मुह् - मुहँ - वैचित्त्ये दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मुह्यति
मुह्यते
मुमोह
मुमुहे
मोहिता / मोग्धा / मोढा
मोहिता / मोग्धा / मोढा
मोहिष्यति / मोक्ष्यति
मोहिष्यते / मोक्ष्यते
मुह्यतात् / मुह्यताद् / मुह्यतु
मुह्यताम्
अमुह्यत् / अमुह्यद्
अमुह्यत
मुह्येत् / मुह्येद्
मुह्येत
मुह्यात् / मुह्याद्
मोहिषीष्ट / मुक्षीष्ट
अमुहत् / अमुहद्
अमोहि
अमोहिष्यत् / अमोहिष्यद् / अमोक्ष्यत् / अमोक्ष्यद्
अमोहिष्यत / अमोक्ष्यत
प्रथम  द्विवचनम्
मुह्यतः
मुह्येते
मुमुहतुः
मुमुहाते
मोहितारौ / मोग्धारौ / मोढारौ
मोहितारौ / मोग्धारौ / मोढारौ
मोहिष्यतः / मोक्ष्यतः
मोहिष्येते / मोक्ष्येते
मुह्यताम्
मुह्येताम्
अमुह्यताम्
अमुह्येताम्
मुह्येताम्
मुह्येयाताम्
मुह्यास्ताम्
मोहिषीयास्ताम् / मुक्षीयास्ताम्
अमुहताम्
अमुहिषाताम् / अमुक्षाताम् / अमोहिषाताम्
अमोहिष्यताम् / अमोक्ष्यताम्
अमोहिष्येताम् / अमोक्ष्येताम्
प्रथम  बहुवचनम्
मुह्यन्ति
मुह्यन्ते
मुमुहुः
मुमुहिरे
मोहितारः / मोग्धारः / मोढारः
मोहितारः / मोग्धारः / मोढारः
मोहिष्यन्ति / मोक्ष्यन्ति
मोहिष्यन्ते / मोक्ष्यन्ते
मुह्यन्तु
मुह्यन्ताम्
अमुह्यन्
अमुह्यन्त
मुह्येयुः
मुह्येरन्
मुह्यासुः
मोहिषीरन् / मुक्षीरन्
अमुहन्
अमुहिषन्त / अमुक्षन्त / अमोहिषत / अमुक्षत
अमोहिष्यन् / अमोक्ष्यन्
अमोहिष्यन्त / अमोक्ष्यन्त
मध्यम  एकवचनम्
मुह्यसि
मुह्यसे
मुमोहिथ / मुमोग्ध / मुमोढ
मुमुहिषे / मुमुक्षे
मोहितासि / मोग्धासि / मोढासि
मोहितासे / मोग्धासे / मोढासे
मोहिष्यसि / मोक्ष्यसि
मोहिष्यसे / मोक्ष्यसे
मुह्यतात् / मुह्यताद् / मुह्य
मुह्यस्व
अमुह्यः
अमुह्यथाः
मुह्येः
मुह्येथाः
मुह्याः
मोहिषीष्ठाः / मुक्षीष्ठाः
अमुहः
अमुहिषथाः / अमुक्षथाः / अमोहिष्ठाः / अमुग्धाः / अमूढाः
अमोहिष्यः / अमोक्ष्यः
अमोहिष्यथाः / अमोक्ष्यथाः
मध्यम  द्विवचनम्
मुह्यथः
मुह्येथे
मुमुहथुः
मुमुहाथे
मोहितास्थः / मोग्धास्थः / मोढास्थः
मोहितासाथे / मोग्धासाथे / मोढासाथे
मोहिष्यथः / मोक्ष्यथः
मोहिष्येथे / मोक्ष्येथे
मुह्यतम्
मुह्येथाम्
अमुह्यतम्
अमुह्येथाम्
मुह्येतम्
मुह्येयाथाम्
मुह्यास्तम्
मोहिषीयास्थाम् / मुक्षीयास्थाम्
अमुहतम्
अमुहिषाथाम् / अमुक्षाथाम् / अमोहिषाथाम्
अमोहिष्यतम् / अमोक्ष्यतम्
अमोहिष्येथाम् / अमोक्ष्येथाम्
मध्यम  बहुवचनम्
मुह्यथ
मुह्यध्वे
मुमुह
मुमुहिढ्वे / मुमुहिध्वे / मुमुग्ध्वे / मुमुढ्वे
मोहितास्थ / मोग्धास्थ / मोढास्थ
मोहिताध्वे / मोग्धाध्वे / मोढाध्वे
मोहिष्यथ / मोक्ष्यथ
मोहिष्यध्वे / मोक्ष्यध्वे
मुह्यत
मुह्यध्वम्
अमुह्यत
अमुह्यध्वम्
मुह्येत
मुह्येध्वम्
मुह्यास्त
मोहिषीढ्वम् / मोहिषीध्वम् / मुक्षीध्वम्
अमुहत
अमुहिषध्वम् / अमुक्षध्वम् / अमोहिढ्वम् / अमोहिध्वम् / अमुग्ध्वम् / अमूढ्वम्
अमोहिष्यत / अमोक्ष्यत
अमोहिष्यध्वम् / अमोक्ष्यध्वम्
उत्तम  एकवचनम्
मुह्यामि
मुह्ये
मुमोह
मुमुहे
मोहितास्मि / मोग्धास्मि / मोढास्मि
मोहिताहे / मोग्धाहे / मोढाहे
मोहिष्यामि / मोक्ष्यामि
मोहिष्ये / मोक्ष्ये
मुह्यानि
मुह्यै
अमुह्यम्
अमुह्ये
मुह्येयम्
मुह्येय
मुह्यासम्
मोहिषीय / मुक्षीय
अमुहम्
अमुहिषि / अमुक्षि / अमोहिषि
अमोहिष्यम् / अमोक्ष्यम्
अमोहिष्ये / अमोक्ष्ये
उत्तम  द्विवचनम्
मुह्यावः
मुह्यावहे
मुमुहिव / मुमुह्व
मुमुहिवहे / मुमुह्वहे
मोहितास्वः / मोग्धास्वः / मोढास्वः
मोहितास्वहे / मोग्धास्वहे / मोढास्वहे
मोहिष्यावः / मोक्ष्यावः
मोहिष्यावहे / मोक्ष्यावहे
मुह्याव
मुह्यावहै
अमुह्याव
अमुह्यावहि
मुह्येव
मुह्येवहि
मुह्यास्व
मोहिषीवहि / मुक्षीवहि
अमुहाव
अमुहिषावहि / अमुक्षावहि / अमोहिष्वहि / अमुक्ष्वहि
अमोहिष्याव / अमोक्ष्याव
अमोहिष्यावहि / अमोक्ष्यावहि
उत्तम  बहुवचनम्
मुह्यामः
मुह्यामहे
मुमुहिम / मुमुह्म
मुमुहिमहे / मुमुह्महे
मोहितास्मः / मोग्धास्मः / मोढास्मः
मोहितास्महे / मोग्धास्महे / मोढास्महे
मोहिष्यामः / मोक्ष्यामः
मोहिष्यामहे / मोक्ष्यामहे
मुह्याम
मुह्यामहै
अमुह्याम
अमुह्यामहि
मुह्येम
मुह्येमहि
मुह्यास्म
मोहिषीमहि / मुक्षीमहि
अमुहाम
अमुहिषामहि / अमुक्षामहि / अमोहिष्महि / अमुक्ष्महि
अमोहिष्याम / अमोक्ष्याम
अमोहिष्यामहि / अमोक्ष्यामहि
प्रथम पुरुषः  एकवचनम्
मोहिता / मोग्धा / मोढा
मोहिता / मोग्धा / मोढा
मोहिष्यति / मोक्ष्यति
मोहिष्यते / मोक्ष्यते
मुह्यतात् / मुह्यताद् / मुह्यतु
अमुह्यत् / अमुह्यद्
मुह्येत् / मुह्येद्
मुह्यात् / मुह्याद्
मोहिषीष्ट / मुक्षीष्ट
अमुहत् / अमुहद्
अमोहिष्यत् / अमोहिष्यद् / अमोक्ष्यत् / अमोक्ष्यद्
अमोहिष्यत / अमोक्ष्यत
प्रथमा  द्विवचनम्
मोहितारौ / मोग्धारौ / मोढारौ
मोहितारौ / मोग्धारौ / मोढारौ
मोहिष्यतः / मोक्ष्यतः
मोहिष्येते / मोक्ष्येते
मोहिषीयास्ताम् / मुक्षीयास्ताम्
अमुहिषाताम् / अमुक्षाताम् / अमोहिषाताम्
अमोहिष्यताम् / अमोक्ष्यताम्
अमोहिष्येताम् / अमोक्ष्येताम्
प्रथमा  बहुवचनम्
मोहितारः / मोग्धारः / मोढारः
मोहितारः / मोग्धारः / मोढारः
मोहिष्यन्ति / मोक्ष्यन्ति
मोहिष्यन्ते / मोक्ष्यन्ते
मोहिषीरन् / मुक्षीरन्
अमुहिषन्त / अमुक्षन्त / अमोहिषत / अमुक्षत
अमोहिष्यन् / अमोक्ष्यन्
अमोहिष्यन्त / अमोक्ष्यन्त
मध्यम पुरुषः  एकवचनम्
मुमोहिथ / मुमोग्ध / मुमोढ
मुमुहिषे / मुमुक्षे
मोहितासि / मोग्धासि / मोढासि
मोहितासे / मोग्धासे / मोढासे
मोहिष्यसि / मोक्ष्यसि
मोहिष्यसे / मोक्ष्यसे
मुह्यतात् / मुह्यताद् / मुह्य
मोहिषीष्ठाः / मुक्षीष्ठाः
अमुहिषथाः / अमुक्षथाः / अमोहिष्ठाः / अमुग्धाः / अमूढाः
अमोहिष्यः / अमोक्ष्यः
अमोहिष्यथाः / अमोक्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
मोहितास्थः / मोग्धास्थः / मोढास्थः
मोहितासाथे / मोग्धासाथे / मोढासाथे
मोहिष्यथः / मोक्ष्यथः
मोहिष्येथे / मोक्ष्येथे
मोहिषीयास्थाम् / मुक्षीयास्थाम्
अमुहिषाथाम् / अमुक्षाथाम् / अमोहिषाथाम्
अमोहिष्यतम् / अमोक्ष्यतम्
अमोहिष्येथाम् / अमोक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
मुमुहिढ्वे / मुमुहिध्वे / मुमुग्ध्वे / मुमुढ्वे
मोहितास्थ / मोग्धास्थ / मोढास्थ
मोहिताध्वे / मोग्धाध्वे / मोढाध्वे
मोहिष्यथ / मोक्ष्यथ
मोहिष्यध्वे / मोक्ष्यध्वे
मोहिषीढ्वम् / मोहिषीध्वम् / मुक्षीध्वम्
अमुहिषध्वम् / अमुक्षध्वम् / अमोहिढ्वम् / अमोहिध्वम् / अमुग्ध्वम् / अमूढ्वम्
अमोहिष्यत / अमोक्ष्यत
अमोहिष्यध्वम् / अमोक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
मोहितास्मि / मोग्धास्मि / मोढास्मि
मोहिताहे / मोग्धाहे / मोढाहे
मोहिष्यामि / मोक्ष्यामि
मोहिष्ये / मोक्ष्ये
अमुहिषि / अमुक्षि / अमोहिषि
अमोहिष्यम् / अमोक्ष्यम्
अमोहिष्ये / अमोक्ष्ये
उत्तम पुरुषः  द्विवचनम्
मुमुहिव / मुमुह्व
मुमुहिवहे / मुमुह्वहे
मोहितास्वः / मोग्धास्वः / मोढास्वः
मोहितास्वहे / मोग्धास्वहे / मोढास्वहे
मोहिष्यावः / मोक्ष्यावः
मोहिष्यावहे / मोक्ष्यावहे
मोहिषीवहि / मुक्षीवहि
अमुहिषावहि / अमुक्षावहि / अमोहिष्वहि / अमुक्ष्वहि
अमोहिष्याव / अमोक्ष्याव
अमोहिष्यावहि / अमोक्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
मुमुहिम / मुमुह्म
मुमुहिमहे / मुमुह्महे
मोहितास्मः / मोग्धास्मः / मोढास्मः
मोहितास्महे / मोग्धास्महे / मोढास्महे
मोहिष्यामः / मोक्ष्यामः
मोहिष्यामहे / मोक्ष्यामहे
मोहिषीमहि / मुक्षीमहि
अमुहिषामहि / अमुक्षामहि / अमोहिष्महि / अमुक्ष्महि
अमोहिष्याम / अमोक्ष्याम
अमोहिष्यामहि / अमोक्ष्यामहि