मृश् - मृशँ - आमर्शणे तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मृशति
मृश्यते
ममर्श
ममृशे
म्रष्टा / मर्ष्टा
म्रष्टा / मर्ष्टा
म्रक्ष्यति / मर्क्ष्यति
म्रक्ष्यते / मर्क्ष्यते
मृशतात् / मृशताद् / मृशतु
मृश्यताम्
अमृशत् / अमृशद्
अमृश्यत
मृशेत् / मृशेद्
मृश्येत
मृश्यात् / मृश्याद्
मृक्षीष्ट
अम्राक्षीत् / अम्राक्षीद् / अमार्क्षीत् / अमार्क्षीद् / अमृक्षत् / अमृक्षद्
अमर्शि
अम्रक्ष्यत् / अम्रक्ष्यद् / अमर्क्ष्यत् / अमर्क्ष्यद्
अम्रक्ष्यत / अमर्क्ष्यत
प्रथम  द्विवचनम्
मृशतः
मृश्येते
ममृशतुः
ममृशाते
म्रष्टारौ / मर्ष्टारौ
म्रष्टारौ / मर्ष्टारौ
म्रक्ष्यतः / मर्क्ष्यतः
म्रक्ष्येते / मर्क्ष्येते
मृशताम्
मृश्येताम्
अमृशताम्
अमृश्येताम्
मृशेताम्
मृश्येयाताम्
मृश्यास्ताम्
मृक्षीयास्ताम्
अम्राष्टाम् / अमार्ष्टाम् / अमृक्षताम्
अमृक्षाताम्
अम्रक्ष्यताम् / अमर्क्ष्यताम्
अम्रक्ष्येताम् / अमर्क्ष्येताम्
प्रथम  बहुवचनम्
मृशन्ति
मृश्यन्ते
ममृशुः
ममृशिरे
म्रष्टारः / मर्ष्टारः
म्रष्टारः / मर्ष्टारः
म्रक्ष्यन्ति / मर्क्ष्यन्ति
म्रक्ष्यन्ते / मर्क्ष्यन्ते
मृशन्तु
मृश्यन्ताम्
अमृशन्
अमृश्यन्त
मृशेयुः
मृश्येरन्
मृश्यासुः
मृक्षीरन्
अम्राक्षुः / अमार्क्षुः / अमृक्षन्
अमृक्षत / अमृक्षन्त
अम्रक्ष्यन् / अमर्क्ष्यन्
अम्रक्ष्यन्त / अमर्क्ष्यन्त
मध्यम  एकवचनम्
मृशसि
मृश्यसे
ममर्शिथ
ममृशिषे
म्रष्टासि / मर्ष्टासि
म्रष्टासे / मर्ष्टासे
म्रक्ष्यसि / मर्क्ष्यसि
म्रक्ष्यसे / मर्क्ष्यसे
मृशतात् / मृशताद् / मृश
मृश्यस्व
अमृशः
अमृश्यथाः
मृशेः
मृश्येथाः
मृश्याः
मृक्षीष्ठाः
अम्राक्षीः / अमार्क्षीः / अमृक्षः
अमृष्ठाः / अमृक्षथाः
अम्रक्ष्यः / अमर्क्ष्यः
अम्रक्ष्यथाः / अमर्क्ष्यथाः
मध्यम  द्विवचनम्
मृशथः
मृश्येथे
ममृशथुः
ममृशाथे
म्रष्टास्थः / मर्ष्टास्थः
म्रष्टासाथे / मर्ष्टासाथे
म्रक्ष्यथः / मर्क्ष्यथः
म्रक्ष्येथे / मर्क्ष्येथे
मृशतम्
मृश्येथाम्
अमृशतम्
अमृश्येथाम्
मृशेतम्
मृश्येयाथाम्
मृश्यास्तम्
मृक्षीयास्थाम्
अम्राष्टम् / अमार्ष्टम् / अमृक्षतम्
अमृक्षाथाम्
अम्रक्ष्यतम् / अमर्क्ष्यतम्
अम्रक्ष्येथाम् / अमर्क्ष्येथाम्
मध्यम  बहुवचनम्
मृशथ
मृश्यध्वे
ममृश
ममृशिध्वे
म्रष्टास्थ / मर्ष्टास्थ
म्रष्टाध्वे / मर्ष्टाध्वे
म्रक्ष्यथ / मर्क्ष्यथ
म्रक्ष्यध्वे / मर्क्ष्यध्वे
मृशत
मृश्यध्वम्
अमृशत
अमृश्यध्वम्
मृशेत
मृश्येध्वम्
मृश्यास्त
मृक्षीध्वम्
अम्राष्ट / अमार्ष्ट / अमृक्षत
अमृड्ढ्वम् / अमृक्षध्वम्
अम्रक्ष्यत / अमर्क्ष्यत
अम्रक्ष्यध्वम् / अमर्क्ष्यध्वम्
उत्तम  एकवचनम्
मृशामि
मृश्ये
ममर्श
ममृशे
म्रष्टास्मि / मर्ष्टास्मि
म्रष्टाहे / मर्ष्टाहे
म्रक्ष्यामि / मर्क्ष्यामि
म्रक्ष्ये / मर्क्ष्ये
मृशानि
मृश्यै
अमृशम्
अमृश्ये
मृशेयम्
मृश्येय
मृश्यासम्
मृक्षीय
अम्राक्षम् / अमार्क्षम् / अमृक्षम्
अमृक्षि
अम्रक्ष्यम् / अमर्क्ष्यम्
अम्रक्ष्ये / अमर्क्ष्ये
उत्तम  द्विवचनम्
मृशावः
मृश्यावहे
ममृशिव
ममृशिवहे
म्रष्टास्वः / मर्ष्टास्वः
म्रष्टास्वहे / मर्ष्टास्वहे
म्रक्ष्यावः / मर्क्ष्यावः
म्रक्ष्यावहे / मर्क्ष्यावहे
मृशाव
मृश्यावहै
अमृशाव
अमृश्यावहि
मृशेव
मृश्येवहि
मृश्यास्व
मृक्षीवहि
अम्राक्ष्व / अमार्क्ष्व / अमृक्षाव
अमृक्ष्वहि / अमृक्षावहि
अम्रक्ष्याव / अमर्क्ष्याव
अम्रक्ष्यावहि / अमर्क्ष्यावहि
उत्तम  बहुवचनम्
मृशामः
मृश्यामहे
ममृशिम
ममृशिमहे
म्रष्टास्मः / मर्ष्टास्मः
म्रष्टास्महे / मर्ष्टास्महे
म्रक्ष्यामः / मर्क्ष्यामः
म्रक्ष्यामहे / मर्क्ष्यामहे
मृशाम
मृश्यामहै
अमृशाम
अमृश्यामहि
मृशेम
मृश्येमहि
मृश्यास्म
मृक्षीमहि
अम्राक्ष्म / अमार्क्ष्म / अमृक्षाम
अमृक्ष्महि / अमृक्षामहि
अम्रक्ष्याम / अमर्क्ष्याम
अम्रक्ष्यामहि / अमर्क्ष्यामहि
प्रथम पुरुषः  एकवचनम्
म्रष्टा / मर्ष्टा
म्रष्टा / मर्ष्टा
म्रक्ष्यति / मर्क्ष्यति
म्रक्ष्यते / मर्क्ष्यते
मृशतात् / मृशताद् / मृशतु
अमृशत् / अमृशद्
मृश्यात् / मृश्याद्
अम्राक्षीत् / अम्राक्षीद् / अमार्क्षीत् / अमार्क्षीद् / अमृक्षत् / अमृक्षद्
अम्रक्ष्यत् / अम्रक्ष्यद् / अमर्क्ष्यत् / अमर्क्ष्यद्
अम्रक्ष्यत / अमर्क्ष्यत
प्रथमा  द्विवचनम्
म्रष्टारौ / मर्ष्टारौ
म्रष्टारौ / मर्ष्टारौ
म्रक्ष्यतः / मर्क्ष्यतः
म्रक्ष्येते / मर्क्ष्येते
अम्राष्टाम् / अमार्ष्टाम् / अमृक्षताम्
अम्रक्ष्यताम् / अमर्क्ष्यताम्
अम्रक्ष्येताम् / अमर्क्ष्येताम्
प्रथमा  बहुवचनम्
म्रष्टारः / मर्ष्टारः
म्रष्टारः / मर्ष्टारः
म्रक्ष्यन्ति / मर्क्ष्यन्ति
म्रक्ष्यन्ते / मर्क्ष्यन्ते
अम्राक्षुः / अमार्क्षुः / अमृक्षन्
अमृक्षत / अमृक्षन्त
अम्रक्ष्यन् / अमर्क्ष्यन्
अम्रक्ष्यन्त / अमर्क्ष्यन्त
मध्यम पुरुषः  एकवचनम्
म्रष्टासि / मर्ष्टासि
म्रष्टासे / मर्ष्टासे
म्रक्ष्यसि / मर्क्ष्यसि
म्रक्ष्यसे / मर्क्ष्यसे
मृशतात् / मृशताद् / मृश
अम्राक्षीः / अमार्क्षीः / अमृक्षः
अमृष्ठाः / अमृक्षथाः
अम्रक्ष्यः / अमर्क्ष्यः
अम्रक्ष्यथाः / अमर्क्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
म्रष्टास्थः / मर्ष्टास्थः
म्रष्टासाथे / मर्ष्टासाथे
म्रक्ष्यथः / मर्क्ष्यथः
म्रक्ष्येथे / मर्क्ष्येथे
अम्राष्टम् / अमार्ष्टम् / अमृक्षतम्
अम्रक्ष्यतम् / अमर्क्ष्यतम्
अम्रक्ष्येथाम् / अमर्क्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
म्रष्टास्थ / मर्ष्टास्थ
म्रष्टाध्वे / मर्ष्टाध्वे
म्रक्ष्यथ / मर्क्ष्यथ
म्रक्ष्यध्वे / मर्क्ष्यध्वे
अम्राष्ट / अमार्ष्ट / अमृक्षत
अमृड्ढ्वम् / अमृक्षध्वम्
अम्रक्ष्यत / अमर्क्ष्यत
अम्रक्ष्यध्वम् / अमर्क्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
म्रष्टास्मि / मर्ष्टास्मि
म्रष्टाहे / मर्ष्टाहे
म्रक्ष्यामि / मर्क्ष्यामि
म्रक्ष्ये / मर्क्ष्ये
अम्राक्षम् / अमार्क्षम् / अमृक्षम्
अम्रक्ष्यम् / अमर्क्ष्यम्
अम्रक्ष्ये / अमर्क्ष्ये
उत्तम पुरुषः  द्विवचनम्
म्रष्टास्वः / मर्ष्टास्वः
म्रष्टास्वहे / मर्ष्टास्वहे
म्रक्ष्यावः / मर्क्ष्यावः
म्रक्ष्यावहे / मर्क्ष्यावहे
अम्राक्ष्व / अमार्क्ष्व / अमृक्षाव
अमृक्ष्वहि / अमृक्षावहि
अम्रक्ष्याव / अमर्क्ष्याव
अम्रक्ष्यावहि / अमर्क्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
म्रष्टास्मः / मर्ष्टास्मः
म्रष्टास्महे / मर्ष्टास्महे
म्रक्ष्यामः / मर्क्ष्यामः
म्रक्ष्यामहे / मर्क्ष्यामहे
अम्राक्ष्म / अमार्क्ष्म / अमृक्षाम
अमृक्ष्महि / अमृक्षामहि
अम्रक्ष्याम / अमर्क्ष्याम
अम्रक्ष्यामहि / अमर्क्ष्यामहि