मुञ्च् - मुचिँ - कल्कने कथन इत्यन्ये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लट् लकारः


 
प्रथम  एकवचनम्
मुञ्चते
मुञ्च्यते
मुञ्चयति
मुञ्चयते
मुञ्च्यते
मुमुञ्चिषते
मुमुञ्चिष्यते
मोमुञ्च्यते
मोमुञ्च्यते
मोमुञ्चीति / मोमुङ्क्ति
मोमुञ्च्यते
प्रथम  द्विवचनम्
मुञ्चेते
मुञ्च्येते
मुञ्चयतः
मुञ्चयेते
मुञ्च्येते
मुमुञ्चिषेते
मुमुञ्चिष्येते
मोमुञ्च्येते
मोमुञ्च्येते
मोमुङ्क्तः
मोमुञ्च्येते
प्रथम  बहुवचनम्
मुञ्चन्ते
मुञ्च्यन्ते
मुञ्चयन्ति
मुञ्चयन्ते
मुञ्च्यन्ते
मुमुञ्चिषन्ते
मुमुञ्चिष्यन्ते
मोमुञ्च्यन्ते
मोमुञ्च्यन्ते
मोमुञ्चति
मोमुञ्च्यन्ते
मध्यम  एकवचनम्
मुञ्चसे
मुञ्च्यसे
मुञ्चयसि
मुञ्चयसे
मुञ्च्यसे
मुमुञ्चिषसे
मुमुञ्चिष्यसे
मोमुञ्च्यसे
मोमुञ्च्यसे
मोमुञ्चीषि / मोमुङ्क्षि
मोमुञ्च्यसे
मध्यम  द्विवचनम्
मुञ्चेथे
मुञ्च्येथे
मुञ्चयथः
मुञ्चयेथे
मुञ्च्येथे
मुमुञ्चिषेथे
मुमुञ्चिष्येथे
मोमुञ्च्येथे
मोमुञ्च्येथे
मोमुङ्क्थः
मोमुञ्च्येथे
मध्यम  बहुवचनम्
मुञ्चध्वे
मुञ्च्यध्वे
मुञ्चयथ
मुञ्चयध्वे
मुञ्च्यध्वे
मुमुञ्चिषध्वे
मुमुञ्चिष्यध्वे
मोमुञ्च्यध्वे
मोमुञ्च्यध्वे
मोमुङ्क्थ
मोमुञ्च्यध्वे
उत्तम  एकवचनम्
मुञ्चे
मुञ्च्ये
मुञ्चयामि
मुञ्चये
मुञ्च्ये
मुमुञ्चिषे
मुमुञ्चिष्ये
मोमुञ्च्ये
मोमुञ्च्ये
मोमुञ्चीमि / मोमुञ्च्मि
मोमुञ्च्ये
उत्तम  द्विवचनम्
मुञ्चावहे
मुञ्च्यावहे
मुञ्चयावः
मुञ्चयावहे
मुञ्च्यावहे
मुमुञ्चिषावहे
मुमुञ्चिष्यावहे
मोमुञ्च्यावहे
मोमुञ्च्यावहे
मोमुञ्च्वः
मोमुञ्च्यावहे
उत्तम  बहुवचनम्
मुञ्चामहे
मुञ्च्यामहे
मुञ्चयामः
मुञ्चयामहे
मुञ्च्यामहे
मुमुञ्चिषामहे
मुमुञ्चिष्यामहे
मोमुञ्च्यामहे
मोमुञ्च्यामहे
मोमुञ्च्मः
मोमुञ्च्यामहे
प्रथम पुरुषः  एकवचनम्
मोमुञ्चीति / मोमुङ्क्ति
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मोमुञ्चीषि / मोमुङ्क्षि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
मोमुञ्चीमि / मोमुञ्च्मि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्