मृष् - मृषँ - तितिक्षायाम् दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
मृष्यति
मृष्यते
मृष्यते
ममर्ष
ममृषे
ममृषे
मर्षिता
मर्षिता
मर्षिता
मर्षिष्यति
मर्षिष्यते
मर्षिष्यते
मृष्यतात् / मृष्यताद् / मृष्यतु
मृष्यताम्
मृष्यताम्
अमृष्यत् / अमृष्यद्
अमृष्यत
अमृष्यत
मृष्येत् / मृष्येद्
मृष्येत
मृष्येत
मृष्यात् / मृष्याद्
मर्षिषीष्ट
मर्षिषीष्ट
अमर्षीत् / अमर्षीद्
अमर्षिष्ट
अमर्षि
अमर्षिष्यत् / अमर्षिष्यद्
अमर्षिष्यत
अमर्षिष्यत
प्रथम  द्विवचनम्
मृष्यतः
मृष्येते
मृष्येते
ममृषतुः
ममृषाते
ममृषाते
मर्षितारौ
मर्षितारौ
मर्षितारौ
मर्षिष्यतः
मर्षिष्येते
मर्षिष्येते
मृष्यताम्
मृष्येताम्
मृष्येताम्
अमृष्यताम्
अमृष्येताम्
अमृष्येताम्
मृष्येताम्
मृष्येयाताम्
मृष्येयाताम्
मृष्यास्ताम्
मर्षिषीयास्ताम्
मर्षिषीयास्ताम्
अमर्षिष्टाम्
अमर्षिषाताम्
अमर्षिषाताम्
अमर्षिष्यताम्
अमर्षिष्येताम्
अमर्षिष्येताम्
प्रथम  बहुवचनम्
मृष्यन्ति
मृष्यन्ते
मृष्यन्ते
ममृषुः
ममृषिरे
ममृषिरे
मर्षितारः
मर्षितारः
मर्षितारः
मर्षिष्यन्ति
मर्षिष्यन्ते
मर्षिष्यन्ते
मृष्यन्तु
मृष्यन्ताम्
मृष्यन्ताम्
अमृष्यन्
अमृष्यन्त
अमृष्यन्त
मृष्येयुः
मृष्येरन्
मृष्येरन्
मृष्यासुः
मर्षिषीरन्
मर्षिषीरन्
अमर्षिषुः
अमर्षिषत
अमर्षिषत
अमर्षिष्यन्
अमर्षिष्यन्त
अमर्षिष्यन्त
मध्यम  एकवचनम्
मृष्यसि
मृष्यसे
मृष्यसे
ममर्षिथ
ममृषिषे
ममृषिषे
मर्षितासि
मर्षितासे
मर्षितासे
मर्षिष्यसि
मर्षिष्यसे
मर्षिष्यसे
मृष्यतात् / मृष्यताद् / मृष्य
मृष्यस्व
मृष्यस्व
अमृष्यः
अमृष्यथाः
अमृष्यथाः
मृष्येः
मृष्येथाः
मृष्येथाः
मृष्याः
मर्षिषीष्ठाः
मर्षिषीष्ठाः
अमर्षीः
अमर्षिष्ठाः
अमर्षिष्ठाः
अमर्षिष्यः
अमर्षिष्यथाः
अमर्षिष्यथाः
मध्यम  द्विवचनम्
मृष्यथः
मृष्येथे
मृष्येथे
ममृषथुः
ममृषाथे
ममृषाथे
मर्षितास्थः
मर्षितासाथे
मर्षितासाथे
मर्षिष्यथः
मर्षिष्येथे
मर्षिष्येथे
मृष्यतम्
मृष्येथाम्
मृष्येथाम्
अमृष्यतम्
अमृष्येथाम्
अमृष्येथाम्
मृष्येतम्
मृष्येयाथाम्
मृष्येयाथाम्
मृष्यास्तम्
मर्षिषीयास्थाम्
मर्षिषीयास्थाम्
अमर्षिष्टम्
अमर्षिषाथाम्
अमर्षिषाथाम्
अमर्षिष्यतम्
अमर्षिष्येथाम्
अमर्षिष्येथाम्
मध्यम  बहुवचनम्
मृष्यथ
मृष्यध्वे
मृष्यध्वे
ममृष
ममृषिध्वे
ममृषिध्वे
मर्षितास्थ
मर्षिताध्वे
मर्षिताध्वे
मर्षिष्यथ
मर्षिष्यध्वे
मर्षिष्यध्वे
मृष्यत
मृष्यध्वम्
मृष्यध्वम्
अमृष्यत
अमृष्यध्वम्
अमृष्यध्वम्
मृष्येत
मृष्येध्वम्
मृष्येध्वम्
मृष्यास्त
मर्षिषीध्वम्
मर्षिषीध्वम्
अमर्षिष्ट
अमर्षिढ्वम्
अमर्षिढ्वम्
अमर्षिष्यत
अमर्षिष्यध्वम्
अमर्षिष्यध्वम्
उत्तम  एकवचनम्
मृष्यामि
मृष्ये
मृष्ये
ममर्ष
ममृषे
ममृषे
मर्षितास्मि
मर्षिताहे
मर्षिताहे
मर्षिष्यामि
मर्षिष्ये
मर्षिष्ये
मृष्याणि
मृष्यै
मृष्यै
अमृष्यम्
अमृष्ये
अमृष्ये
मृष्येयम्
मृष्येय
मृष्येय
मृष्यासम्
मर्षिषीय
मर्षिषीय
अमर्षिषम्
अमर्षिषि
अमर्षिषि
अमर्षिष्यम्
अमर्षिष्ये
अमर्षिष्ये
उत्तम  द्विवचनम्
मृष्यावः
मृष्यावहे
मृष्यावहे
ममृषिव
ममृषिवहे
ममृषिवहे
मर्षितास्वः
मर्षितास्वहे
मर्षितास्वहे
मर्षिष्यावः
मर्षिष्यावहे
मर्षिष्यावहे
मृष्याव
मृष्यावहै
मृष्यावहै
अमृष्याव
अमृष्यावहि
अमृष्यावहि
मृष्येव
मृष्येवहि
मृष्येवहि
मृष्यास्व
मर्षिषीवहि
मर्षिषीवहि
अमर्षिष्व
अमर्षिष्वहि
अमर्षिष्वहि
अमर्षिष्याव
अमर्षिष्यावहि
अमर्षिष्यावहि
उत्तम  बहुवचनम्
मृष्यामः
मृष्यामहे
मृष्यामहे
ममृषिम
ममृषिमहे
ममृषिमहे
मर्षितास्मः
मर्षितास्महे
मर्षितास्महे
मर्षिष्यामः
मर्षिष्यामहे
मर्षिष्यामहे
मृष्याम
मृष्यामहै
मृष्यामहै
अमृष्याम
अमृष्यामहि
अमृष्यामहि
मृष्येम
मृष्येमहि
मृष्येमहि
मृष्यास्म
मर्षिषीमहि
मर्षिषीमहि
अमर्षिष्म
अमर्षिष्महि
अमर्षिष्महि
अमर्षिष्याम
अमर्षिष्यामहि
अमर्षिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
मृष्यतात् / मृष्यताद् / मृष्यतु
अमृष्यत् / अमृष्यद्
मृष्येत् / मृष्येद्
मृष्यात् / मृष्याद्
अमर्षीत् / अमर्षीद्
अमर्षिष्यत् / अमर्षिष्यद्
प्रथमा  द्विवचनम्
अमर्षिष्यताम्
अमर्षिष्येताम्
अमर्षिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मृष्यतात् / मृष्यताद् / मृष्य
मध्यम पुरुषः  द्विवचनम्
अमर्षिष्येथाम्
अमर्षिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमर्षिष्यध्वम्
अमर्षिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अमर्षिष्यावहि
अमर्षिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अमर्षिष्यामहि
अमर्षिष्यामहि