रख् - रखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अरखत् / अरखद्
अरख्यत
अराखयत् / अराखयद्
अराखयत
अराख्यत
अरिरखिषत् / अरिरखिषद्
अरिरखिष्यत
अरारख्यत
अरारख्यत
अरारखीत् / अरारखीद् / अरारक् / अरारग्
अरारख्यत
प्रथम  द्विवचनम्
अरखताम्
अरख्येताम्
अराखयताम्
अराखयेताम्
अराख्येताम्
अरिरखिषताम्
अरिरखिष्येताम्
अरारख्येताम्
अरारख्येताम्
अरारक्ताम्
अरारख्येताम्
प्रथम  बहुवचनम्
अरखन्
अरख्यन्त
अराखयन्
अराखयन्त
अराख्यन्त
अरिरखिषन्
अरिरखिष्यन्त
अरारख्यन्त
अरारख्यन्त
अरारखुः
अरारख्यन्त
मध्यम  एकवचनम्
अरखः
अरख्यथाः
अराखयः
अराखयथाः
अराख्यथाः
अरिरखिषः
अरिरखिष्यथाः
अरारख्यथाः
अरारख्यथाः
अरारखीः / अरारक् / अरारग्
अरारख्यथाः
मध्यम  द्विवचनम्
अरखतम्
अरख्येथाम्
अराखयतम्
अराखयेथाम्
अराख्येथाम्
अरिरखिषतम्
अरिरखिष्येथाम्
अरारख्येथाम्
अरारख्येथाम्
अरारक्तम्
अरारख्येथाम्
मध्यम  बहुवचनम्
अरखत
अरख्यध्वम्
अराखयत
अराखयध्वम्
अराख्यध्वम्
अरिरखिषत
अरिरखिष्यध्वम्
अरारख्यध्वम्
अरारख्यध्वम्
अरारक्त
अरारख्यध्वम्
उत्तम  एकवचनम्
अरखम्
अरख्ये
अराखयम्
अराखये
अराख्ये
अरिरखिषम्
अरिरखिष्ये
अरारख्ये
अरारख्ये
अरारखम्
अरारख्ये
उत्तम  द्विवचनम्
अरखाव
अरख्यावहि
अराखयाव
अराखयावहि
अराख्यावहि
अरिरखिषाव
अरिरखिष्यावहि
अरारख्यावहि
अरारख्यावहि
अरारख्व
अरारख्यावहि
उत्तम  बहुवचनम्
अरखाम
अरख्यामहि
अराखयाम
अराखयामहि
अराख्यामहि
अरिरखिषाम
अरिरखिष्यामहि
अरारख्यामहि
अरारख्यामहि
अरारख्म
अरारख्यामहि
प्रथम पुरुषः  एकवचनम्
अराखयत् / अराखयद्
अरिरखिषत् / अरिरखिषद्
अरारखीत् / अरारखीद् / अरारक् / अरारग्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अरारखीः / अरारक् / अरारग्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्