मुण्ड् - मुडिँ - खण्डने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मुण्डति
मुण्ड्यते
मुमुण्ड
मुमुण्डे
मुण्डिता
मुण्डिता
मुण्डिष्यति
मुण्डिष्यते
मुण्डतात् / मुण्डताद् / मुण्डतु
मुण्ड्यताम्
अमुण्डत् / अमुण्डद्
अमुण्ड्यत
मुण्डेत् / मुण्डेद्
मुण्ड्येत
मुण्ड्यात् / मुण्ड्याद्
मुण्डिषीष्ट
अमुण्डीत् / अमुण्डीद्
अमुण्डि
अमुण्डिष्यत् / अमुण्डिष्यद्
अमुण्डिष्यत
प्रथम  द्विवचनम्
मुण्डतः
मुण्ड्येते
मुमुण्डतुः
मुमुण्डाते
मुण्डितारौ
मुण्डितारौ
मुण्डिष्यतः
मुण्डिष्येते
मुण्डताम्
मुण्ड्येताम्
अमुण्डताम्
अमुण्ड्येताम्
मुण्डेताम्
मुण्ड्येयाताम्
मुण्ड्यास्ताम्
मुण्डिषीयास्ताम्
अमुण्डिष्टाम्
अमुण्डिषाताम्
अमुण्डिष्यताम्
अमुण्डिष्येताम्
प्रथम  बहुवचनम्
मुण्डन्ति
मुण्ड्यन्ते
मुमुण्डुः
मुमुण्डिरे
मुण्डितारः
मुण्डितारः
मुण्डिष्यन्ति
मुण्डिष्यन्ते
मुण्डन्तु
मुण्ड्यन्ताम्
अमुण्डन्
अमुण्ड्यन्त
मुण्डेयुः
मुण्ड्येरन्
मुण्ड्यासुः
मुण्डिषीरन्
अमुण्डिषुः
अमुण्डिषत
अमुण्डिष्यन्
अमुण्डिष्यन्त
मध्यम  एकवचनम्
मुण्डसि
मुण्ड्यसे
मुमुण्डिथ
मुमुण्डिषे
मुण्डितासि
मुण्डितासे
मुण्डिष्यसि
मुण्डिष्यसे
मुण्डतात् / मुण्डताद् / मुण्ड
मुण्ड्यस्व
अमुण्डः
अमुण्ड्यथाः
मुण्डेः
मुण्ड्येथाः
मुण्ड्याः
मुण्डिषीष्ठाः
अमुण्डीः
अमुण्डिष्ठाः
अमुण्डिष्यः
अमुण्डिष्यथाः
मध्यम  द्विवचनम्
मुण्डथः
मुण्ड्येथे
मुमुण्डथुः
मुमुण्डाथे
मुण्डितास्थः
मुण्डितासाथे
मुण्डिष्यथः
मुण्डिष्येथे
मुण्डतम्
मुण्ड्येथाम्
अमुण्डतम्
अमुण्ड्येथाम्
मुण्डेतम्
मुण्ड्येयाथाम्
मुण्ड्यास्तम्
मुण्डिषीयास्थाम्
अमुण्डिष्टम्
अमुण्डिषाथाम्
अमुण्डिष्यतम्
अमुण्डिष्येथाम्
मध्यम  बहुवचनम्
मुण्डथ
मुण्ड्यध्वे
मुमुण्ड
मुमुण्डिध्वे
मुण्डितास्थ
मुण्डिताध्वे
मुण्डिष्यथ
मुण्डिष्यध्वे
मुण्डत
मुण्ड्यध्वम्
अमुण्डत
अमुण्ड्यध्वम्
मुण्डेत
मुण्ड्येध्वम्
मुण्ड्यास्त
मुण्डिषीध्वम्
अमुण्डिष्ट
अमुण्डिढ्वम्
अमुण्डिष्यत
अमुण्डिष्यध्वम्
उत्तम  एकवचनम्
मुण्डामि
मुण्ड्ये
मुमुण्ड
मुमुण्डे
मुण्डितास्मि
मुण्डिताहे
मुण्डिष्यामि
मुण्डिष्ये
मुण्डानि
मुण्ड्यै
अमुण्डम्
अमुण्ड्ये
मुण्डेयम्
मुण्ड्येय
मुण्ड्यासम्
मुण्डिषीय
अमुण्डिषम्
अमुण्डिषि
अमुण्डिष्यम्
अमुण्डिष्ये
उत्तम  द्विवचनम्
मुण्डावः
मुण्ड्यावहे
मुमुण्डिव
मुमुण्डिवहे
मुण्डितास्वः
मुण्डितास्वहे
मुण्डिष्यावः
मुण्डिष्यावहे
मुण्डाव
मुण्ड्यावहै
अमुण्डाव
अमुण्ड्यावहि
मुण्डेव
मुण्ड्येवहि
मुण्ड्यास्व
मुण्डिषीवहि
अमुण्डिष्व
अमुण्डिष्वहि
अमुण्डिष्याव
अमुण्डिष्यावहि
उत्तम  बहुवचनम्
मुण्डामः
मुण्ड्यामहे
मुमुण्डिम
मुमुण्डिमहे
मुण्डितास्मः
मुण्डितास्महे
मुण्डिष्यामः
मुण्डिष्यामहे
मुण्डाम
मुण्ड्यामहै
अमुण्डाम
अमुण्ड्यामहि
मुण्डेम
मुण्ड्येमहि
मुण्ड्यास्म
मुण्डिषीमहि
अमुण्डिष्म
अमुण्डिष्महि
अमुण्डिष्याम
अमुण्डिष्यामहि
प्रथम पुरुषः  एकवचनम्
मुण्डतात् / मुण्डताद् / मुण्डतु
अमुण्डत् / अमुण्डद्
मुण्डेत् / मुण्डेद्
मुण्ड्यात् / मुण्ड्याद्
अमुण्डीत् / अमुण्डीद्
अमुण्डिष्यत् / अमुण्डिष्यद्
प्रथमा  द्विवचनम्
अमुण्डिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मुण्डतात् / मुण्डताद् / मुण्ड
मध्यम पुरुषः  द्विवचनम्
अमुण्डिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमुण्डिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्