रङ्घ् - रघिँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अरङ्घत
अस्तिघ्नुत
प्रथम पुरुषः  द्विवचनम्
अरङ्घेताम्
अस्तिघ्नुवाताम्
प्रथम पुरुषः  बहुवचनम्
अरङ्घन्त
अस्तिघ्नुवत
मध्यम पुरुषः  एकवचनम्
अरङ्घथाः
अस्तिघ्नुथाः
मध्यम पुरुषः  द्विवचनम्
अरङ्घेथाम्
अस्तिघ्नुवाथाम्
मध्यम पुरुषः  बहुवचनम्
अरङ्घध्वम्
अस्तिघ्नुध्वम्
उत्तम पुरुषः  एकवचनम्
अरङ्घे
अस्तिघ्नुवि
उत्तम पुरुषः  द्विवचनम्
अरङ्घावहि
अस्तिघ्नुवहि
उत्तम पुरुषः  बहुवचनम्
अरङ्घामहि
अस्तिघ्नुमहि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
अरङ्घेताम्
अस्तिघ्नुवाताम्
प्रथम पुरुषः  बहुवचनम्
अस्तिघ्नुवत
मध्यम पुरुषः  एकवचनम्
अस्तिघ्नुथाः
मध्यम पुरुषः  द्विवचनम्
अरङ्घेथाम्
अस्तिघ्नुवाथाम्
मध्यम पुरुषः  बहुवचनम्
अरङ्घध्वम्
अस्तिघ्नुध्वम्
उत्तम पुरुषः  एकवचनम्
अस्तिघ्नुवि
उत्तम पुरुषः  द्विवचनम्
अरङ्घावहि
अस्तिघ्नुवहि
उत्तम पुरुषः  बहुवचनम्
अरङ्घामहि
अस्तिघ्नुमहि