म्रुच् - म्रुचुँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
म्रोचति
म्रुच्यते
मुम्रोच
मुम्रुचे
म्रोचिता
म्रोचिता
म्रोचिष्यति
म्रोचिष्यते
म्रोचतात् / म्रोचताद् / म्रोचतु
म्रुच्यताम्
अम्रोचत् / अम्रोचद्
अम्रुच्यत
म्रोचेत् / म्रोचेद्
म्रुच्येत
म्रुच्यात् / म्रुच्याद्
म्रोचिषीष्ट
अम्रुचत् / अम्रुचद् / अम्रोचीत् / अम्रोचीद्
अम्रोचि
अम्रोचिष्यत् / अम्रोचिष्यद्
अम्रोचिष्यत
प्रथम  द्विवचनम्
म्रोचतः
म्रुच्येते
मुम्रुचतुः
मुम्रुचाते
म्रोचितारौ
म्रोचितारौ
म्रोचिष्यतः
म्रोचिष्येते
म्रोचताम्
म्रुच्येताम्
अम्रोचताम्
अम्रुच्येताम्
म्रोचेताम्
म्रुच्येयाताम्
म्रुच्यास्ताम्
म्रोचिषीयास्ताम्
अम्रुचताम् / अम्रोचिष्टाम्
अम्रोचिषाताम्
अम्रोचिष्यताम्
अम्रोचिष्येताम्
प्रथम  बहुवचनम्
म्रोचन्ति
म्रुच्यन्ते
मुम्रुचुः
मुम्रुचिरे
म्रोचितारः
म्रोचितारः
म्रोचिष्यन्ति
म्रोचिष्यन्ते
म्रोचन्तु
म्रुच्यन्ताम्
अम्रोचन्
अम्रुच्यन्त
म्रोचेयुः
म्रुच्येरन्
म्रुच्यासुः
म्रोचिषीरन्
अम्रुचन् / अम्रोचिषुः
अम्रोचिषत
अम्रोचिष्यन्
अम्रोचिष्यन्त
मध्यम  एकवचनम्
म्रोचसि
म्रुच्यसे
मुम्रोचिथ
मुम्रुचिषे
म्रोचितासि
म्रोचितासे
म्रोचिष्यसि
म्रोचिष्यसे
म्रोचतात् / म्रोचताद् / म्रोच
म्रुच्यस्व
अम्रोचः
अम्रुच्यथाः
म्रोचेः
म्रुच्येथाः
म्रुच्याः
म्रोचिषीष्ठाः
अम्रुचः / अम्रोचीः
अम्रोचिष्ठाः
अम्रोचिष्यः
अम्रोचिष्यथाः
मध्यम  द्विवचनम्
म्रोचथः
म्रुच्येथे
मुम्रुचथुः
मुम्रुचाथे
म्रोचितास्थः
म्रोचितासाथे
म्रोचिष्यथः
म्रोचिष्येथे
म्रोचतम्
म्रुच्येथाम्
अम्रोचतम्
अम्रुच्येथाम्
म्रोचेतम्
म्रुच्येयाथाम्
म्रुच्यास्तम्
म्रोचिषीयास्थाम्
अम्रुचतम् / अम्रोचिष्टम्
अम्रोचिषाथाम्
अम्रोचिष्यतम्
अम्रोचिष्येथाम्
मध्यम  बहुवचनम्
म्रोचथ
म्रुच्यध्वे
मुम्रुच
मुम्रुचिध्वे
म्रोचितास्थ
म्रोचिताध्वे
म्रोचिष्यथ
म्रोचिष्यध्वे
म्रोचत
म्रुच्यध्वम्
अम्रोचत
अम्रुच्यध्वम्
म्रोचेत
म्रुच्येध्वम्
म्रुच्यास्त
म्रोचिषीध्वम्
अम्रुचत / अम्रोचिष्ट
अम्रोचिढ्वम्
अम्रोचिष्यत
अम्रोचिष्यध्वम्
उत्तम  एकवचनम्
म्रोचामि
म्रुच्ये
मुम्रोच
मुम्रुचे
म्रोचितास्मि
म्रोचिताहे
म्रोचिष्यामि
म्रोचिष्ये
म्रोचानि
म्रुच्यै
अम्रोचम्
अम्रुच्ये
म्रोचेयम्
म्रुच्येय
म्रुच्यासम्
म्रोचिषीय
अम्रुचम् / अम्रोचिषम्
अम्रोचिषि
अम्रोचिष्यम्
अम्रोचिष्ये
उत्तम  द्विवचनम्
म्रोचावः
म्रुच्यावहे
मुम्रुचिव
मुम्रुचिवहे
म्रोचितास्वः
म्रोचितास्वहे
म्रोचिष्यावः
म्रोचिष्यावहे
म्रोचाव
म्रुच्यावहै
अम्रोचाव
अम्रुच्यावहि
म्रोचेव
म्रुच्येवहि
म्रुच्यास्व
म्रोचिषीवहि
अम्रुचाव / अम्रोचिष्व
अम्रोचिष्वहि
अम्रोचिष्याव
अम्रोचिष्यावहि
उत्तम  बहुवचनम्
म्रोचामः
म्रुच्यामहे
मुम्रुचिम
मुम्रुचिमहे
म्रोचितास्मः
म्रोचितास्महे
म्रोचिष्यामः
म्रोचिष्यामहे
म्रोचाम
म्रुच्यामहै
अम्रोचाम
अम्रुच्यामहि
म्रोचेम
म्रुच्येमहि
म्रुच्यास्म
म्रोचिषीमहि
अम्रुचाम / अम्रोचिष्म
अम्रोचिष्महि
अम्रोचिष्याम
अम्रोचिष्यामहि
प्रथम पुरुषः  एकवचनम्
म्रोचतात् / म्रोचताद् / म्रोचतु
अम्रोचत् / अम्रोचद्
म्रोचेत् / म्रोचेद्
म्रुच्यात् / म्रुच्याद्
अम्रुचत् / अम्रुचद् / अम्रोचीत् / अम्रोचीद्
अम्रोचिष्यत् / अम्रोचिष्यद्
प्रथमा  द्विवचनम्
अम्रुचताम् / अम्रोचिष्टाम्
अम्रोचिष्येताम्
प्रथमा  बहुवचनम्
अम्रुचन् / अम्रोचिषुः
मध्यम पुरुषः  एकवचनम्
म्रोचतात् / म्रोचताद् / म्रोच
अम्रुचः / अम्रोचीः
मध्यम पुरुषः  द्विवचनम्
अम्रुचतम् / अम्रोचिष्टम्
अम्रोचिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अम्रुचत / अम्रोचिष्ट
अम्रोचिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अम्रुचम् / अम्रोचिषम्
उत्तम पुरुषः  द्विवचनम्
अम्रुचाव / अम्रोचिष्व
उत्तम पुरुषः  बहुवचनम्
अम्रुचाम / अम्रोचिष्म