मुद् - मुदँ - हर्षे भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
मोदेत
मुद्येत
मोदयेत् / मोदयेद्
मोदयेत
मोद्येत
मुमुदिषेत / मुमोदिषेत
मुमुदिष्येत / मुमोदिष्येत
मोमुद्येत
मोमुद्येत
मोमुद्यात् / मोमुद्याद्
मोमुद्येत
प्रथम  द्विवचनम्
मोदेयाताम्
मुद्येयाताम्
मोदयेताम्
मोदयेयाताम्
मोद्येयाताम्
मुमुदिषेयाताम् / मुमोदिषेयाताम्
मुमुदिष्येयाताम् / मुमोदिष्येयाताम्
मोमुद्येयाताम्
मोमुद्येयाताम्
मोमुद्याताम्
मोमुद्येयाताम्
प्रथम  बहुवचनम्
मोदेरन्
मुद्येरन्
मोदयेयुः
मोदयेरन्
मोद्येरन्
मुमुदिषेरन् / मुमोदिषेरन्
मुमुदिष्येरन् / मुमोदिष्येरन्
मोमुद्येरन्
मोमुद्येरन्
मोमुद्युः
मोमुद्येरन्
मध्यम  एकवचनम्
मोदेथाः
मुद्येथाः
मोदयेः
मोदयेथाः
मोद्येथाः
मुमुदिषेथाः / मुमोदिषेथाः
मुमुदिष्येथाः / मुमोदिष्येथाः
मोमुद्येथाः
मोमुद्येथाः
मोमुद्याः
मोमुद्येथाः
मध्यम  द्विवचनम्
मोदेयाथाम्
मुद्येयाथाम्
मोदयेतम्
मोदयेयाथाम्
मोद्येयाथाम्
मुमुदिषेयाथाम् / मुमोदिषेयाथाम्
मुमुदिष्येयाथाम् / मुमोदिष्येयाथाम्
मोमुद्येयाथाम्
मोमुद्येयाथाम्
मोमुद्यातम्
मोमुद्येयाथाम्
मध्यम  बहुवचनम्
मोदेध्वम्
मुद्येध्वम्
मोदयेत
मोदयेध्वम्
मोद्येध्वम्
मुमुदिषेध्वम् / मुमोदिषेध्वम्
मुमुदिष्येध्वम् / मुमोदिष्येध्वम्
मोमुद्येध्वम्
मोमुद्येध्वम्
मोमुद्यात
मोमुद्येध्वम्
उत्तम  एकवचनम्
मोदेय
मुद्येय
मोदयेयम्
मोदयेय
मोद्येय
मुमुदिषेय / मुमोदिषेय
मुमुदिष्येय / मुमोदिष्येय
मोमुद्येय
मोमुद्येय
मोमुद्याम्
मोमुद्येय
उत्तम  द्विवचनम्
मोदेवहि
मुद्येवहि
मोदयेव
मोदयेवहि
मोद्येवहि
मुमुदिषेवहि / मुमोदिषेवहि
मुमुदिष्येवहि / मुमोदिष्येवहि
मोमुद्येवहि
मोमुद्येवहि
मोमुद्याव
मोमुद्येवहि
उत्तम  बहुवचनम्
मोदेमहि
मुद्येमहि
मोदयेम
मोदयेमहि
मोद्येमहि
मुमुदिषेमहि / मुमोदिषेमहि
मुमुदिष्येमहि / मुमोदिष्येमहि
मोमुद्येमहि
मोमुद्येमहि
मोमुद्याम
मोमुद्येमहि
प्रथम पुरुषः  एकवचनम्
मुमुदिषेत / मुमोदिषेत
मुमुदिष्येत / मुमोदिष्येत
मोमुद्यात् / मोमुद्याद्
प्रथमा  द्विवचनम्
मुमुदिषेयाताम् / मुमोदिषेयाताम्
मुमुदिष्येयाताम् / मुमोदिष्येयाताम्
प्रथमा  बहुवचनम्
मुमुदिषेरन् / मुमोदिषेरन्
मुमुदिष्येरन् / मुमोदिष्येरन्
मध्यम पुरुषः  एकवचनम्
मुमुदिषेथाः / मुमोदिषेथाः
मुमुदिष्येथाः / मुमोदिष्येथाः
मध्यम पुरुषः  द्विवचनम्
मुमुदिषेयाथाम् / मुमोदिषेयाथाम्
मुमुदिष्येयाथाम् / मुमोदिष्येयाथाम्
मध्यम पुरुषः  बहुवचनम्
मुमुदिषेध्वम् / मुमोदिषेध्वम्
मुमुदिष्येध्वम् / मुमोदिष्येध्वम्
उत्तम पुरुषः  एकवचनम्
मुमुदिषेय / मुमोदिषेय
मुमुदिष्येय / मुमोदिष्येय
उत्तम पुरुषः  द्विवचनम्
मुमुदिषेवहि / मुमोदिषेवहि
मुमुदिष्येवहि / मुमोदिष्येवहि
उत्तम पुरुषः  बहुवचनम्
मुमुदिषेमहि / मुमोदिषेमहि
मुमुदिष्येमहि / मुमोदिष्येमहि