रिङ्ग् - रिगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
अरिङ्गिष्यत् / अरिङ्गिष्यद्
अरिङ्गिष्यत
अरिङ्गयिष्यत् / अरिङ्गयिष्यद्
अरिङ्गयिष्यत
अरिङ्गिष्यत / अरिङ्गयिष्यत
अरिरिङ्गिषिष्यत् / अरिरिङ्गिषिष्यद्
अरिरिङ्गिषिष्यत
अरेरिङ्गिष्यत
अरेरिङ्गिष्यत
अरेरिङ्गिष्यत् / अरेरिङ्गिष्यद्
अरेरिङ्गिष्यत
प्रथम  द्विवचनम्
अरिङ्गिष्यताम्
अरिङ्गिष्येताम्
अरिङ्गयिष्यताम्
अरिङ्गयिष्येताम्
अरिङ्गिष्येताम् / अरिङ्गयिष्येताम्
अरिरिङ्गिषिष्यताम्
अरिरिङ्गिषिष्येताम्
अरेरिङ्गिष्येताम्
अरेरिङ्गिष्येताम्
अरेरिङ्गिष्यताम्
अरेरिङ्गिष्येताम्
प्रथम  बहुवचनम्
अरिङ्गिष्यन्
अरिङ्गिष्यन्त
अरिङ्गयिष्यन्
अरिङ्गयिष्यन्त
अरिङ्गिष्यन्त / अरिङ्गयिष्यन्त
अरिरिङ्गिषिष्यन्
अरिरिङ्गिषिष्यन्त
अरेरिङ्गिष्यन्त
अरेरिङ्गिष्यन्त
अरेरिङ्गिष्यन्
अरेरिङ्गिष्यन्त
मध्यम  एकवचनम्
अरिङ्गिष्यः
अरिङ्गिष्यथाः
अरिङ्गयिष्यः
अरिङ्गयिष्यथाः
अरिङ्गिष्यथाः / अरिङ्गयिष्यथाः
अरिरिङ्गिषिष्यः
अरिरिङ्गिषिष्यथाः
अरेरिङ्गिष्यथाः
अरेरिङ्गिष्यथाः
अरेरिङ्गिष्यः
अरेरिङ्गिष्यथाः
मध्यम  द्विवचनम्
अरिङ्गिष्यतम्
अरिङ्गिष्येथाम्
अरिङ्गयिष्यतम्
अरिङ्गयिष्येथाम्
अरिङ्गिष्येथाम् / अरिङ्गयिष्येथाम्
अरिरिङ्गिषिष्यतम्
अरिरिङ्गिषिष्येथाम्
अरेरिङ्गिष्येथाम्
अरेरिङ्गिष्येथाम्
अरेरिङ्गिष्यतम्
अरेरिङ्गिष्येथाम्
मध्यम  बहुवचनम्
अरिङ्गिष्यत
अरिङ्गिष्यध्वम्
अरिङ्गयिष्यत
अरिङ्गयिष्यध्वम्
अरिङ्गिष्यध्वम् / अरिङ्गयिष्यध्वम्
अरिरिङ्गिषिष्यत
अरिरिङ्गिषिष्यध्वम्
अरेरिङ्गिष्यध्वम्
अरेरिङ्गिष्यध्वम्
अरेरिङ्गिष्यत
अरेरिङ्गिष्यध्वम्
उत्तम  एकवचनम्
अरिङ्गिष्यम्
अरिङ्गिष्ये
अरिङ्गयिष्यम्
अरिङ्गयिष्ये
अरिङ्गिष्ये / अरिङ्गयिष्ये
अरिरिङ्गिषिष्यम्
अरिरिङ्गिषिष्ये
अरेरिङ्गिष्ये
अरेरिङ्गिष्ये
अरेरिङ्गिष्यम्
अरेरिङ्गिष्ये
उत्तम  द्विवचनम्
अरिङ्गिष्याव
अरिङ्गिष्यावहि
अरिङ्गयिष्याव
अरिङ्गयिष्यावहि
अरिङ्गिष्यावहि / अरिङ्गयिष्यावहि
अरिरिङ्गिषिष्याव
अरिरिङ्गिषिष्यावहि
अरेरिङ्गिष्यावहि
अरेरिङ्गिष्यावहि
अरेरिङ्गिष्याव
अरेरिङ्गिष्यावहि
उत्तम  बहुवचनम्
अरिङ्गिष्याम
अरिङ्गिष्यामहि
अरिङ्गयिष्याम
अरिङ्गयिष्यामहि
अरिङ्गिष्यामहि / अरिङ्गयिष्यामहि
अरिरिङ्गिषिष्याम
अरिरिङ्गिषिष्यामहि
अरेरिङ्गिष्यामहि
अरेरिङ्गिष्यामहि
अरेरिङ्गिष्याम
अरेरिङ्गिष्यामहि
प्रथम पुरुषः  एकवचनम्
अरिङ्गिष्यत् / अरिङ्गिष्यद्
अरिङ्गयिष्यत् / अरिङ्गयिष्यद्
अरिङ्गिष्यत / अरिङ्गयिष्यत
अरिरिङ्गिषिष्यत् / अरिरिङ्गिषिष्यद्
अरेरिङ्गिष्यत् / अरेरिङ्गिष्यद्
प्रथमा  द्विवचनम्
अरिङ्गिष्येताम्
अरिङ्गिष्येताम् / अरिङ्गयिष्येताम्
अरिरिङ्गिषिष्यताम्
अरिरिङ्गिषिष्येताम्
अरेरिङ्गिष्येताम्
अरेरिङ्गिष्येताम्
प्रथमा  बहुवचनम्
अरिङ्गिष्यन्त / अरिङ्गयिष्यन्त
अरिरिङ्गिषिष्यन्त
मध्यम पुरुषः  एकवचनम्
अरिङ्गिष्यथाः / अरिङ्गयिष्यथाः
अरिरिङ्गिषिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अरिङ्गिष्येथाम्
अरिङ्गिष्येथाम् / अरिङ्गयिष्येथाम्
अरिरिङ्गिषिष्यतम्
अरिरिङ्गिषिष्येथाम्
अरेरिङ्गिष्येथाम्
अरेरिङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अरिङ्गिष्यध्वम्
अरिङ्गिष्यध्वम् / अरिङ्गयिष्यध्वम्
अरिरिङ्गिषिष्यध्वम्
अरेरिङ्गिष्यध्वम्
अरेरिङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अरिङ्गिष्ये / अरिङ्गयिष्ये
उत्तम पुरुषः  द्विवचनम्
अरिङ्गिष्यावहि / अरिङ्गयिष्यावहि
अरिरिङ्गिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अरिङ्गिष्यामहि / अरिङ्गयिष्यामहि
अरिरिङ्गिषिष्यामहि