युत् - युतृँ - भासणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
योतते
युत्यते
युयुते
युयुते
योतिता
योतिता
योतिष्यते
योतिष्यते
योतताम्
युत्यताम्
अयोतत
अयुत्यत
योतेत
युत्येत
योतिषीष्ट
योतिषीष्ट
अयोतिष्ट
अयोति
अयोतिष्यत
अयोतिष्यत
प्रथम  द्विवचनम्
योतेते
युत्येते
युयुताते
युयुताते
योतितारौ
योतितारौ
योतिष्येते
योतिष्येते
योतेताम्
युत्येताम्
अयोतेताम्
अयुत्येताम्
योतेयाताम्
युत्येयाताम्
योतिषीयास्ताम्
योतिषीयास्ताम्
अयोतिषाताम्
अयोतिषाताम्
अयोतिष्येताम्
अयोतिष्येताम्
प्रथम  बहुवचनम्
योतन्ते
युत्यन्ते
युयुतिरे
युयुतिरे
योतितारः
योतितारः
योतिष्यन्ते
योतिष्यन्ते
योतन्ताम्
युत्यन्ताम्
अयोतन्त
अयुत्यन्त
योतेरन्
युत्येरन्
योतिषीरन्
योतिषीरन्
अयोतिषत
अयोतिषत
अयोतिष्यन्त
अयोतिष्यन्त
मध्यम  एकवचनम्
योतसे
युत्यसे
युयुतिषे
युयुतिषे
योतितासे
योतितासे
योतिष्यसे
योतिष्यसे
योतस्व
युत्यस्व
अयोतथाः
अयुत्यथाः
योतेथाः
युत्येथाः
योतिषीष्ठाः
योतिषीष्ठाः
अयोतिष्ठाः
अयोतिष्ठाः
अयोतिष्यथाः
अयोतिष्यथाः
मध्यम  द्विवचनम्
योतेथे
युत्येथे
युयुताथे
युयुताथे
योतितासाथे
योतितासाथे
योतिष्येथे
योतिष्येथे
योतेथाम्
युत्येथाम्
अयोतेथाम्
अयुत्येथाम्
योतेयाथाम्
युत्येयाथाम्
योतिषीयास्थाम्
योतिषीयास्थाम्
अयोतिषाथाम्
अयोतिषाथाम्
अयोतिष्येथाम्
अयोतिष्येथाम्
मध्यम  बहुवचनम्
योतध्वे
युत्यध्वे
युयुतिध्वे
युयुतिध्वे
योतिताध्वे
योतिताध्वे
योतिष्यध्वे
योतिष्यध्वे
योतध्वम्
युत्यध्वम्
अयोतध्वम्
अयुत्यध्वम्
योतेध्वम्
युत्येध्वम्
योतिषीध्वम्
योतिषीध्वम्
अयोतिढ्वम्
अयोतिढ्वम्
अयोतिष्यध्वम्
अयोतिष्यध्वम्
उत्तम  एकवचनम्
योते
युत्ये
युयुते
युयुते
योतिताहे
योतिताहे
योतिष्ये
योतिष्ये
योतै
युत्यै
अयोते
अयुत्ये
योतेय
युत्येय
योतिषीय
योतिषीय
अयोतिषि
अयोतिषि
अयोतिष्ये
अयोतिष्ये
उत्तम  द्विवचनम्
योतावहे
युत्यावहे
युयुतिवहे
युयुतिवहे
योतितास्वहे
योतितास्वहे
योतिष्यावहे
योतिष्यावहे
योतावहै
युत्यावहै
अयोतावहि
अयुत्यावहि
योतेवहि
युत्येवहि
योतिषीवहि
योतिषीवहि
अयोतिष्वहि
अयोतिष्वहि
अयोतिष्यावहि
अयोतिष्यावहि
उत्तम  बहुवचनम्
योतामहे
युत्यामहे
युयुतिमहे
युयुतिमहे
योतितास्महे
योतितास्महे
योतिष्यामहे
योतिष्यामहे
योतामहै
युत्यामहै
अयोतामहि
अयुत्यामहि
योतेमहि
युत्येमहि
योतिषीमहि
योतिषीमहि
अयोतिष्महि
अयोतिष्महि
अयोतिष्यामहि
अयोतिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अयोतिष्येताम्
अयोतिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अयोतिष्येथाम्
अयोतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अयोतिष्यध्वम्
अयोतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्