रङ्ग् - रगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
रङ्गति
ररङ्ग
रङ्गिता
रङ्गिष्यति
रङ्गतात् / रङ्गताद् / रङ्गतु
अरङ्गत् / अरङ्गद्
रङ्गेत् / रङ्गेद्
रङ्ग्यात् / रङ्ग्याद्
अरङ्गीत् / अरङ्गीद्
अरङ्गिष्यत् / अरङ्गिष्यद्
प्रथम  द्विवचनम्
रङ्गतः
ररङ्गतुः
रङ्गितारौ
रङ्गिष्यतः
रङ्गताम्
अरङ्गताम्
रङ्गेताम्
रङ्ग्यास्ताम्
अरङ्गिष्टाम्
अरङ्गिष्यताम्
प्रथम  बहुवचनम्
रङ्गन्ति
ररङ्गुः
रङ्गितारः
रङ्गिष्यन्ति
रङ्गन्तु
अरङ्गन्
रङ्गेयुः
रङ्ग्यासुः
अरङ्गिषुः
अरङ्गिष्यन्
मध्यम  एकवचनम्
रङ्गसि
ररङ्गिथ
रङ्गितासि
रङ्गिष्यसि
रङ्गतात् / रङ्गताद् / रङ्ग
अरङ्गः
रङ्गेः
रङ्ग्याः
अरङ्गीः
अरङ्गिष्यः
मध्यम  द्विवचनम्
रङ्गथः
ररङ्गथुः
रङ्गितास्थः
रङ्गिष्यथः
रङ्गतम्
अरङ्गतम्
रङ्गेतम्
रङ्ग्यास्तम्
अरङ्गिष्टम्
अरङ्गिष्यतम्
मध्यम  बहुवचनम्
रङ्गथ
ररङ्ग
रङ्गितास्थ
रङ्गिष्यथ
रङ्गत
अरङ्गत
रङ्गेत
रङ्ग्यास्त
अरङ्गिष्ट
अरङ्गिष्यत
उत्तम  एकवचनम्
रङ्गामि
ररङ्ग
रङ्गितास्मि
रङ्गिष्यामि
रङ्गाणि
अरङ्गम्
रङ्गेयम्
रङ्ग्यासम्
अरङ्गिषम्
अरङ्गिष्यम्
उत्तम  द्विवचनम्
रङ्गावः
ररङ्गिव
रङ्गितास्वः
रङ्गिष्यावः
रङ्गाव
अरङ्गाव
रङ्गेव
रङ्ग्यास्व
अरङ्गिष्व
अरङ्गिष्याव
उत्तम  बहुवचनम्
रङ्गामः
ररङ्गिम
रङ्गितास्मः
रङ्गिष्यामः
रङ्गाम
अरङ्गाम
रङ्गेम
रङ्ग्यास्म
अरङ्गिष्म
अरङ्गिष्याम
प्रथम पुरुषः  एकवचनम्
रङ्गतात् / रङ्गताद् / रङ्गतु
अरङ्गत् / अरङ्गद्
रङ्ग्यात् / रङ्ग्याद्
अरङ्गीत् / अरङ्गीद्
अरङ्गिष्यत् / अरङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
रङ्गतात् / रङ्गताद् / रङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्