रङ्ग् - रगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
रङ्गिता
रङ्गिता
रङ्गयिता
रङ्गयिता
रङ्गिता / रङ्गयिता
रिरङ्गिषिता
रिरङ्गिषिता
रारङ्गिता
रारङ्गिता
रारङ्गिता
रारङ्गिता
प्रथम  द्विवचनम्
रङ्गितारौ
रङ्गितारौ
रङ्गयितारौ
रङ्गयितारौ
रङ्गितारौ / रङ्गयितारौ
रिरङ्गिषितारौ
रिरङ्गिषितारौ
रारङ्गितारौ
रारङ्गितारौ
रारङ्गितारौ
रारङ्गितारौ
प्रथम  बहुवचनम्
रङ्गितारः
रङ्गितारः
रङ्गयितारः
रङ्गयितारः
रङ्गितारः / रङ्गयितारः
रिरङ्गिषितारः
रिरङ्गिषितारः
रारङ्गितारः
रारङ्गितारः
रारङ्गितारः
रारङ्गितारः
मध्यम  एकवचनम्
रङ्गितासि
रङ्गितासे
रङ्गयितासि
रङ्गयितासे
रङ्गितासे / रङ्गयितासे
रिरङ्गिषितासि
रिरङ्गिषितासे
रारङ्गितासे
रारङ्गितासे
रारङ्गितासि
रारङ्गितासे
मध्यम  द्विवचनम्
रङ्गितास्थः
रङ्गितासाथे
रङ्गयितास्थः
रङ्गयितासाथे
रङ्गितासाथे / रङ्गयितासाथे
रिरङ्गिषितास्थः
रिरङ्गिषितासाथे
रारङ्गितासाथे
रारङ्गितासाथे
रारङ्गितास्थः
रारङ्गितासाथे
मध्यम  बहुवचनम्
रङ्गितास्थ
रङ्गिताध्वे
रङ्गयितास्थ
रङ्गयिताध्वे
रङ्गिताध्वे / रङ्गयिताध्वे
रिरङ्गिषितास्थ
रिरङ्गिषिताध्वे
रारङ्गिताध्वे
रारङ्गिताध्वे
रारङ्गितास्थ
रारङ्गिताध्वे
उत्तम  एकवचनम्
रङ्गितास्मि
रङ्गिताहे
रङ्गयितास्मि
रङ्गयिताहे
रङ्गिताहे / रङ्गयिताहे
रिरङ्गिषितास्मि
रिरङ्गिषिताहे
रारङ्गिताहे
रारङ्गिताहे
रारङ्गितास्मि
रारङ्गिताहे
उत्तम  द्विवचनम्
रङ्गितास्वः
रङ्गितास्वहे
रङ्गयितास्वः
रङ्गयितास्वहे
रङ्गितास्वहे / रङ्गयितास्वहे
रिरङ्गिषितास्वः
रिरङ्गिषितास्वहे
रारङ्गितास्वहे
रारङ्गितास्वहे
रारङ्गितास्वः
रारङ्गितास्वहे
उत्तम  बहुवचनम्
रङ्गितास्मः
रङ्गितास्महे
रङ्गयितास्मः
रङ्गयितास्महे
रङ्गितास्महे / रङ्गयितास्महे
रिरङ्गिषितास्मः
रिरङ्गिषितास्महे
रारङ्गितास्महे
रारङ्गितास्महे
रारङ्गितास्मः
रारङ्गितास्महे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
रङ्गितारौ / रङ्गयितारौ
प्रथमा  बहुवचनम्
रङ्गितारः / रङ्गयितारः
मध्यम पुरुषः  एकवचनम्
रङ्गितासे / रङ्गयितासे
मध्यम पुरुषः  द्विवचनम्
रङ्गितासाथे / रङ्गयितासाथे
मध्यम पुरुषः  बहुवचनम्
रङ्गिताध्वे / रङ्गयिताध्वे
उत्तम पुरुषः  एकवचनम्
रङ्गिताहे / रङ्गयिताहे
उत्तम पुरुषः  द्विवचनम्
रङ्गितास्वहे / रङ्गयितास्वहे
उत्तम पुरुषः  बहुवचनम्
रङ्गितास्महे / रङ्गयितास्महे