव
रुप्येवहि
रुप्यास्व
रोपिषीवहि
अरुपाव
अरोपिष्वहि
अरोपिष्याव
अरोपिष्यावहि
उत्तम  बहुवचनम्
रुप्यामः
रुप्यामहे
रुरुपिम
रुरुपिमहे
रोपितास्मः
रोपितास्महे
रोपिष्यामः
रोपिष्यामहे
रुप्याम
रुप्यामहै
अरुप्याम
अरुप्यामहि
रुप्येम
रुप्येमहि
रुप्यास्म
रोपिषीमहि
अरुपाम
अरोपिष्महि
अरोपिष्याम
अरोपिष्यामहि
प्रथम पुरुषः  एकवचनम्
रुप्यतात् / रुप्यताद् / रुप्यतु
अरुप्यत् / अरुप्यद्
रुप्येत् / रुप्येद्
रुप्यात् / रुप्याद्
अरुपत् / अरुपद्
अरोपिष्यत् / अरोपिष्यद्
प्रथमा  द्विवचनम्
अरोपिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
रुप्यतात् / रुप्यताद् / रुप्य
मध्यम पुरुषः  द्विवचनम्
अरोपिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अरोपिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्