युज् - युजिँर् - योगे रुधादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
युनक्ति
युङ्क्ते
युज्यते
युयोज
युयुजे
युयुजे
योक्ता
योक्ता
योक्ता
योक्ष्यति
योक्ष्यते
योक्ष्यते
युङ्क्तात् / युङ्क्ताद् / युनक्तु
युङ्क्ताम्
युज्यताम्
अयुनक् / अयुनग्
अयुङ्क्त
अयुज्यत
युञ्ज्यात् / युञ्ज्याद्
युञ्जीत
युज्येत
युज्यात् / युज्याद्
युक्षीष्ट
युक्षीष्ट
अयुजत् / अयुजद् / अयौक्षीत् / अयौक्षीद्
अयुक्त
अयोजि
अयोक्ष्यत् / अयोक्ष्यद्
अयोक्ष्यत
अयोक्ष्यत
प्रथम  द्विवचनम्
युङ्क्तः
युञ्जाते
युज्येते
युयुजतुः
युयुजाते
युयुजाते
योक्तारौ
योक्तारौ
योक्तारौ
योक्ष्यतः
योक्ष्येते
योक्ष्येते
युङ्क्ताम्
युञ्जाताम्
युज्येताम्
अयुङ्क्ताम्
अयुञ्जाताम्
अयुज्येताम्
युञ्ज्याताम्
युञ्जीयाताम्
युज्येयाताम्
युज्यास्ताम्
युक्षीयास्ताम्
युक्षीयास्ताम्
अयुजताम् / अयौक्ताम्
अयुक्षाताम्
अयुक्षाताम्
अयोक्ष्यताम्
अयोक्ष्येताम्
अयोक्ष्येताम्
प्रथम  बहुवचनम्
युञ्जन्ति
युञ्जते
युज्यन्ते
युयुजुः
युयुजिरे
युयुजिरे
योक्तारः
योक्तारः
योक्तारः
योक्ष्यन्ति
योक्ष्यन्ते
योक्ष्यन्ते
युञ्जन्तु
युञ्जताम्
युज्यन्ताम्
अयुञ्जन्
अयुञ्जत
अयुज्यन्त
युञ्ज्युः
युञ्जीरन्
युज्येरन्
युज्यासुः
युक्षीरन्
युक्षीरन्
अयुजन् / अयौक्षुः
अयुक्षत
अयुक्षत
अयोक्ष्यन्
अयोक्ष्यन्त
अयोक्ष्यन्त
मध्यम  एकवचनम्
युनक्षि
युङ्क्षे
युज्यसे
युयोजिथ
युयुजिषे
युयुजिषे
योक्तासि
योक्तासे
योक्तासे
योक्ष्यसि
योक्ष्यसे
योक्ष्यसे
युङ्क्तात् / युङ्क्ताद् / युङ्ग्धि
युङ्क्ष्व
युज्यस्व
अयुनक् / अयुनग्
अयुङ्क्थाः
अयुज्यथाः
युञ्ज्याः
युञ्जीथाः
युज्येथाः
युज्याः
युक्षीष्ठाः
युक्षीष्ठाः
अयुजः / अयौक्षीः
अयुक्थाः
अयुक्थाः
अयोक्ष्यः
अयोक्ष्यथाः
अयोक्ष्यथाः
मध्यम  द्विवचनम्
युङ्क्थः
युञ्जाथे
युज्येथे
युयुजथुः
युयुजाथे
युयुजाथे
योक्तास्थः
योक्तासाथे
योक्तासाथे
योक्ष्यथः
योक्ष्येथे
योक्ष्येथे
युङ्क्तम्
युञ्जाथाम्
युज्येथाम्
अयुङ्क्तम्
अयुञ्जाथाम्
अयुज्येथाम्
युञ्ज्यातम्
युञ्जीयाथाम्
युज्येयाथाम्
युज्यास्तम्
युक्षीयास्थाम्
युक्षीयास्थाम्
अयुजतम् / अयौक्तम्
अयुक्षाथाम्
अयुक्षाथाम्
अयोक्ष्यतम्
अयोक्ष्येथाम्
अयोक्ष्येथाम्
मध्यम  बहुवचनम्
युङ्क्थ
युङ्ग्ध्वे
युज्यध्वे
युयुज
युयुजिध्वे
युयुजिध्वे
योक्तास्थ
योक्ताध्वे
योक्ताध्वे
योक्ष्यथ
योक्ष्यध्वे
योक्ष्यध्वे
युङ्क्त
युङ्ग्ध्वम्
युज्यध्वम्
अयुङ्क्त
अयुङ्ग्ध्वम्
अयुज्यध्वम्
युञ्ज्यात
युञ्जीध्वम्
युज्येध्वम्
युज्यास्त
युक्षीध्वम्
युक्षीध्वम्
अयुजत / अयौक्त
अयुग्ध्वम्
अयुग्ध्वम्
अयोक्ष्यत
अयोक्ष्यध्वम्
अयोक्ष्यध्वम्
उत्तम  एकवचनम्
युनज्मि
युञ्जे
युज्ये
युयोज
युयुजे
युयुजे
योक्तास्मि
योक्ताहे
योक्ताहे
योक्ष्यामि
योक्ष्ये
योक्ष्ये
युनजानि
युनजै
युज्यै
अयुनजम्
अयुञ्जि
अयुज्ये
युञ्ज्याम्
युञ्जीय
युज्येय
युज्यासम्
युक्षीय
युक्षीय
अयुजम् / अयौक्षम्
अयुक्षि
अयुक्षि
अयोक्ष्यम्
अयोक्ष्ये
अयोक्ष्ये
उत्तम  द्विवचनम्
युञ्ज्वः
युञ्ज्वहे
युज्यावहे
युयुजिव
युयुजिवहे
युयुजिवहे
योक्तास्वः
योक्तास्वहे
योक्तास्वहे
योक्ष्यावः
योक्ष्यावहे
योक्ष्यावहे
युनजाव
युनजावहै
युज्यावहै
अयुञ्ज्व
अयुञ्ज्वहि
अयुज्यावहि
युञ्ज्याव
युञ्जीवहि
युज्येवहि
युज्यास्व
युक्षीवहि
युक्षीवहि
अयुजाव / अयौक्ष्व
अयुक्ष्वहि
अयुक्ष्वहि
अयोक्ष्याव
अयोक्ष्यावहि
अयोक्ष्यावहि
उत्तम  बहुवचनम्
युञ्ज्मः
युञ्ज्महे
युज्यामहे
युयुजिम
युयुजिमहे
युयुजिमहे
योक्तास्मः
योक्तास्महे
योक्तास्महे
योक्ष्यामः
योक्ष्यामहे
योक्ष्यामहे
युनजाम
युनजामहै
युज्यामहै
अयुञ्ज्म
अयुञ्ज्महि
अयुज्यामहि
युञ्ज्याम
युञ्जीमहि
युज्येमहि
युज्यास्म
युक्षीमहि
युक्षीमहि
अयुजाम / अयौक्ष्म
अयुक्ष्महि
अयुक्ष्महि
अयोक्ष्याम
अयोक्ष्यामहि
अयोक्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
युङ्क्तात् / युङ्क्ताद् / युनक्तु
अयुनक् / अयुनग्
युञ्ज्यात् / युञ्ज्याद्
युज्यात् / युज्याद्
अयुजत् / अयुजद् / अयौक्षीत् / अयौक्षीद्
अयोक्ष्यत् / अयोक्ष्यद्
प्रथमा  द्विवचनम्
अयुजताम् / अयौक्ताम्
अयोक्ष्येताम्
अयोक्ष्येताम्
प्रथमा  बहुवचनम्
अयुजन् / अयौक्षुः
मध्यम पुरुषः  एकवचनम्
युङ्क्तात् / युङ्क्ताद् / युङ्ग्धि
अयुनक् / अयुनग्
अयुजः / अयौक्षीः
मध्यम पुरुषः  द्विवचनम्
अयुजतम् / अयौक्तम्
अयोक्ष्येथाम्
अयोक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अयोक्ष्यध्वम्
अयोक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अयुजम् / अयौक्षम्
उत्तम पुरुषः  द्विवचनम्
अयुजाव / अयौक्ष्व
उत्तम पुरुषः  बहुवचनम्
अयुजाम / अयौक्ष्म