म्लै - म्लै - हर्षक्षये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
म्लायति
म्लायते
मम्लौ
मम्ले
म्लाता
म्लायिता / म्लाता
म्लास्यति
म्लायिष्यते / म्लास्यते
म्लायतात् / म्लायताद् / म्लायतु
म्लायताम्
अम्लायत् / अम्लायद्
अम्लायत
म्लायेत् / म्लायेद्
म्लायेत
म्लेयात् / म्लेयाद् / म्लायात् / म्लायाद्
म्लायिषीष्ट / म्लेषीष्ट / म्लासीष्ट
अम्लासीत् / अम्लासीद्
अम्लायि
अम्लास्यत् / अम्लास्यद्
अम्लायिष्यत / अम्लास्यत
प्रथम  द्विवचनम्
म्लायतः
म्लायेते
मम्लतुः
मम्लाते
म्लातारौ
म्लायितारौ / म्लातारौ
म्लास्यतः
म्लायिष्येते / म्लास्येते
म्लायताम्
म्लायेताम्
अम्लायताम्
अम्लायेताम्
म्लायेताम्
म्लायेयाताम्
म्लेयास्ताम् / म्लायास्ताम्
म्लायिषीयास्ताम् / म्लेषीयास्ताम् / म्लासीयास्ताम्
अम्लासिष्टाम्
अम्लायिषाताम् / अम्लासाताम्
अम्लास्यताम्
अम्लायिष्येताम् / अम्लास्येताम्
प्रथम  बहुवचनम्
म्लायन्ति
म्लायन्ते
मम्लुः
मम्लिरे
म्लातारः
म्लायितारः / म्लातारः
म्लास्यन्ति
म्लायिष्यन्ते / म्लास्यन्ते
म्लायन्तु
म्लायन्ताम्
अम्लायन्
अम्लायन्त
म्लायेयुः
म्लायेरन्
म्लेयासुः / म्लायासुः
म्लायिषीरन् / म्लेषीरन् / म्लासीरन्
अम्लासिषुः
अम्लायिषत / अम्लासत
अम्लास्यन्
अम्लायिष्यन्त / अम्लास्यन्त
मध्यम  एकवचनम्
म्लायसि
म्लायसे
मम्लिथ / मम्लाथ
मम्लिषे
म्लातासि
म्लायितासे / म्लातासे
म्लास्यसि
म्लायिष्यसे / म्लास्यसे
म्लायतात् / म्लायताद् / म्लाय
म्लायस्व
अम्लायः
अम्लायथाः
म्लायेः
म्लायेथाः
म्लेयाः / म्लायाः
म्लायिषीष्ठाः / म्लेषीष्ठाः / म्लासीष्ठाः
अम्लासीः
अम्लायिष्ठाः / अम्लास्थाः
अम्लास्यः
अम्लायिष्यथाः / अम्लास्यथाः
मध्यम  द्विवचनम्
म्लायथः
म्लायेथे
मम्लथुः
मम्लाथे
म्लातास्थः
म्लायितासाथे / म्लातासाथे
म्लास्यथः
म्लायिष्येथे / म्लास्येथे
म्लायतम्
म्लायेथाम्
अम्लायतम्
अम्लायेथाम्
म्लायेतम्
म्लायेयाथाम्
म्लेयास्तम् / म्लायास्तम्
म्लायिषीयास्थाम् / म्लेषीयास्थाम् / म्लासीयास्थाम्
अम्लासिष्टम्
अम्लायिषाथाम् / अम्लासाथाम्
अम्लास्यतम्
अम्लायिष्येथाम् / अम्लास्येथाम्
मध्यम  बहुवचनम्
म्लायथ
म्लायध्वे
मम्ल
मम्लिढ्वे / मम्लिध्वे
म्लातास्थ
म्लायिताध्वे / म्लाताध्वे
म्लास्यथ
म्लायिष्यध्वे / म्लास्यध्वे
म्लायत
म्लायध्वम्
अम्लायत
अम्लायध्वम्
म्लायेत
म्लायेध्वम्
म्लेयास्त / म्लायास्त
म्लायिषीढ्वम् / म्लायिषीध्वम् / म्लेषीढ्वम् / म्लासीध्वम्
अम्लासिष्ट
अम्लायिढ्वम् / अम्लायिध्वम् / अम्लाध्वम्
अम्लास्यत
अम्लायिष्यध्वम् / अम्लास्यध्वम्
उत्तम  एकवचनम्
म्लायामि
म्लाये
मम्लौ
मम्ले
म्लातास्मि
म्लायिताहे / म्लाताहे
म्लास्यामि
म्लायिष्ये / म्लास्ये
म्लायानि
म्लायै
अम्लायम्
अम्लाये
म्लायेयम्
म्लायेय
म्लेयासम् / म्लायासम्
म्लायिषीय / म्लेषीय / म्लासीय
अम्लासिषम्
अम्लायिषि / अम्लासि
अम्लास्यम्
अम्लायिष्ये / अम्लास्ये
उत्तम  द्विवचनम्
म्लायावः
म्लायावहे
मम्लिव
मम्लिवहे
म्लातास्वः
म्लायितास्वहे / म्लातास्वहे
म्लास्यावः
म्लायिष्यावहे / म्लास्यावहे
म्लायाव
म्लायावहै
अम्लायाव
अम्लायावहि
म्लायेव
म्लायेवहि
म्लेयास्व / म्लायास्व
म्लायिषीवहि / म्लेषीवहि / म्लासीवहि
अम्लासिष्व
अम्लायिष्वहि / अम्लास्वहि
अम्लास्याव
अम्लायिष्यावहि / अम्लास्यावहि
उत्तम  बहुवचनम्
म्लायामः
म्लायामहे
मम्लिम
मम्लिमहे
म्लातास्मः
म्लायितास्महे / म्लातास्महे
म्लास्यामः
म्लायिष्यामहे / म्लास्यामहे
म्लायाम
म्लायामहै
अम्लायाम
अम्लायामहि
म्लायेम
म्लायेमहि
म्लेयास्म / म्लायास्म
म्लायिषीमहि / म्लेषीमहि / म्लासीमहि
अम्लासिष्म
अम्लायिष्महि / अम्लास्महि
अम्लास्याम
अम्लायिष्यामहि / अम्लास्यामहि
प्रथम पुरुषः  एकवचनम्
म्लायिता / म्लाता
म्लायिष्यते / म्लास्यते
म्लायतात् / म्लायताद् / म्लायतु
अम्लायत् / अम्लायद्
म्लायेत् / म्लायेद्
म्लेयात् / म्लेयाद् / म्लायात् / म्लायाद्
म्लायिषीष्ट / म्लेषीष्ट / म्लासीष्ट
अम्लासीत् / अम्लासीद्
अम्लास्यत् / अम्लास्यद्
अम्लायिष्यत / अम्लास्यत
प्रथमा  द्विवचनम्
म्लायितारौ / म्लातारौ
म्लायिष्येते / म्लास्येते
म्लेयास्ताम् / म्लायास्ताम्
म्लायिषीयास्ताम् / म्लेषीयास्ताम् / म्लासीयास्ताम्
अम्लासिष्टाम्
अम्लायिषाताम् / अम्लासाताम्
अम्लायिष्येताम् / अम्लास्येताम्
प्रथमा  बहुवचनम्
म्लायितारः / म्लातारः
म्लायिष्यन्ते / म्लास्यन्ते
म्लेयासुः / म्लायासुः
म्लायिषीरन् / म्लेषीरन् / म्लासीरन्
अम्लायिषत / अम्लासत
अम्लायिष्यन्त / अम्लास्यन्त
मध्यम पुरुषः  एकवचनम्
मम्लिथ / मम्लाथ
म्लायितासे / म्लातासे
म्लायिष्यसे / म्लास्यसे
म्लायतात् / म्लायताद् / म्लाय
म्लायिषीष्ठाः / म्लेषीष्ठाः / म्लासीष्ठाः
अम्लायिष्ठाः / अम्लास्थाः
अम्लायिष्यथाः / अम्लास्यथाः
मध्यम पुरुषः  द्विवचनम्
म्लायितासाथे / म्लातासाथे
म्लायिष्येथे / म्लास्येथे
म्लेयास्तम् / म्लायास्तम्
म्लायिषीयास्थाम् / म्लेषीयास्थाम् / म्लासीयास्थाम्
अम्लायिषाथाम् / अम्लासाथाम्
अम्लायिष्येथाम् / अम्लास्येथाम्
मध्यम पुरुषः  बहुवचनम्
मम्लिढ्वे / मम्लिध्वे
म्लायिताध्वे / म्लाताध्वे
म्लायिष्यध्वे / म्लास्यध्वे
म्लेयास्त / म्लायास्त
म्लायिषीढ्वम् / म्लायिषीध्वम् / म्लेषीढ्वम् / म्लासीध्वम्
अम्लायिढ्वम् / अम्लायिध्वम् / अम्लाध्वम्
अम्लायिष्यध्वम् / अम्लास्यध्वम्
उत्तम पुरुषः  एकवचनम्
म्लायिताहे / म्लाताहे
म्लायिष्ये / म्लास्ये
म्लेयासम् / म्लायासम्
म्लायिषीय / म्लेषीय / म्लासीय
अम्लायिषि / अम्लासि
अम्लायिष्ये / अम्लास्ये
उत्तम पुरुषः  द्विवचनम्
म्लायितास्वहे / म्लातास्वहे
म्लायिष्यावहे / म्लास्यावहे
म्लेयास्व / म्लायास्व
म्लायिषीवहि / म्लेषीवहि / म्लासीवहि
अम्लायिष्वहि / अम्लास्वहि
अम्लायिष्यावहि / अम्लास्यावहि
उत्तम पुरुषः  बहुवचनम्
म्लायितास्महे / म्लातास्महे
म्लायिष्यामहे / म्लास्यामहे
म्लेयास्म / म्लायास्म
म्लायिषीमहि / म्लेषीमहि / म्लासीमहि
अम्लायिष्महि / अम्लास्महि
अम्लायिष्यामहि / अम्लास्यामहि