युत् - युतृँ भासणे भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
योतिषीष्ट
वर्तिषीष्ट
चोरिषीष्ट / चोरयिषीष्ट
युत्सीष्ट
भुत्सीष्ट
मोदिषीष्ट
गुरिषीष्ट
प्रथम पुरुषः  द्विवचनम्
योतिषीयास्ताम्
वर्तिषीयास्ताम्
चोरिषीयास्ताम् / चोरयिषीयास्ताम्
युत्सीयास्ताम्
भुत्सीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
योतिषीरन्
वर्तिषीरन्
चोरिषीरन् / चोरयिषीरन्
युत्सीरन्
भुत्सीरन्
मोदिषीरन्
गुरिषीरन्
मध्यम पुरुषः  एकवचनम्
योतिषीष्ठाः
वर्तिषीष्ठाः
चोरिषीष्ठाः / चोरयिषीष्ठाः
युत्सीष्ठाः
भुत्सीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
योतिषीयास्थाम्
वर्तिषीयास्थाम्
चोरिषीयास्थाम् / चोरयिषीयास्थाम्
युत्सीयास्थाम्
भुत्सीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
योतिषीध्वम्
वर्तिषीध्वम्
चोरिषीढ्वम् / चोरिषीध्वम् / चोरयिषीढ्वम् / चोरयिषीध्वम्
युत्सीध्वम्
भुत्सीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
उत्तम पुरुषः  एकवचनम्
योतिषीय
वर्तिषीय
चोरिषीय / चोरयिषीय
युत्सीय
भुत्सीय
मोदिषीय
गुरिषीय
उत्तम पुरुषः  द्विवचनम्
योतिषीवहि
वर्तिषीवहि
चोरिषीवहि / चोरयिषीवहि
युत्सीवहि
भुत्सीवहि
मोदिषीवहि
गुरिषीवहि
उत्तम पुरुषः  बहुवचनम्
योतिषीमहि
वर्तिषीमहि
चोरिषीमहि / चोरयिषीमहि
युत्सीमहि
भुत्सीमहि
मोदिषीमहि
गुरिषीमहि
प्रथम पुरुषः  एकवचनम्
योतिषीष्ट
वर्तिषीष्ट
चोरिषीष्ट / चोरयिषीष्ट
भुत्सीष्ट
मोदिषीष्ट
गुरिषीष्ट
प्रथम पुरुषः  द्विवचनम्
योतिषीयास्ताम्
वर्तिषीयास्ताम्
चोरिषीयास्ताम् / चोरयिषीयास्ताम्
युत्सीयास्ताम्
भुत्सीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
योतिषीरन्
वर्तिषीरन्
चोरिषीरन् / चोरयिषीरन्
भुत्सीरन्
मोदिषीरन्
गुरिषीरन्
मध्यम पुरुषः  एकवचनम्
योतिषीष्ठाः
वर्तिषीष्ठाः
चोरिषीष्ठाः / चोरयिषीष्ठाः
युत्सीष्ठाः
भुत्सीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
योतिषीयास्थाम्
वर्तिषीयास्थाम्
चोरिषीयास्थाम् / चोरयिषीयास्थाम्
युत्सीयास्थाम्
भुत्सीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
योतिषीध्वम्
वर्तिषीध्वम्
चोरिषीढ्वम् / चोरिषीध्वम् / चोरयिषीढ्वम् / चोरयिषीध्वम्
युत्सीध्वम्
भुत्सीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
उत्तम पुरुषः  एकवचनम्
योतिषीय
वर्तिषीय
चोरिषीय / चोरयिषीय
भुत्सीय
मोदिषीय
उत्तम पुरुषः  द्विवचनम्
योतिषीवहि
वर्तिषीवहि
चोरिषीवहि / चोरयिषीवहि
भुत्सीवहि
मोदिषीवहि
गुरिषीवहि
उत्तम पुरुषः  बहुवचनम्
योतिषीमहि
वर्तिषीमहि
चोरिषीमहि / चोरयिषीमहि
भुत्सीमहि
मोदिषीमहि
गुरिषीमहि