युङ्ग् - युगिँ - वर्जने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
युङ्गति
युङ्ग्यते
युयुङ्ग
युयुङ्गे
युङ्गिता
युङ्गिता
युङ्गिष्यति
युङ्गिष्यते
युङ्गतात् / युङ्गताद् / युङ्गतु
युङ्ग्यताम्
अयुङ्गत् / अयुङ्गद्
अयुङ्ग्यत
युङ्गेत् / युङ्गेद्
युङ्ग्येत
युङ्ग्यात् / युङ्ग्याद्
युङ्गिषीष्ट
अयुङ्गीत् / अयुङ्गीद्
अयुङ्गि
अयुङ्गिष्यत् / अयुङ्गिष्यद्
अयुङ्गिष्यत
प्रथम  द्विवचनम्
युङ्गतः
युङ्ग्येते
युयुङ्गतुः
युयुङ्गाते
युङ्गितारौ
युङ्गितारौ
युङ्गिष्यतः
युङ्गिष्येते
युङ्गताम्
युङ्ग्येताम्
अयुङ्गताम्
अयुङ्ग्येताम्
युङ्गेताम्
युङ्ग्येयाताम्
युङ्ग्यास्ताम्
युङ्गिषीयास्ताम्
अयुङ्गिष्टाम्
अयुङ्गिषाताम्
अयुङ्गिष्यताम्
अयुङ्गिष्येताम्
प्रथम  बहुवचनम्
युङ्गन्ति
युङ्ग्यन्ते
युयुङ्गुः
युयुङ्गिरे
युङ्गितारः
युङ्गितारः
युङ्गिष्यन्ति
युङ्गिष्यन्ते
युङ्गन्तु
युङ्ग्यन्ताम्
अयुङ्गन्
अयुङ्ग्यन्त
युङ्गेयुः
युङ्ग्येरन्
युङ्ग्यासुः
युङ्गिषीरन्
अयुङ्गिषुः
अयुङ्गिषत
अयुङ्गिष्यन्
अयुङ्गिष्यन्त
मध्यम  एकवचनम्
युङ्गसि
युङ्ग्यसे
युयुङ्गिथ
युयुङ्गिषे
युङ्गितासि
युङ्गितासे
युङ्गिष्यसि
युङ्गिष्यसे
युङ्गतात् / युङ्गताद् / युङ्ग
युङ्ग्यस्व
अयुङ्गः
अयुङ्ग्यथाः
युङ्गेः
युङ्ग्येथाः
युङ्ग्याः
युङ्गिषीष्ठाः
अयुङ्गीः
अयुङ्गिष्ठाः
अयुङ्गिष्यः
अयुङ्गिष्यथाः
मध्यम  द्विवचनम्
युङ्गथः
युङ्ग्येथे
युयुङ्गथुः
युयुङ्गाथे
युङ्गितास्थः
युङ्गितासाथे
युङ्गिष्यथः
युङ्गिष्येथे
युङ्गतम्
युङ्ग्येथाम्
अयुङ्गतम्
अयुङ्ग्येथाम्
युङ्गेतम्
युङ्ग्येयाथाम्
युङ्ग्यास्तम्
युङ्गिषीयास्थाम्
अयुङ्गिष्टम्
अयुङ्गिषाथाम्
अयुङ्गिष्यतम्
अयुङ्गिष्येथाम्
मध्यम  बहुवचनम्
युङ्गथ
युङ्ग्यध्वे
युयुङ्ग
युयुङ्गिध्वे
युङ्गितास्थ
युङ्गिताध्वे
युङ्गिष्यथ
युङ्गिष्यध्वे
युङ्गत
युङ्ग्यध्वम्
अयुङ्गत
अयुङ्ग्यध्वम्
युङ्गेत
युङ्ग्येध्वम्
युङ्ग्यास्त
युङ्गिषीध्वम्
अयुङ्गिष्ट
अयुङ्गिढ्वम्
अयुङ्गिष्यत
अयुङ्गिष्यध्वम्
उत्तम  एकवचनम्
युङ्गामि
युङ्ग्ये
युयुङ्ग
युयुङ्गे
युङ्गितास्मि
युङ्गिताहे
युङ्गिष्यामि
युङ्गिष्ये
युङ्गानि
युङ्ग्यै
अयुङ्गम्
अयुङ्ग्ये
युङ्गेयम्
युङ्ग्येय
युङ्ग्यासम्
युङ्गिषीय
अयुङ्गिषम्
अयुङ्गिषि
अयुङ्गिष्यम्
अयुङ्गिष्ये
उत्तम  द्विवचनम्
युङ्गावः
युङ्ग्यावहे
युयुङ्गिव
युयुङ्गिवहे
युङ्गितास्वः
युङ्गितास्वहे
युङ्गिष्यावः
युङ्गिष्यावहे
युङ्गाव
युङ्ग्यावहै
अयुङ्गाव
अयुङ्ग्यावहि
युङ्गेव
युङ्ग्येवहि
युङ्ग्यास्व
युङ्गिषीवहि
अयुङ्गिष्व
अयुङ्गिष्वहि
अयुङ्गिष्याव
अयुङ्गिष्यावहि
उत्तम  बहुवचनम्
युङ्गामः
युङ्ग्यामहे
युयुङ्गिम
युयुङ्गिमहे
युङ्गितास्मः
युङ्गितास्महे
युङ्गिष्यामः
युङ्गिष्यामहे
युङ्गाम
युङ्ग्यामहै
अयुङ्गाम
अयुङ्ग्यामहि
युङ्गेम
युङ्ग्येमहि
युङ्ग्यास्म
युङ्गिषीमहि
अयुङ्गिष्म
अयुङ्गिष्महि
अयुङ्गिष्याम
अयुङ्गिष्यामहि
प्रथम पुरुषः  एकवचनम्
युङ्गतात् / युङ्गताद् / युङ्गतु
अयुङ्गत् / अयुङ्गद्
युङ्गेत् / युङ्गेद्
युङ्ग्यात् / युङ्ग्याद्
अयुङ्गीत् / अयुङ्गीद्
अयुङ्गिष्यत् / अयुङ्गिष्यद्
प्रथमा  द्विवचनम्
अयुङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
युङ्गतात् / युङ्गताद् / युङ्ग
मध्यम पुरुषः  द्विवचनम्
अयुङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अयुङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्