रङ्ग् - रगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लट् लकारः


 
प्रथम  एकवचनम्
रङ्गति
रङ्ग्यते
रङ्गयति
रङ्गयते
रङ्ग्यते
रिरङ्गिषति
रिरङ्गिष्यते
रारङ्ग्यते
रारङ्ग्यते
रारङ्गीति / रारङ्क्ति
रारङ्ग्यते
प्रथम  द्विवचनम्
रङ्गतः
रङ्ग्येते
रङ्गयतः
रङ्गयेते
रङ्ग्येते
रिरङ्गिषतः
रिरङ्गिष्येते
रारङ्ग्येते
रारङ्ग्येते
रारङ्क्तः
रारङ्ग्येते
प्रथम  बहुवचनम्
रङ्गन्ति
रङ्ग्यन्ते
रङ्गयन्ति
रङ्गयन्ते
रङ्ग्यन्ते
रिरङ्गिषन्ति
रिरङ्गिष्यन्ते
रारङ्ग्यन्ते
रारङ्ग्यन्ते
रारङ्गति
रारङ्ग्यन्ते
मध्यम  एकवचनम्
रङ्गसि
रङ्ग्यसे
रङ्गयसि
रङ्गयसे
रङ्ग्यसे
रिरङ्गिषसि
रिरङ्गिष्यसे
रारङ्ग्यसे
रारङ्ग्यसे
रारङ्गीषि / रारङ्क्षि
रारङ्ग्यसे
मध्यम  द्विवचनम्
रङ्गथः
रङ्ग्येथे
रङ्गयथः
रङ्गयेथे
रङ्ग्येथे
रिरङ्गिषथः
रिरङ्गिष्येथे
रारङ्ग्येथे
रारङ्ग्येथे
रारङ्क्थः
रारङ्ग्येथे
मध्यम  बहुवचनम्
रङ्गथ
रङ्ग्यध्वे
रङ्गयथ
रङ्गयध्वे
रङ्ग्यध्वे
रिरङ्गिषथ
रिरङ्गिष्यध्वे
रारङ्ग्यध्वे
रारङ्ग्यध्वे
रारङ्क्थ
रारङ्ग्यध्वे
उत्तम  एकवचनम्
रङ्गामि
रङ्ग्ये
रङ्गयामि
रङ्गये
रङ्ग्ये
रिरङ्गिषामि
रिरङ्गिष्ये
रारङ्ग्ये
रारङ्ग्ये
रारङ्गीमि / रारङ्ग्मि
रारङ्ग्ये
उत्तम  द्विवचनम्
रङ्गावः
रङ्ग्यावहे
रङ्गयावः
रङ्गयावहे
रङ्ग्यावहे
रिरङ्गिषावः
रिरङ्गिष्यावहे
रारङ्ग्यावहे
रारङ्ग्यावहे
रारङ्ग्वः
रारङ्ग्यावहे
उत्तम  बहुवचनम्
रङ्गामः
रङ्ग्यामहे
रङ्गयामः
रङ्गयामहे
रङ्ग्यामहे
रिरङ्गिषामः
रिरङ्गिष्यामहे
रारङ्ग्यामहे
रारङ्ग्यामहे
रारङ्ग्मः
रारङ्ग्यामहे
प्रथम पुरुषः  एकवचनम्
रारङ्गीति / रारङ्क्ति
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
रारङ्गीषि / रारङ्क्षि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
रारङ्गीमि / रारङ्ग्मि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्