रण् - रणँ - शब्दार्थः मित् इति भोजः ०९३२ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रणति
रण्यते
रराण
रेणे
रणिता
रणिता
रणिष्यति
रणिष्यते
रणतात् / रणताद् / रणतु
रण्यताम्
अरणत् / अरणद्
अरण्यत
रणेत् / रणेद्
रण्येत
रण्यात् / रण्याद्
रणिषीष्ट
अराणीत् / अराणीद् / अरणीत् / अरणीद्
अराणि
अरणिष्यत् / अरणिष्यद्
अरणिष्यत
प्रथम  द्विवचनम्
रणतः
रण्येते
रेणतुः
रेणाते
रणितारौ
रणितारौ
रणिष्यतः
रणिष्येते
रणताम्
रण्येताम्
अरणताम्
अरण्येताम्
रणेताम्
रण्येयाताम्
रण्यास्ताम्
रणिषीयास्ताम्
अराणिष्टाम् / अरणिष्टाम्
अरणिषाताम्
अरणिष्यताम्
अरणिष्येताम्
प्रथम  बहुवचनम्
रणन्ति
रण्यन्ते
रेणुः
रेणिरे
रणितारः
रणितारः
रणिष्यन्ति
रणिष्यन्ते
रणन्तु
रण्यन्ताम्
अरणन्
अरण्यन्त
रणेयुः
रण्येरन्
रण्यासुः
रणिषीरन्
अराणिषुः / अरणिषुः
अरणिषत
अरणिष्यन्
अरणिष्यन्त
मध्यम  एकवचनम्
रणसि
रण्यसे
रेणिथ
रेणिषे
रणितासि
रणितासे
रणिष्यसि
रणिष्यसे
रणतात् / रणताद् / रण
रण्यस्व
अरणः
अरण्यथाः
रणेः
रण्येथाः
रण्याः
रणिषीष्ठाः
अराणीः / अरणीः
अरणिष्ठाः
अरणिष्यः
अरणिष्यथाः
मध्यम  द्विवचनम्
रणथः
रण्येथे
रेणथुः
रेणाथे
रणितास्थः
रणितासाथे
रणिष्यथः
रणिष्येथे
रणतम्
रण्येथाम्
अरणतम्
अरण्येथाम्
रणेतम्
रण्येयाथाम्
रण्यास्तम्
रणिषीयास्थाम्
अराणिष्टम् / अरणिष्टम्
अरणिषाथाम्
अरणिष्यतम्
अरणिष्येथाम्
मध्यम  बहुवचनम्
रणथ
रण्यध्वे
रेण
रेणिध्वे
रणितास्थ
रणिताध्वे
रणिष्यथ
रणिष्यध्वे
रणत
रण्यध्वम्
अरणत
अरण्यध्वम्
रणेत
रण्येध्वम्
रण्यास्त
रणिषीध्वम्
अराणिष्ट / अरणिष्ट
अरणिढ्वम्
अरणिष्यत
अरणिष्यध्वम्
उत्तम  एकवचनम्
रणामि
रण्ये
ररण / रराण
रेणे
रणितास्मि
रणिताहे
रणिष्यामि
रणिष्ये
रणानि
रण्यै
अरणम्
अरण्ये
रणेयम्
रण्येय
रण्यासम्
रणिषीय
अराणिषम् / अरणिषम्
अरणिषि
अरणिष्यम्
अरणिष्ये
उत्तम  द्विवचनम्
रणावः
रण्यावहे
रेणिव
रेणिवहे
रणितास्वः
रणितास्वहे
रणिष्यावः
रणिष्यावहे
रणाव
रण्यावहै
अरणाव
अरण्यावहि
रणेव
रण्येवहि
रण्यास्व
रणिषीवहि
अराणिष्व / अरणिष्व
अरणिष्वहि
अरणिष्याव
अरणिष्यावहि
उत्तम  बहुवचनम्
रणामः
रण्यामहे
रेणिम
रेणिमहे
रणितास्मः
रणितास्महे
रणिष्यामः
रणिष्यामहे
रणाम
रण्यामहै
अरणाम
अरण्यामहि
रणेम
रण्येमहि
रण्यास्म
रणिषीमहि
अराणिष्म / अरणिष्म
अरणिष्महि
अरणिष्याम
अरणिष्यामहि
प्रथम पुरुषः  एकवचनम्
रणतात् / रणताद् / रणतु
अराणीत् / अराणीद् / अरणीत् / अरणीद्
अरणिष्यत् / अरणिष्यद्
प्रथमा  द्विवचनम्
अराणिष्टाम् / अरणिष्टाम्
प्रथमा  बहुवचनम्
अराणिषुः / अरणिषुः
मध्यम पुरुषः  एकवचनम्
रणतात् / रणताद् / रण
मध्यम पुरुषः  द्विवचनम्
अराणिष्टम् / अरणिष्टम्
मध्यम पुरुषः  बहुवचनम्
अराणिष्ट / अरणिष्ट
उत्तम पुरुषः  एकवचनम्
अराणिषम् / अरणिषम्
उत्तम पुरुषः  द्विवचनम्
अराणिष्व / अरणिष्व
उत्तम पुरुषः  बहुवचनम्
अराणिष्म / अरणिष्म