रंह् - रहिँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रंहति
रंह्यते
ररंह
ररंहे
रंहिता
रंहिता
रंहिष्यति
रंहिष्यते
रंहतात् / रंहताद् / रंहतु
रंह्यताम्
अरंहत् / अरंहद्
अरंह्यत
रंहेत् / रंहेद्
रंह्येत
रंह्यात् / रंह्याद्
रंहिषीष्ट
अरंहीत् / अरंहीद्
अरंहि
अरंहिष्यत् / अरंहिष्यद्
अरंहिष्यत
प्रथम  द्विवचनम्
रंहतः
रंह्येते
ररंहतुः
ररंहाते
रंहितारौ
रंहितारौ
रंहिष्यतः
रंहिष्येते
रंहताम्
रंह्येताम्
अरंहताम्
अरंह्येताम्
रंहेताम्
रंह्येयाताम्
रंह्यास्ताम्
रंहिषीयास्ताम्
अरंहिष्टाम्
अरंहिषाताम्
अरंहिष्यताम्
अरंहिष्येताम्
प्रथम  बहुवचनम्
रंहन्ति
रंह्यन्ते
ररंहुः
ररंहिरे
रंहितारः
रंहितारः
रंहिष्यन्ति
रंहिष्यन्ते
रंहन्तु
रंह्यन्ताम्
अरंहन्
अरंह्यन्त
रंहेयुः
रंह्येरन्
रंह्यासुः
रंहिषीरन्
अरंहिषुः
अरंहिषत
अरंहिष्यन्
अरंहिष्यन्त
मध्यम  एकवचनम्
रंहसि
रंह्यसे
ररंहिथ
ररंहिषे
रंहितासि
रंहितासे
रंहिष्यसि
रंहिष्यसे
रंहतात् / रंहताद् / रंह
रंह्यस्व
अरंहः
अरंह्यथाः
रंहेः
रंह्येथाः
रंह्याः
रंहिषीष्ठाः
अरंहीः
अरंहिष्ठाः
अरंहिष्यः
अरंहिष्यथाः
मध्यम  द्विवचनम्
रंहथः
रंह्येथे
ररंहथुः
ररंहाथे
रंहितास्थः
रंहितासाथे
रंहिष्यथः
रंहिष्येथे
रंहतम्
रंह्येथाम्
अरंहतम्
अरंह्येथाम्
रंहेतम्
रंह्येयाथाम्
रंह्यास्तम्
रंहिषीयास्थाम्
अरंहिष्टम्
अरंहिषाथाम्
अरंहिष्यतम्
अरंहिष्येथाम्
मध्यम  बहुवचनम्
रंहथ
रंह्यध्वे
ररंह
ररंहिढ्वे / ररंहिध्वे
रंहितास्थ
रंहिताध्वे
रंहिष्यथ
रंहिष्यध्वे
रंहत
रंह्यध्वम्
अरंहत
अरंह्यध्वम्
रंहेत
रंह्येध्वम्
रंह्यास्त
रंहिषीढ्वम् / रंहिषीध्वम्
अरंहिष्ट
अरंहिढ्वम् / अरंहिध्वम्
अरंहिष्यत
अरंहिष्यध्वम्
उत्तम  एकवचनम्
रंहामि
रंह्ये
ररंह
ररंहे
रंहितास्मि
रंहिताहे
रंहिष्यामि
रंहिष्ये
रंहाणि
रंह्यै
अरंहम्
अरंह्ये
रंहेयम्
रंह्येय
रंह्यासम्
रंहिषीय
अरंहिषम्
अरंहिषि
अरंहिष्यम्
अरंहिष्ये
उत्तम  द्विवचनम्
रंहावः
रंह्यावहे
ररंहिव
ररंहिवहे
रंहितास्वः
रंहितास्वहे
रंहिष्यावः
रंहिष्यावहे
रंहाव
रंह्यावहै
अरंहाव
अरंह्यावहि
रंहेव
रंह्येवहि
रंह्यास्व
रंहिषीवहि
अरंहिष्व
अरंहिष्वहि
अरंहिष्याव
अरंहिष्यावहि
उत्तम  बहुवचनम्
रंहामः
रंह्यामहे
ररंहिम
ररंहिमहे
रंहितास्मः
रंहितास्महे
रंहिष्यामः
रंहिष्यामहे
रंहाम
रंह्यामहै
अरंहाम
अरंह्यामहि
रंहेम
रंह्येमहि
रंह्यास्म
रंहिषीमहि
अरंहिष्म
अरंहिष्महि
अरंहिष्याम
अरंहिष्यामहि
प्रथम पुरुषः  एकवचनम्
रंहतात् / रंहताद् / रंहतु
अरंहत् / अरंहद्
रंह्यात् / रंह्याद्
अरंहीत् / अरंहीद्
अरंहिष्यत् / अरंहिष्यद्
प्रथमा  द्विवचनम्
अरंहिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
रंहतात् / रंहताद् / रंह
मध्यम पुरुषः  द्विवचनम्
अरंहिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ररंहिढ्वे / ररंहिध्वे
रंहिषीढ्वम् / रंहिषीध्वम्
अरंहिढ्वम् / अरंहिध्वम्
अरंहिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्