रद् - रदँ - विलेखने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रदति
रद्यते
रराद
रेदे
रदिता
रदिता
रदिष्यति
रदिष्यते
रदतात् / रदताद् / रदतु
रद्यताम्
अरदत् / अरदद्
अरद्यत
रदेत् / रदेद्
रद्येत
रद्यात् / रद्याद्
रदिषीष्ट
अरादीत् / अरादीद् / अरदीत् / अरदीद्
अरादि
अरदिष्यत् / अरदिष्यद्
अरदिष्यत
प्रथम  द्विवचनम्
रदतः
रद्येते
रेदतुः
रेदाते
रदितारौ
रदितारौ
रदिष्यतः
रदिष्येते
रदताम्
रद्येताम्
अरदताम्
अरद्येताम्
रदेताम्
रद्येयाताम्
रद्यास्ताम्
रदिषीयास्ताम्
अरादिष्टाम् / अरदिष्टाम्
अरदिषाताम्
अरदिष्यताम्
अरदिष्येताम्
प्रथम  बहुवचनम्
रदन्ति
रद्यन्ते
रेदुः
रेदिरे
रदितारः
रदितारः
रदिष्यन्ति
रदिष्यन्ते
रदन्तु
रद्यन्ताम्
अरदन्
अरद्यन्त
रदेयुः
रद्येरन्
रद्यासुः
रदिषीरन्
अरादिषुः / अरदिषुः
अरदिषत
अरदिष्यन्
अरदिष्यन्त
मध्यम  एकवचनम्
रदसि
रद्यसे
रेदिथ
रेदिषे
रदितासि
रदितासे
रदिष्यसि
रदिष्यसे
रदतात् / रदताद् / रद
रद्यस्व
अरदः
अरद्यथाः
रदेः
रद्येथाः
रद्याः
रदिषीष्ठाः
अरादीः / अरदीः
अरदिष्ठाः
अरदिष्यः
अरदिष्यथाः
मध्यम  द्विवचनम्
रदथः
रद्येथे
रेदथुः
रेदाथे
रदितास्थः
रदितासाथे
रदिष्यथः
रदिष्येथे
रदतम्
रद्येथाम्
अरदतम्
अरद्येथाम्
रदेतम्
रद्येयाथाम्
रद्यास्तम्
रदिषीयास्थाम्
अरादिष्टम् / अरदिष्टम्
अरदिषाथाम्
अरदिष्यतम्
अरदिष्येथाम्
मध्यम  बहुवचनम्
रदथ
रद्यध्वे
रेद
रेदिध्वे
रदितास्थ
रदिताध्वे
रदिष्यथ
रदिष्यध्वे
रदत
रद्यध्वम्
अरदत
अरद्यध्वम्
रदेत
रद्येध्वम्
रद्यास्त
रदिषीध्वम्
अरादिष्ट / अरदिष्ट
अरदिढ्वम्
अरदिष्यत
अरदिष्यध्वम्
उत्तम  एकवचनम्
रदामि
रद्ये
ररद / रराद
रेदे
रदितास्मि
रदिताहे
रदिष्यामि
रदिष्ये
रदानि
रद्यै
अरदम्
अरद्ये
रदेयम्
रद्येय
रद्यासम्
रदिषीय
अरादिषम् / अरदिषम्
अरदिषि
अरदिष्यम्
अरदिष्ये
उत्तम  द्विवचनम्
रदावः
रद्यावहे
रेदिव
रेदिवहे
रदितास्वः
रदितास्वहे
रदिष्यावः
रदिष्यावहे
रदाव
रद्यावहै
अरदाव
अरद्यावहि
रदेव
रद्येवहि
रद्यास्व
रदिषीवहि
अरादिष्व / अरदिष्व
अरदिष्वहि
अरदिष्याव
अरदिष्यावहि
उत्तम  बहुवचनम्
रदामः
रद्यामहे
रेदिम
रेदिमहे
रदितास्मः
रदितास्महे
रदिष्यामः
रदिष्यामहे
रदाम
रद्यामहै
अरदाम
अरद्यामहि
रदेम
रद्येमहि
रद्यास्म
रदिषीमहि
अरादिष्म / अरदिष्म
अरदिष्महि
अरदिष्याम
अरदिष्यामहि
प्रथम पुरुषः  एकवचनम्
रदतात् / रदताद् / रदतु
अरादीत् / अरादीद् / अरदीत् / अरदीद्
अरदिष्यत् / अरदिष्यद्
प्रथमा  द्विवचनम्
अरादिष्टाम् / अरदिष्टाम्
प्रथमा  बहुवचनम्
अरादिषुः / अरदिषुः
मध्यम पुरुषः  एकवचनम्
रदतात् / रदताद् / रद
मध्यम पुरुषः  द्विवचनम्
अरादिष्टम् / अरदिष्टम्
मध्यम पुरुषः  बहुवचनम्
अरादिष्ट / अरदिष्ट
उत्तम पुरुषः  एकवचनम्
अरादिषम् / अरदिषम्
उत्तम पुरुषः  द्विवचनम्
अरादिष्व / अरदिष्व
उत्तम पुरुषः  बहुवचनम्
अरादिष्म / अरदिष्म