मुण् - मुणँ - प्रतिज्ञाने तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मुणति
मुण्यते
मुमोण
मुमुणे
मोणिता
मोणिता
मोणिष्यति
मोणिष्यते
मुणतात् / मुणताद् / मुणतु
मुण्यताम्
अमुणत् / अमुणद्
अमुण्यत
मुणेत् / मुणेद्
मुण्येत
मुण्यात् / मुण्याद्
मोणिषीष्ट
अमोणीत् / अमोणीद्
अमोणि
अमोणिष्यत् / अमोणिष्यद्
अमोणिष्यत
प्रथम  द्विवचनम्
मुणतः
मुण्येते
मुमुणतुः
मुमुणाते
मोणितारौ
मोणितारौ
मोणिष्यतः
मोणिष्येते
मुणताम्
मुण्येताम्
अमुणताम्
अमुण्येताम्
मुणेताम्
मुण्येयाताम्
मुण्यास्ताम्
मोणिषीयास्ताम्
अमोणिष्टाम्
अमोणिषाताम्
अमोणिष्यताम्
अमोणिष्येताम्
प्रथम  बहुवचनम्
मुणन्ति
मुण्यन्ते
मुमुणुः
मुमुणिरे
मोणितारः
मोणितारः
मोणिष्यन्ति
मोणिष्यन्ते
मुणन्तु
मुण्यन्ताम्
अमुणन्
अमुण्यन्त
मुणेयुः
मुण्येरन्
मुण्यासुः
मोणिषीरन्
अमोणिषुः
अमोणिषत
अमोणिष्यन्
अमोणिष्यन्त
मध्यम  एकवचनम्
मुणसि
मुण्यसे
मुमोणिथ
मुमुणिषे
मोणितासि
मोणितासे
मोणिष्यसि
मोणिष्यसे
मुणतात् / मुणताद् / मुण
मुण्यस्व
अमुणः
अमुण्यथाः
मुणेः
मुण्येथाः
मुण्याः
मोणिषीष्ठाः
अमोणीः
अमोणिष्ठाः
अमोणिष्यः
अमोणिष्यथाः
मध्यम  द्विवचनम्
मुणथः
मुण्येथे
मुमुणथुः
मुमुणाथे
मोणितास्थः
मोणितासाथे
मोणिष्यथः
मोणिष्येथे
मुणतम्
मुण्येथाम्
अमुणतम्
अमुण्येथाम्
मुणेतम्
मुण्येयाथाम्
मुण्यास्तम्
मोणिषीयास्थाम्
अमोणिष्टम्
अमोणिषाथाम्
अमोणिष्यतम्
अमोणिष्येथाम्
मध्यम  बहुवचनम्
मुणथ
मुण्यध्वे
मुमुण
मुमुणिध्वे
मोणितास्थ
मोणिताध्वे
मोणिष्यथ
मोणिष्यध्वे
मुणत
मुण्यध्वम्
अमुणत
अमुण्यध्वम्
मुणेत
मुण्येध्वम्
मुण्यास्त
मोणिषीध्वम्
अमोणिष्ट
अमोणिढ्वम्
अमोणिष्यत
अमोणिष्यध्वम्
उत्तम  एकवचनम्
मुणामि
मुण्ये
मुमोण
मुमुणे
मोणितास्मि
मोणिताहे
मोणिष्यामि
मोणिष्ये
मुणानि
मुण्यै
अमुणम्
अमुण्ये
मुणेयम्
मुण्येय
मुण्यासम्
मोणिषीय
अमोणिषम्
अमोणिषि
अमोणिष्यम्
अमोणिष्ये
उत्तम  द्विवचनम्
मुणावः
मुण्यावहे
मुमुणिव
मुमुणिवहे
मोणितास्वः
मोणितास्वहे
मोणिष्यावः
मोणिष्यावहे
मुणाव
मुण्यावहै
अमुणाव
अमुण्यावहि
मुणेव
मुण्येवहि
मुण्यास्व
मोणिषीवहि
अमोणिष्व
अमोणिष्वहि
अमोणिष्याव
अमोणिष्यावहि
उत्तम  बहुवचनम्
मुणामः
मुण्यामहे
मुमुणिम
मुमुणिमहे
मोणितास्मः
मोणितास्महे
मोणिष्यामः
मोणिष्यामहे
मुणाम
मुण्यामहै
अमुणाम
अमुण्यामहि
मुणेम
मुण्येमहि
मुण्यास्म
मोणिषीमहि
अमोणिष्म
अमोणिष्महि
अमोणिष्याम
अमोणिष्यामहि
प्रथम पुरुषः  एकवचनम्
मुणतात् / मुणताद् / मुणतु
अमुणत् / अमुणद्
मुण्यात् / मुण्याद्
अमोणीत् / अमोणीद्
अमोणिष्यत् / अमोणिष्यद्
प्रथमा  द्विवचनम्
अमोणिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मुणतात् / मुणताद् / मुण
मध्यम पुरुषः  द्विवचनम्
अमोणिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमोणिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्