रङ्ग् - रगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
रङ्ग्यात् / रङ्ग्याद्
रङ्गिषीष्ट
रङ्ग्यात् / रङ्ग्याद्
रङ्गयिषीष्ट
रङ्गिषीष्ट / रङ्गयिषीष्ट
रिरङ्गिष्यात् / रिरङ्गिष्याद्
रिरङ्गिषिषीष्ट
रारङ्गिषीष्ट
रारङ्गिषीष्ट
रारङ्ग्यात् / रारङ्ग्याद्
रारङ्गिषीष्ट
प्रथम  द्विवचनम्
रङ्ग्यास्ताम्
रङ्गिषीयास्ताम्
रङ्ग्यास्ताम्
रङ्गयिषीयास्ताम्
रङ्गिषीयास्ताम् / रङ्गयिषीयास्ताम्
रिरङ्गिष्यास्ताम्
रिरङ्गिषिषीयास्ताम्
रारङ्गिषीयास्ताम्
रारङ्गिषीयास्ताम्
रारङ्ग्यास्ताम्
रारङ्गिषीयास्ताम्
प्रथम  बहुवचनम्
रङ्ग्यासुः
रङ्गिषीरन्
रङ्ग्यासुः
रङ्गयिषीरन्
रङ्गिषीरन् / रङ्गयिषीरन्
रिरङ्गिष्यासुः
रिरङ्गिषिषीरन्
रारङ्गिषीरन्
रारङ्गिषीरन्
रारङ्ग्यासुः
रारङ्गिषीरन्
मध्यम  एकवचनम्
रङ्ग्याः
रङ्गिषीष्ठाः
रङ्ग्याः
रङ्गयिषीष्ठाः
रङ्गिषीष्ठाः / रङ्गयिषीष्ठाः
रिरङ्गिष्याः
रिरङ्गिषिषीष्ठाः
रारङ्गिषीष्ठाः
रारङ्गिषीष्ठाः
रारङ्ग्याः
रारङ्गिषीष्ठाः
मध्यम  द्विवचनम्
रङ्ग्यास्तम्
रङ्गिषीयास्थाम्
रङ्ग्यास्तम्
रङ्गयिषीयास्थाम्
रङ्गिषीयास्थाम् / रङ्गयिषीयास्थाम्
रिरङ्गिष्यास्तम्
रिरङ्गिषिषीयास्थाम्
रारङ्गिषीयास्थाम्
रारङ्गिषीयास्थाम्
रारङ्ग्यास्तम्
रारङ्गिषीयास्थाम्
मध्यम  बहुवचनम्
रङ्ग्यास्त
रङ्गिषीध्वम्
रङ्ग्यास्त
रङ्गयिषीढ्वम् / रङ्गयिषीध्वम्
रङ्गिषीध्वम् / रङ्गयिषीढ्वम् / रङ्गयिषीध्वम्
रिरङ्गिष्यास्त
रिरङ्गिषिषीध्वम्
रारङ्गिषीध्वम्
रारङ्गिषीध्वम्
रारङ्ग्यास्त
रारङ्गिषीध्वम्
उत्तम  एकवचनम्
रङ्ग्यासम्
रङ्गिषीय
रङ्ग्यासम्
रङ्गयिषीय
रङ्गिषीय / रङ्गयिषीय
रिरङ्गिष्यासम्
रिरङ्गिषिषीय
रारङ्गिषीय
रारङ्गिषीय
रारङ्ग्यासम्
रारङ्गिषीय
उत्तम  द्विवचनम्
रङ्ग्यास्व
रङ्गिषीवहि
रङ्ग्यास्व
रङ्गयिषीवहि
रङ्गिषीवहि / रङ्गयिषीवहि
रिरङ्गिष्यास्व
रिरङ्गिषिषीवहि
रारङ्गिषीवहि
रारङ्गिषीवहि
रारङ्ग्यास्व
रारङ्गिषीवहि
उत्तम  बहुवचनम्
रङ्ग्यास्म
रङ्गिषीमहि
रङ्ग्यास्म
रङ्गयिषीमहि
रङ्गिषीमहि / रङ्गयिषीमहि
रिरङ्गिष्यास्म
रिरङ्गिषिषीमहि
रारङ्गिषीमहि
रारङ्गिषीमहि
रारङ्ग्यास्म
रारङ्गिषीमहि
प्रथम पुरुषः  एकवचनम्
रङ्ग्यात् / रङ्ग्याद्
रङ्गिषीष्ट / रङ्गयिषीष्ट
रिरङ्गिष्यात् / रिरङ्गिष्याद्
रारङ्ग्यात् / रारङ्ग्याद्
प्रथमा  द्विवचनम्
रङ्गिषीयास्ताम् / रङ्गयिषीयास्ताम्
प्रथमा  बहुवचनम्
रङ्गिषीरन् / रङ्गयिषीरन्
मध्यम पुरुषः  एकवचनम्
रङ्गिषीष्ठाः / रङ्गयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
रङ्गिषीयास्थाम् / रङ्गयिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
रङ्गयिषीढ्वम् / रङ्गयिषीध्वम्
रङ्गिषीध्वम् / रङ्गयिषीढ्वम् / रङ्गयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
रङ्गिषीवहि / रङ्गयिषीवहि
उत्तम पुरुषः  बहुवचनम्
रङ्गिषीमहि / रङ्गयिषीमहि