राघ् - राघृँ - सामर्थ्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
राघ्यते
रराघे
राघिता
राघिष्यते
राघ्यताम्
अराघ्यत
राघ्येत
राघिषीष्ट
अराघि
अराघिष्यत
प्रथम  द्विवचनम्
राघ्येते
रराघाते
राघितारौ
राघिष्येते
राघ्येताम्
अराघ्येताम्
राघ्येयाताम्
राघिषीयास्ताम्
अराघिषाताम्
अराघिष्येताम्
प्रथम  बहुवचनम्
राघ्यन्ते
रराघिरे
राघितारः
राघिष्यन्ते
राघ्यन्ताम्
अराघ्यन्त
राघ्येरन्
राघिषीरन्
अराघिषत
अराघिष्यन्त
मध्यम  एकवचनम्
राघ्यसे
रराघिषे
राघितासे
राघिष्यसे
राघ्यस्व
अराघ्यथाः
राघ्येथाः
राघिषीष्ठाः
अराघिष्ठाः
अराघिष्यथाः
मध्यम  द्विवचनम्
राघ्येथे
रराघाथे
राघितासाथे
राघिष्येथे
राघ्येथाम्
अराघ्येथाम्
राघ्येयाथाम्
राघिषीयास्थाम्
अराघिषाथाम्
अराघिष्येथाम्
मध्यम  बहुवचनम्
राघ्यध्वे
रराघिध्वे
राघिताध्वे
राघिष्यध्वे
राघ्यध्वम्
अराघ्यध्वम्
राघ्येध्वम्
राघिषीध्वम्
अराघिढ्वम्
अराघिष्यध्वम्
उत्तम  एकवचनम्
राघ्ये
रराघे
राघिताहे
राघिष्ये
राघ्यै
अराघ्ये
राघ्येय
राघिषीय
अराघिषि
अराघिष्ये
उत्तम  द्विवचनम्
राघ्यावहे
रराघिवहे
राघितास्वहे
राघिष्यावहे
राघ्यावहै
अराघ्यावहि
राघ्येवहि
राघिषीवहि
अराघिष्वहि
अराघिष्यावहि
उत्तम  बहुवचनम्
राघ्यामहे
रराघिमहे
राघितास्महे
राघिष्यामहे
राघ्यामहै
अराघ्यामहि
राघ्येमहि
राघिषीमहि
अराघिष्महि
अराघिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अराघिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अराघिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अराघिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्