रिख् - रिखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लिट् लकारः


 
प्रथम  एकवचनम्
रिरेख
रिरिखे
रेखयाञ्चकार / रेखयांचकार / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
रेखयाञ्चक्रे / रेखयांचक्रे / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
रेखयाञ्चक्रे / रेखयांचक्रे / रेखयाम्बभूवे / रेखयांबभूवे / रेखयामाहे
रिरिखिषाञ्चकार / रिरिखिषांचकार / रिरिखिषाम्बभूव / रिरिखिषांबभूव / रिरिखिषामास / रिरेखिषाञ्चकार / रिरेखिषांचकार / रिरेखिषाम्बभूव / रिरेखिषांबभूव / रिरेखिषामास
रिरिखिषाञ्चक्रे / रिरिखिषांचक्रे / रिरिखिषाम्बभूवे / रिरिखिषांबभूवे / रिरिखिषामाहे / रिरेखिषाञ्चक्रे / रिरेखिषांचक्रे / रिरेखिषाम्बभूवे / रिरेखिषांबभूवे / रिरेखिषामाहे
रेरिखाञ्चक्रे / रेरिखांचक्रे / रेरिखाम्बभूव / रेरिखांबभूव / रेरिखामास
रेरिखाञ्चक्रे / रेरिखांचक्रे / रेरिखाम्बभूवे / रेरिखांबभूवे / रेरिखामाहे
रेरेखाञ्चकार / रेरेखांचकार / रेरेखाम्बभूव / रेरेखांबभूव / रेरेखामास
रेरेखाञ्चक्रे / रेरेखांचक्रे / रेरेखाम्बभूवे / रेरेखांबभूवे / रेरेखामाहे
प्रथम  द्विवचनम्
रिरिखतुः
रिरिखाते
रेखयाञ्चक्रतुः / रेखयांचक्रतुः / रेखयाम्बभूवतुः / रेखयांबभूवतुः / रेखयामासतुः
रेखयाञ्चक्राते / रेखयांचक्राते / रेखयाम्बभूवतुः / रेखयांबभूवतुः / रेखयामासतुः
रेखयाञ्चक्राते / रेखयांचक्राते / रेखयाम्बभूवाते / रेखयांबभूवाते / रेखयामासाते
रिरिखिषाञ्चक्रतुः / रिरिखिषांचक्रतुः / रिरिखिषाम्बभूवतुः / रिरिखिषांबभूवतुः / रिरिखिषामासतुः / रिरेखिषाञ्चक्रतुः / रिरेखिषांचक्रतुः / रिरेखिषाम्बभूवतुः / रिरेखिषांबभूवतुः / रिरेखिषामासतुः
रिरिखिषाञ्चक्राते / रिरिखिषांचक्राते / रिरिखिषाम्बभूवाते / रिरिखिषांबभूवाते / रिरिखिषामासाते / रिरेखिषाञ्चक्राते / रिरेखिषांचक्राते / रिरेखिषाम्बभूवाते / रिरेखिषांबभूवाते / रिरेखिषामासाते
रेरिखाञ्चक्राते / रेरिखांचक्राते / रेरिखाम्बभूवतुः / रेरिखांबभूवतुः / रेरिखामासतुः
रेरिखाञ्चक्राते / रेरिखांचक्राते / रेरिखाम्बभूवाते / रेरिखांबभूवाते / रेरिखामासाते
रेरेखाञ्चक्रतुः / रेरेखांचक्रतुः / रेरेखाम्बभूवतुः / रेरेखांबभूवतुः / रेरेखामासतुः
रेरेखाञ्चक्राते / रेरेखांचक्राते / रेरेखाम्बभूवाते / रेरेखांबभूवाते / रेरेखामासाते
प्रथम  बहुवचनम्
रिरिखुः
रिरिखिरे
रेखयाञ्चक्रुः / रेखयांचक्रुः / रेखयाम्बभूवुः / रेखयांबभूवुः / रेखयामासुः
रेखयाञ्चक्रिरे / रेखयांचक्रिरे / रेखयाम्बभूवुः / रेखयांबभूवुः / रेखयामासुः
रेखयाञ्चक्रिरे / रेखयांचक्रिरे / रेखयाम्बभूविरे / रेखयांबभूविरे / रेखयामासिरे
रिरिखिषाञ्चक्रुः / रिरिखिषांचक्रुः / रिरिखिषाम्बभूवुः / रिरिखिषांबभूवुः / रिरिखिषामासुः / रिरेखिषाञ्चक्रुः / रिरेखिषांचक्रुः / रिरेखिषाम्बभूवुः / रिरेखिषांबभूवुः / रिरेखिषामासुः
रिरिखिषाञ्चक्रिरे / रिरिखिषांचक्रिरे / रिरिखिषाम्बभूविरे / रिरिखिषांबभूविरे / रिरिखिषामासिरे / रिरेखिषाञ्चक्रिरे / रिरेखिषांचक्रिरे / रिरेखिषाम्बभूविरे / रिरेखिषांबभूविरे / रिरेखिषामासिरे
रेरिखाञ्चक्रिरे / रेरिखांचक्रिरे / रेरिखाम्बभूवुः / रेरिखांबभूवुः / रेरिखामासुः
रेरिखाञ्चक्रिरे / रेरिखांचक्रिरे / रेरिखाम्बभूविरे / रेरिखांबभूविरे / रेरिखामासिरे
रेरेखाञ्चक्रुः / रेरेखांचक्रुः / रेरेखाम्बभूवुः / रेरेखांबभूवुः / रेरेखामासुः
रेरेखाञ्चक्रिरे / रेरेखांचक्रिरे / रेरेखाम्बभूविरे / रेरेखांबभूविरे / रेरेखामासिरे
मध्यम  एकवचनम्
रिरेखिथ
रिरिखिषे
रेखयाञ्चकर्थ / रेखयांचकर्थ / रेखयाम्बभूविथ / रेखयांबभूविथ / रेखयामासिथ
रेखयाञ्चकृषे / रेखयांचकृषे / रेखयाम्बभूविथ / रेखयांबभूविथ / रेखयामासिथ
रेखयाञ्चकृषे / रेखयांचकृषे / रेखयाम्बभूविषे / रेखयांबभूविषे / रेखयामासिषे
रिरिखिषाञ्चकर्थ / रिरिखिषांचकर्थ / रिरिखिषाम्बभूविथ / रिरिखिषांबभूविथ / रिरिखिषामासिथ / रिरेखिषाञ्चकर्थ / रिरेखिषांचकर्थ / रिरेखिषाम्बभूविथ / रिरेखिषांबभूविथ / रिरेखिषामासिथ
रिरिखिषाञ्चकृषे / रिरिखिषांचकृषे / रिरिखिषाम्बभूविषे / रिरिखिषांबभूविषे / रिरिखिषामासिषे / रिरेखिषाञ्चकृषे / रिरेखिषांचकृषे / रिरेखिषाम्बभूविषे / रिरेखिषांबभूविषे / रिरेखिषामासिषे
रेरिखाञ्चकृषे / रेरिखांचकृषे / रेरिखाम्बभूविथ / रेरिखांबभूविथ / रेरिखामासिथ
रेरिखाञ्चकृषे / रेरिखांचकृषे / रेरिखाम्बभूविषे / रेरिखांबभूविषे / रेरिखामासिषे
रेरेखाञ्चकर्थ / रेरेखांचकर्थ / रेरेखाम्बभूविथ / रेरेखांबभूविथ / रेरेखामासिथ
रेरेखाञ्चकृषे / रेरेखांचकृषे / रेरेखाम्बभूविषे / रेरेखांबभूविषे / रेरेखामासिषे
मध्यम  द्विवचनम्
रिरिखथुः
रिरिखाथे
रेखयाञ्चक्रथुः / रेखयांचक्रथुः / रेखयाम्बभूवथुः / रेखयांबभूवथुः / रेखयामासथुः
रेखयाञ्चक्राथे / रेखयांचक्राथे / रेखयाम्बभूवथुः / रेखयांबभूवथुः / रेखयामासथुः
रेखयाञ्चक्राथे / रेखयांचक्राथे / रेखयाम्बभूवाथे / रेखयांबभूवाथे / रेखयामासाथे
रिरिखिषाञ्चक्रथुः / रिरिखिषांचक्रथुः / रिरिखिषाम्बभूवथुः / रिरिखिषांबभूवथुः / रिरिखिषामासथुः / रिरेखिषाञ्चक्रथुः / रिरेखिषांचक्रथुः / रिरेखिषाम्बभूवथुः / रिरेखिषांबभूवथुः / रिरेखिषामासथुः
रिरिखिषाञ्चक्राथे / रिरिखिषांचक्राथे / रिरिखिषाम्बभूवाथे / रिरिखिषांबभूवाथे / रिरिखिषामासाथे / रिरेखिषाञ्चक्राथे / रिरेखिषांचक्राथे / रिरेखिषाम्बभूवाथे / रिरेखिषांबभूवाथे / रिरेखिषामासाथे
रेरिखाञ्चक्राथे / रेरिखांचक्राथे / रेरिखाम्बभूवथुः / रेरिखांबभूवथुः / रेरिखामासथुः
रेरिखाञ्चक्राथे / रेरिखांचक्राथे / रेरिखाम्बभूवाथे / रेरिखांबभूवाथे / रेरिखामासाथे
रेरेखाञ्चक्रथुः / रेरेखांचक्रथुः / रेरेखाम्बभूवथुः / रेरेखांबभूवथुः / रेरेखामासथुः
रेरेखाञ्चक्राथे / रेरेखांचक्राथे / रेरेखाम्बभूवाथे / रेरेखांबभूवाथे / रेरेखामासाथे
मध्यम  बहुवचनम्
रिरिख
रिरिखिध्वे
रेखयाञ्चक्र / रेखयांचक्र / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
रेखयाञ्चकृढ्वे / रेखयांचकृढ्वे / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
रेखयाञ्चकृढ्वे / रेखयांचकृढ्वे / रेखयाम्बभूविध्वे / रेखयांबभूविध्वे / रेखयाम्बभूविढ्वे / रेखयांबभूविढ्वे / रेखयामासिध्वे
रिरिखिषाञ्चक्र / रिरिखिषांचक्र / रिरिखिषाम्बभूव / रिरिखिषांबभूव / रिरिखिषामास / रिरेखिषाञ्चक्र / रिरेखिषांचक्र / रिरेखिषाम्बभूव / रिरेखिषांबभूव / रिरेखिषामास
रिरिखिषाञ्चकृढ्वे / रिरिखिषांचकृढ्वे / रिरिखिषाम्बभूविध्वे / रिरिखिषांबभूविध्वे / रिरिखिषाम्बभूविढ्वे / रिरिखिषांबभूविढ्वे / रिरिखिषामासिध्वे / रिरेखिषाञ्चकृढ्वे / रिरेखिषांचकृढ्वे / रिरेखिषाम्बभूविध्वे / रिरेखिषांबभूविध्वे / रिरेखिषाम्बभूविढ्वे / रिरेखिषांबभूविढ्वे / रिरेखिषामासिध्वे
रेरिखाञ्चकृढ्वे / रेरिखांचकृढ्वे / रेरिखाम्बभूव / रेरिखांबभूव / रेरिखामास
रेरिखाञ्चकृढ्वे / रेरिखांचकृढ्वे / रेरिखाम्बभूविध्वे / रेरिखांबभूविध्वे / रेरिखाम्बभूविढ्वे / रेरिखांबभूविढ्वे / रेरिखामासिध्वे
रेरेखाञ्चक्र / रेरेखांचक्र / रेरेखाम्बभूव / रेरेखांबभूव / रेरेखामास
रेरेखाञ्चकृढ्वे / रेरेखांचकृढ्वे / रेरेखाम्बभूविध्वे / रेरेखांबभूविध्वे / रेरेखाम्बभूविढ्वे / रेरेखांबभूविढ्वे / रेरेखामासिध्वे
उत्तम  एकवचनम्
रिरेख
रिरिखे
रेखयाञ्चकर / रेखयांचकर / रेखयाञ्चकार / रेखयांचकार / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
रेखयाञ्चक्रे / रेखयांचक्रे / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
रेखयाञ्चक्रे / रेखयांचक्रे / रेखयाम्बभूवे / रेखयांबभूवे / रेखयामाहे
रिरिखिषाञ्चकर / रिरिखिषांचकर / रिरिखिषाञ्चकार / रिरिखिषांचकार / रिरिखिषाम्बभूव / रिरिखिषांबभूव / रिरिखिषामास / रिरेखिषाञ्चकर / रिरेखिषांचकर / रिरेखिषाञ्चकार / रिरेखिषांचकार / रिरेखिषाम्बभूव / रिरेखिषांबभूव / रिरेखिषामास
रिरिखिषाञ्चक्रे / रिरिखिषांचक्रे / रिरिखिषाम्बभूवे / रिरिखिषांबभूवे / रिरिखिषामाहे / रिरेखिषाञ्चक्रे / रिरेखिषांचक्रे / रिरेखिषाम्बभूवे / रिरेखिषांबभूवे / रिरेखिषामाहे
रेरिखाञ्चक्रे / रेरिखांचक्रे / रेरिखाम्बभूव / रेरिखांबभूव / रेरिखामास
रेरिखाञ्चक्रे / रेरिखांचक्रे / रेरिखाम्बभूवे / रेरिखांबभूवे / रेरिखामाहे
रेरेखाञ्चकर / रेरेखांचकर / रेरेखाञ्चकार / रेरेखांचकार / रेरेखाम्बभूव / रेरेखांबभूव / रेरेखामास
रेरेखाञ्चक्रे / रेरेखांचक्रे / रेरेखाम्बभूवे / रेरेखांबभूवे / रेरेखामाहे
उत्तम  द्विवचनम्
रिरिखिव
रिरिखिवहे
रेखयाञ्चकृव / रेखयांचकृव / रेखयाम्बभूविव / रेखयांबभूविव / रेखयामासिव
रेखयाञ्चकृवहे / रेखयांचकृवहे / रेखयाम्बभूविव / रेखयांबभूविव / रेखयामासिव
रेखयाञ्चकृवहे / रेखयांचकृवहे / रेखयाम्बभूविवहे / रेखयांबभूविवहे / रेखयामासिवहे
रिरिखिषाञ्चकृव / रिरिखिषांचकृव / रिरिखिषाम्बभूविव / रिरिखिषांबभूविव / रिरिखिषामासिव / रिरेखिषाञ्चकृव / रिरेखिषांचकृव / रिरेखिषाम्बभूविव / रिरेखिषांबभूविव / रिरेखिषामासिव
रिरिखिषाञ्चकृवहे / रिरिखिषांचकृवहे / रिरिखिषाम्बभूविवहे / रिरिखिषांबभूविवहे / रिरिखिषामासिवहे / रिरेखिषाञ्चकृवहे / रिरेखिषांचकृवहे / रिरेखिषाम्बभूविवहे / रिरेखिषांबभूविवहे / रिरेखिषामासिवहे
रेरिखाञ्चकृवहे / रेरिखांचकृवहे / रेरिखाम्बभूविव / रेरिखांबभूविव / रेरिखामासिव
रेरिखाञ्चकृवहे / रेरिखांचकृवहे / रेरिखाम्बभूविवहे / रेरिखांबभूविवहे / रेरिखामासिवहे
रेरेखाञ्चकृव / रेरेखांचकृव / रेरेखाम्बभूविव / रेरेखांबभूविव / रेरेखामासिव
रेरेखाञ्चकृवहे / रेरेखांचकृवहे / रेरेखाम्बभूविवहे / रेरेखांबभूविवहे / रेरेखामासिवहे
उत्तम  बहुवचनम्
रिरिखिम
रिरिखिमहे
रेखयाञ्चकृम / रेखयांचकृम / रेखयाम्बभूविम / रेखयांबभूविम / रेखयामासिम
रेखयाञ्चकृमहे / रेखयांचकृमहे / रेखयाम्बभूविम / रेखयांबभूविम / रेखयामासिम
रेखयाञ्चकृमहे / रेखयांचकृमहे / रेखयाम्बभूविमहे / रेखयांबभूविमहे / रेखयामासिमहे
रिरिखिषाञ्चकृम / रिरिखिषांचकृम / रिरिखिषाम्बभूविम / रिरिखिषांबभूविम / रिरिखिषामासिम / रिरेखिषाञ्चकृम / रिरेखिषांचकृम / रिरेखिषाम्बभूविम / रिरेखिषांबभूविम / रिरेखिषामासिम
रिरिखिषाञ्चकृमहे / रिरिखिषांचकृमहे / रिरिखिषाम्बभूविमहे / रिरिखिषांबभूविमहे / रिरिखिषामासिमहे / रिरेखिषाञ्चकृमहे / रिरेखिषांचकृमहे / रिरेखिषाम्बभूविमहे / रिरेखिषांबभूविमहे / रिरेखिषामासिमहे
रेरिखाञ्चकृमहे / रेरिखांचकृमहे / रेरिखाम्बभूविम / रेरिखांबभूविम / रेरिखामासिम
रेरिखाञ्चकृमहे / रेरिखांचकृमहे / रेरिखाम्बभूविमहे / रेरिखांबभूविमहे / रेरिखामासिमहे
रेरेखाञ्चकृम / रेरेखांचकृम / रेरेखाम्बभूविम / रेरेखांबभूविम / रेरेखामासिम
रेरेखाञ्चकृमहे / रेरेखांचकृमहे / रेरेखाम्बभूविमहे / रेरेखांबभूविमहे / रेरेखामासिमहे
प्रथम पुरुषः  एकवचनम्
रेखयाञ्चकार / रेखयांचकार / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
रेखयाञ्चक्रे / रेखयांचक्रे / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
रेखयाञ्चक्रे / रेखयांचक्रे / रेखयाम्बभूवे / रेखयांबभूवे / रेखयामाहे
रिरिखिषाञ्चकार / रिरिखिषांचकार / रिरिखिषाम्बभूव / रिरिखिषांबभूव / रिरिखिषामास / रिरेखिषाञ्चकार / रिरेखिषांचकार / रिरेखिषाम्बभूव / रिरेखिषांबभूव / रिरेखिषामास
रिरिखिषाञ्चक्रे / रिरिखिषांचक्रे / रिरिखिषाम्बभूवे / रिरिखिषांबभूवे / रिरिखिषामाहे / रिरेखिषाञ्चक्रे / रिरेखिषांचक्रे / रिरेखिषाम्बभूवे / रिरेखिषांबभूवे / रिरेखिषामाहे
रेरिखाञ्चक्रे / रेरिखांचक्रे / रेरिखाम्बभूव / रेरिखांबभूव / रेरिखामास
रेरिखाञ्चक्रे / रेरिखांचक्रे / रेरिखाम्बभूवे / रेरिखांबभूवे / रेरिखामाहे
रेरेखाञ्चकार / रेरेखांचकार / रेरेखाम्बभूव / रेरेखांबभूव / रेरेखामास
रेरेखाञ्चक्रे / रेरेखांचक्रे / रेरेखाम्बभूवे / रेरेखांबभूवे / रेरेखामाहे
प्रथमा  द्विवचनम्
रेखयाञ्चक्रतुः / रेखयांचक्रतुः / रेखयाम्बभूवतुः / रेखयांबभूवतुः / रेखयामासतुः
रेखयाञ्चक्राते / रेखयांचक्राते / रेखयाम्बभूवतुः / रेखयांबभूवतुः / रेखयामासतुः
रेखयाञ्चक्राते / रेखयांचक्राते / रेखयाम्बभूवाते / रेखयांबभूवाते / रेखयामासाते
रिरिखिषाञ्चक्रतुः / रिरिखिषांचक्रतुः / रिरिखिषाम्बभूवतुः / रिरिखिषांबभूवतुः / रिरिखिषामासतुः / रिरेखिषाञ्चक्रतुः / रिरेखिषांचक्रतुः / रिरेखिषाम्बभूवतुः / रिरेखिषांबभूवतुः / रिरेखिषामासतुः
रिरिखिषाञ्चक्राते / रिरिखिषांचक्राते / रिरिखिषाम्बभूवाते / रिरिखिषांबभूवाते / रिरिखिषामासाते / रिरेखिषाञ्चक्राते / रिरेखिषांचक्राते / रिरेखिषाम्बभूवाते / रिरेखिषांबभूवाते / रिरेखिषामासाते
रेरिखाञ्चक्राते / रेरिखांचक्राते / रेरिखाम्बभूवतुः / रेरिखांबभूवतुः / रेरिखामासतुः
रेरिखाञ्चक्राते / रेरिखांचक्राते / रेरिखाम्बभूवाते / रेरिखांबभूवाते / रेरिखामासाते
रेरेखाञ्चक्रतुः / रेरेखांचक्रतुः / रेरेखाम्बभूवतुः / रेरेखांबभूवतुः / रेरेखामासतुः
रेरेखाञ्चक्राते / रेरेखांचक्राते / रेरेखाम्बभूवाते / रेरेखांबभूवाते / रेरेखामासाते
प्रथमा  बहुवचनम्
रेखयाञ्चक्रुः / रेखयांचक्रुः / रेखयाम्बभूवुः / रेखयांबभूवुः / रेखयामासुः
रेखयाञ्चक्रिरे / रेखयांचक्रिरे / रेखयाम्बभूवुः / रेखयांबभूवुः / रेखयामासुः
रेखयाञ्चक्रिरे / रेखयांचक्रिरे / रेखयाम्बभूविरे / रेखयांबभूविरे / रेखयामासिरे
रिरिखिषाञ्चक्रुः / रिरिखिषांचक्रुः / रिरिखिषाम्बभूवुः / रिरिखिषांबभूवुः / रिरिखिषामासुः / रिरेखिषाञ्चक्रुः / रिरेखिषांचक्रुः / रिरेखिषाम्बभूवुः / रिरेखिषांबभूवुः / रिरेखिषामासुः
रिरिखिषाञ्चक्रिरे / रिरिखिषांचक्रिरे / रिरिखिषाम्बभूविरे / रिरिखिषांबभूविरे / रिरिखिषामासिरे / रिरेखिषाञ्चक्रिरे / रिरेखिषांचक्रिरे / रिरेखिषाम्बभूविरे / रिरेखिषांबभूविरे / रिरेखिषामासिरे
रेरिखाञ्चक्रिरे / रेरिखांचक्रिरे / रेरिखाम्बभूवुः / रेरिखांबभूवुः / रेरिखामासुः
रेरिखाञ्चक्रिरे / रेरिखांचक्रिरे / रेरिखाम्बभूविरे / रेरिखांबभूविरे / रेरिखामासिरे
रेरेखाञ्चक्रुः / रेरेखांचक्रुः / रेरेखाम्बभूवुः / रेरेखांबभूवुः / रेरेखामासुः
रेरेखाञ्चक्रिरे / रेरेखांचक्रिरे / रेरेखाम्बभूविरे / रेरेखांबभूविरे / रेरेखामासिरे
मध्यम पुरुषः  एकवचनम्
रेखयाञ्चकर्थ / रेखयांचकर्थ / रेखयाम्बभूविथ / रेखयांबभूविथ / रेखयामासिथ
रेखयाञ्चकृषे / रेखयांचकृषे / रेखयाम्बभूविथ / रेखयांबभूविथ / रेखयामासिथ
रेखयाञ्चकृषे / रेखयांचकृषे / रेखयाम्बभूविषे / रेखयांबभूविषे / रेखयामासिषे
रिरिखिषाञ्चकर्थ / रिरिखिषांचकर्थ / रिरिखिषाम्बभूविथ / रिरिखिषांबभूविथ / रिरिखिषामासिथ / रिरेखिषाञ्चकर्थ / रिरेखिषांचकर्थ / रिरेखिषाम्बभूविथ / रिरेखिषांबभूविथ / रिरेखिषामासिथ
रिरिखिषाञ्चकृषे / रिरिखिषांचकृषे / रिरिखिषाम्बभूविषे / रिरिखिषांबभूविषे / रिरिखिषामासिषे / रिरेखिषाञ्चकृषे / रिरेखिषांचकृषे / रिरेखिषाम्बभूविषे / रिरेखिषांबभूविषे / रिरेखिषामासिषे
रेरिखाञ्चकृषे / रेरिखांचकृषे / रेरिखाम्बभूविथ / रेरिखांबभूविथ / रेरिखामासिथ
रेरिखाञ्चकृषे / रेरिखांचकृषे / रेरिखाम्बभूविषे / रेरिखांबभूविषे / रेरिखामासिषे
रेरेखाञ्चकर्थ / रेरेखांचकर्थ / रेरेखाम्बभूविथ / रेरेखांबभूविथ / रेरेखामासिथ
रेरेखाञ्चकृषे / रेरेखांचकृषे / रेरेखाम्बभूविषे / रेरेखांबभूविषे / रेरेखामासिषे
मध्यम पुरुषः  द्विवचनम्
रेखयाञ्चक्रथुः / रेखयांचक्रथुः / रेखयाम्बभूवथुः / रेखयांबभूवथुः / रेखयामासथुः
रेखयाञ्चक्राथे / रेखयांचक्राथे / रेखयाम्बभूवथुः / रेखयांबभूवथुः / रेखयामासथुः
रेखयाञ्चक्राथे / रेखयांचक्राथे / रेखयाम्बभूवाथे / रेखयांबभूवाथे / रेखयामासाथे
रिरिखिषाञ्चक्रथुः / रिरिखिषांचक्रथुः / रिरिखिषाम्बभूवथुः / रिरिखिषांबभूवथुः / रिरिखिषामासथुः / रिरेखिषाञ्चक्रथुः / रिरेखिषांचक्रथुः / रिरेखिषाम्बभूवथुः / रिरेखिषांबभूवथुः / रिरेखिषामासथुः
रिरिखिषाञ्चक्राथे / रिरिखिषांचक्राथे / रिरिखिषाम्बभूवाथे / रिरिखिषांबभूवाथे / रिरिखिषामासाथे / रिरेखिषाञ्चक्राथे / रिरेखिषांचक्राथे / रिरेखिषाम्बभूवाथे / रिरेखिषांबभूवाथे / रिरेखिषामासाथे
रेरिखाञ्चक्राथे / रेरिखांचक्राथे / रेरिखाम्बभूवथुः / रेरिखांबभूवथुः / रेरिखामासथुः
रेरिखाञ्चक्राथे / रेरिखांचक्राथे / रेरिखाम्बभूवाथे / रेरिखांबभूवाथे / रेरिखामासाथे
रेरेखाञ्चक्रथुः / रेरेखांचक्रथुः / रेरेखाम्बभूवथुः / रेरेखांबभूवथुः / रेरेखामासथुः
रेरेखाञ्चक्राथे / रेरेखांचक्राथे / रेरेखाम्बभूवाथे / रेरेखांबभूवाथे / रेरेखामासाथे
मध्यम पुरुषः  बहुवचनम्
रेखयाञ्चक्र / रेखयांचक्र / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
रेखयाञ्चकृढ्वे / रेखयांचकृढ्वे / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
रेखयाञ्चकृढ्वे / रेखयांचकृढ्वे / रेखयाम्बभूविध्वे / रेखयांबभूविध्वे / रेखयाम्बभूविढ्वे / रेखयांबभूविढ्वे / रेखयामासिध्वे
रिरिखिषाञ्चक्र / रिरिखिषांचक्र / रिरिखिषाम्बभूव / रिरिखिषांबभूव / रिरिखिषामास / रिरेखिषाञ्चक्र / रिरेखिषांचक्र / रिरेखिषाम्बभूव / रिरेखिषांबभूव / रिरेखिषामास
रिरिखिषाञ्चकृढ्वे / रिरिखिषांचकृढ्वे / रिरिखिषाम्बभूविध्वे / रिरिखिषांबभूविध्वे / रिरिखिषाम्बभूविढ्वे / रिरिखिषांबभूविढ्वे / रिरिखिषामासिध्वे / रिरेखिषाञ्चकृढ्वे / रिरेखिषांचकृढ्वे / रिरेखिषाम्बभूविध्वे / रिरेखिषांबभूविध्वे / रिरेखिषाम्बभूविढ्वे / रिरेखिषांबभूविढ्वे / रिरेखिषामासिध्वे
रेरिखाञ्चकृढ्वे / रेरिखांचकृढ्वे / रेरिखाम्बभूव / रेरिखांबभूव / रेरिखामास
रेरिखाञ्चकृढ्वे / रेरिखांचकृढ्वे / रेरिखाम्बभूविध्वे / रेरिखांबभूविध्वे / रेरिखाम्बभूविढ्वे / रेरिखांबभूविढ्वे / रेरिखामासिध्वे
रेरेखाञ्चक्र / रेरेखांचक्र / रेरेखाम्बभूव / रेरेखांबभूव / रेरेखामास
रेरेखाञ्चकृढ्वे / रेरेखांचकृढ्वे / रेरेखाम्बभूविध्वे / रेरेखांबभूविध्वे / रेरेखाम्बभूविढ्वे / रेरेखांबभूविढ्वे / रेरेखामासिध्वे
उत्तम पुरुषः  एकवचनम्
रेखयाञ्चकर / रेखयांचकर / रेखयाञ्चकार / रेखयांचकार / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
रेखयाञ्चक्रे / रेखयांचक्रे / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
रेखयाञ्चक्रे / रेखयांचक्रे / रेखयाम्बभूवे / रेखयांबभूवे / रेखयामाहे
रिरिखिषाञ्चकर / रिरिखिषांचकर / रिरिखिषाञ्चकार / रिरिखिषांचकार / रिरिखिषाम्बभूव / रिरिखिषांबभूव / रिरिखिषामास / रिरेखिषाञ्चकर / रिरेखिषांचकर / रिरेखिषाञ्चकार / रिरेखिषांचकार / रिरेखिषाम्बभूव / रिरेखिषांबभूव / रिरेखिषामास
रिरिखिषाञ्चक्रे / रिरिखिषांचक्रे / रिरिखिषाम्बभूवे / रिरिखिषांबभूवे / रिरिखिषामाहे / रिरेखिषाञ्चक्रे / रिरेखिषांचक्रे / रिरेखिषाम्बभूवे / रिरेखिषांबभूवे / रिरेखिषामाहे
रेरिखाञ्चक्रे / रेरिखांचक्रे / रेरिखाम्बभूव / रेरिखांबभूव / रेरिखामास
रेरिखाञ्चक्रे / रेरिखांचक्रे / रेरिखाम्बभूवे / रेरिखांबभूवे / रेरिखामाहे
रेरेखाञ्चकर / रेरेखांचकर / रेरेखाञ्चकार / रेरेखांचकार / रेरेखाम्बभूव / रेरेखांबभूव / रेरेखामास
रेरेखाञ्चक्रे / रेरेखांचक्रे / रेरेखाम्बभूवे / रेरेखांबभूवे / रेरेखामाहे
उत्तम पुरुषः  द्विवचनम्
रेखयाञ्चकृव / रेखयांचकृव / रेखयाम्बभूविव / रेखयांबभूविव / रेखयामासिव
रेखयाञ्चकृवहे / रेखयांचकृवहे / रेखयाम्बभूविव / रेखयांबभूविव / रेखयामासिव
रेखयाञ्चकृवहे / रेखयांचकृवहे / रेखयाम्बभूविवहे / रेखयांबभूविवहे / रेखयामासिवहे
रिरिखिषाञ्चकृव / रिरिखिषांचकृव / रिरिखिषाम्बभूविव / रिरिखिषांबभूविव / रिरिखिषामासिव / रिरेखिषाञ्चकृव / रिरेखिषांचकृव / रिरेखिषाम्बभूविव / रिरेखिषांबभूविव / रिरेखिषामासिव
रिरिखिषाञ्चकृवहे / रिरिखिषांचकृवहे / रिरिखिषाम्बभूविवहे / रिरिखिषांबभूविवहे / रिरिखिषामासिवहे / रिरेखिषाञ्चकृवहे / रिरेखिषांचकृवहे / रिरेखिषाम्बभूविवहे / रिरेखिषांबभूविवहे / रिरेखिषामासिवहे
रेरिखाञ्चकृवहे / रेरिखांचकृवहे / रेरिखाम्बभूविव / रेरिखांबभूविव / रेरिखामासिव
रेरिखाञ्चकृवहे / रेरिखांचकृवहे / रेरिखाम्बभूविवहे / रेरिखांबभूविवहे / रेरिखामासिवहे
रेरेखाञ्चकृव / रेरेखांचकृव / रेरेखाम्बभूविव / रेरेखांबभूविव / रेरेखामासिव
रेरेखाञ्चकृवहे / रेरेखांचकृवहे / रेरेखाम्बभूविवहे / रेरेखांबभूविवहे / रेरेखामासिवहे
उत्तम पुरुषः  बहुवचनम्
रेखयाञ्चकृम / रेखयांचकृम / रेखयाम्बभूविम / रेखयांबभूविम / रेखयामासिम
रेखयाञ्चकृमहे / रेखयांचकृमहे / रेखयाम्बभूविम / रेखयांबभूविम / रेखयामासिम
रेखयाञ्चकृमहे / रेखयांचकृमहे / रेखयाम्बभूविमहे / रेखयांबभूविमहे / रेखयामासिमहे
रिरिखिषाञ्चकृम / रिरिखिषांचकृम / रिरिखिषाम्बभूविम / रिरिखिषांबभूविम / रिरिखिषामासिम / रिरेखिषाञ्चकृम / रिरेखिषांचकृम / रिरेखिषाम्बभूविम / रिरेखिषांबभूविम / रिरेखिषामासिम
रिरिखिषाञ्चकृमहे / रिरिखिषांचकृमहे / रिरिखिषाम्बभूविमहे / रिरिखिषांबभूविमहे / रिरिखिषामासिमहे / रिरेखिषाञ्चकृमहे / रिरेखिषांचकृमहे / रिरेखिषाम्बभूविमहे / रिरेखिषांबभूविमहे / रिरेखिषामासिमहे
रेरिखाञ्चकृमहे / रेरिखांचकृमहे / रेरिखाम्बभूविम / रेरिखांबभूविम / रेरिखामासिम
रेरिखाञ्चकृमहे / रेरिखांचकृमहे / रेरिखाम्बभूविमहे / रेरिखांबभूविमहे / रेरिखामासिमहे
रेरेखाञ्चकृम / रेरेखांचकृम / रेरेखाम्बभूविम / रेरेखांबभूविम / रेरेखामासिम
रेरेखाञ्चकृमहे / रेरेखांचकृमहे / रेरेखाम्बभूविमहे / रेरेखांबभूविमहे / रेरेखामासिमहे