मू - मूङ् - बन्धने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मवते
मूयते
मुमुवे
मुमुवे
मोता
माविता / मोता
मोष्यते
माविष्यते / मोष्यते
मवताम्
मूयताम्
अमवत
अमूयत
मवेत
मूयेत
मोषीष्ट
माविषीष्ट / मोषीष्ट
अमोष्ट
अमावि
अमोष्यत
अमाविष्यत / अमोष्यत
प्रथम  द्विवचनम्
मवेते
मूयेते
मुमुवाते
मुमुवाते
मोतारौ
मावितारौ / मोतारौ
मोष्येते
माविष्येते / मोष्येते
मवेताम्
मूयेताम्
अमवेताम्
अमूयेताम्
मवेयाताम्
मूयेयाताम्
मोषीयास्ताम्
माविषीयास्ताम् / मोषीयास्ताम्
अमोषाताम्
अमाविषाताम् / अमोषाताम्
अमोष्येताम्
अमाविष्येताम् / अमोष्येताम्
प्रथम  बहुवचनम्
मवन्ते
मूयन्ते
मुमुविरे
मुमुविरे
मोतारः
मावितारः / मोतारः
मोष्यन्ते
माविष्यन्ते / मोष्यन्ते
मवन्ताम्
मूयन्ताम्
अमवन्त
अमूयन्त
मवेरन्
मूयेरन्
मोषीरन्
माविषीरन् / मोषीरन्
अमोषत
अमाविषत / अमोषत
अमोष्यन्त
अमाविष्यन्त / अमोष्यन्त
मध्यम  एकवचनम्
मवसे
मूयसे
मुमुविषे
मुमुविषे
मोतासे
मावितासे / मोतासे
मोष्यसे
माविष्यसे / मोष्यसे
मवस्व
मूयस्व
अमवथाः
अमूयथाः
मवेथाः
मूयेथाः
मोषीष्ठाः
माविषीष्ठाः / मोषीष्ठाः
अमोष्ठाः
अमाविष्ठाः / अमोष्ठाः
अमोष्यथाः
अमाविष्यथाः / अमोष्यथाः
मध्यम  द्विवचनम्
मवेथे
मूयेथे
मुमुवाथे
मुमुवाथे
मोतासाथे
मावितासाथे / मोतासाथे
मोष्येथे
माविष्येथे / मोष्येथे
मवेथाम्
मूयेथाम्
अमवेथाम्
अमूयेथाम्
मवेयाथाम्
मूयेयाथाम्
मोषीयास्थाम्
माविषीयास्थाम् / मोषीयास्थाम्
अमोषाथाम्
अमाविषाथाम् / अमोषाथाम्
अमोष्येथाम्
अमाविष्येथाम् / अमोष्येथाम्
मध्यम  बहुवचनम्
मवध्वे
मूयध्वे
मुमुविढ्वे / मुमुविध्वे
मुमुविढ्वे / मुमुविध्वे
मोताध्वे
माविताध्वे / मोताध्वे
मोष्यध्वे
माविष्यध्वे / मोष्यध्वे
मवध्वम्
मूयध्वम्
अमवध्वम्
अमूयध्वम्
मवेध्वम्
मूयेध्वम्
मोषीढ्वम्
माविषीढ्वम् / माविषीध्वम् / मोषीढ्वम्
अमोढ्वम्
अमाविढ्वम् / अमाविध्वम् / अमोढ्वम्
अमोष्यध्वम्
अमाविष्यध्वम् / अमोष्यध्वम्
उत्तम  एकवचनम्
मवे
मूये
मुमुवे
मुमुवे
मोताहे
माविताहे / मोताहे
मोष्ये
माविष्ये / मोष्ये
मवै
मूयै
अमवे
अमूये
मवेय
मूयेय
मोषीय
माविषीय / मोषीय
अमोषि
अमाविषि / अमोषि
अमोष्ये
अमाविष्ये / अमोष्ये
उत्तम  द्विवचनम्
मवावहे
मूयावहे
मुमुविवहे
मुमुविवहे
मोतास्वहे
मावितास्वहे / मोतास्वहे
मोष्यावहे
माविष्यावहे / मोष्यावहे
मवावहै
मूयावहै
अमवावहि
अमूयावहि
मवेवहि
मूयेवहि
मोषीवहि
माविषीवहि / मोषीवहि
अमोष्वहि
अमाविष्वहि / अमोष्वहि
अमोष्यावहि
अमाविष्यावहि / अमोष्यावहि
उत्तम  बहुवचनम्
मवामहे
मूयामहे
मुमुविमहे
मुमुविमहे
मोतास्महे
मावितास्महे / मोतास्महे
मोष्यामहे
माविष्यामहे / मोष्यामहे
मवामहै
मूयामहै
अमवामहि
अमूयामहि
मवेमहि
मूयेमहि
मोषीमहि
माविषीमहि / मोषीमहि
अमोष्महि
अमाविष्महि / अमोष्महि
अमोष्यामहि
अमाविष्यामहि / अमोष्यामहि
प्रथम पुरुषः  एकवचनम्
माविष्यते / मोष्यते
माविषीष्ट / मोषीष्ट
अमाविष्यत / अमोष्यत
प्रथमा  द्विवचनम्
मावितारौ / मोतारौ
माविष्येते / मोष्येते
माविषीयास्ताम् / मोषीयास्ताम्
अमाविषाताम् / अमोषाताम्
अमाविष्येताम् / अमोष्येताम्
प्रथमा  बहुवचनम्
मावितारः / मोतारः
माविष्यन्ते / मोष्यन्ते
माविषीरन् / मोषीरन्
अमाविषत / अमोषत
अमाविष्यन्त / अमोष्यन्त
मध्यम पुरुषः  एकवचनम्
मावितासे / मोतासे
माविष्यसे / मोष्यसे
माविषीष्ठाः / मोषीष्ठाः
अमाविष्ठाः / अमोष्ठाः
अमाविष्यथाः / अमोष्यथाः
मध्यम पुरुषः  द्विवचनम्
मावितासाथे / मोतासाथे
माविष्येथे / मोष्येथे
माविषीयास्थाम् / मोषीयास्थाम्
अमाविषाथाम् / अमोषाथाम्
अमाविष्येथाम् / अमोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
मुमुविढ्वे / मुमुविध्वे
मुमुविढ्वे / मुमुविध्वे
माविताध्वे / मोताध्वे
माविष्यध्वे / मोष्यध्वे
माविषीढ्वम् / माविषीध्वम् / मोषीढ्वम्
अमाविढ्वम् / अमाविध्वम् / अमोढ्वम्
अमाविष्यध्वम् / अमोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
माविताहे / मोताहे
माविष्ये / मोष्ये
अमाविषि / अमोषि
अमाविष्ये / अमोष्ये
उत्तम पुरुषः  द्विवचनम्
मावितास्वहे / मोतास्वहे
माविष्यावहे / मोष्यावहे
माविषीवहि / मोषीवहि
अमाविष्वहि / अमोष्वहि
अमाविष्यावहि / अमोष्यावहि
उत्तम पुरुषः  बहुवचनम्
मावितास्महे / मोतास्महे
माविष्यामहे / मोष्यामहे
माविषीमहि / मोषीमहि
अमाविष्महि / अमोष्महि
अमाविष्यामहि / अमोष्यामहि