मि - डुमिञ् - प्रक्षेपने स्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
मिनोति
मिनुते
मीयते
ममौ
मिम्ये
मिम्ये
माता
माता
मायिता / माता
मास्यति
मास्यते
मायिष्यते / मास्यते
मिनुतात् / मिनुताद् / मिनोतु
मिनुताम्
मीयताम्
अमिनोत् / अमिनोद्
अमिनुत
अमीयत
मिनुयात् / मिनुयाद्
मिन्वीत
मीयेत
मायात् / मायाद्
मासीष्ट
मायिषीष्ट / मासीष्ट
अमासीत् / अमासीद्
अमास्त
अमायि
अमास्यत् / अमास्यद्
अमास्यत
अमायिष्यत / अमास्यत
प्रथम  द्विवचनम्
मिनुतः
मिन्वाते
मीयेते
मिम्यतुः
मिम्याते
मिम्याते
मातारौ
मातारौ
मायितारौ / मातारौ
मास्यतः
मास्येते
मायिष्येते / मास्येते
मिनुताम्
मिन्वाताम्
मीयेताम्
अमिनुताम्
अमिन्वाताम्
अमीयेताम्
मिनुयाताम्
मिन्वीयाताम्
मीयेयाताम्
मायास्ताम्
मासीयास्ताम्
मायिषीयास्ताम् / मासीयास्ताम्
अमासिष्टाम्
अमासाताम्
अमायिषाताम् / अमासाताम्
अमास्यताम्
अमास्येताम्
अमायिष्येताम् / अमास्येताम्
प्रथम  बहुवचनम्
मिन्वन्ति
मिन्वते
मीयन्ते
मिम्युः
मिम्यिरे
मिम्यिरे
मातारः
मातारः
मायितारः / मातारः
मास्यन्ति
मास्यन्ते
मायिष्यन्ते / मास्यन्ते
मिन्वन्तु
मिन्वताम्
मीयन्ताम्
अमिन्वन्
अमिन्वत
अमीयन्त
मिनुयुः
मिन्वीरन्
मीयेरन्
मायासुः
मासीरन्
मायिषीरन् / मासीरन्
अमासिषुः
अमासत
अमायिषत / अमासत
अमास्यन्
अमास्यन्त
अमायिष्यन्त / अमास्यन्त
मध्यम  एकवचनम्
मिनोषि
मिनुषे
मीयसे
ममिथ / ममाथ
मिम्यिषे
मिम्यिषे
मातासि
मातासे
मायितासे / मातासे
मास्यसि
मास्यसे
मायिष्यसे / मास्यसे
मिनुतात् / मिनुताद् / मिनु
मिनुष्व
मीयस्व
अमिनोः
अमिनुथाः
अमीयथाः
मिनुयाः
मिन्वीथाः
मीयेथाः
मायाः
मासीष्ठाः
मायिषीष्ठाः / मासीष्ठाः
अमासीः
अमास्थाः
अमायिष्ठाः / अमास्थाः
अमास्यः
अमास्यथाः
अमायिष्यथाः / अमास्यथाः
मध्यम  द्विवचनम्
मिनुथः
मिन्वाथे
मीयेथे
मिम्यथुः
मिम्याथे
मिम्याथे
मातास्थः
मातासाथे
मायितासाथे / मातासाथे
मास्यथः
मास्येथे
मायिष्येथे / मास्येथे
मिनुतम्
मिन्वाथाम्
मीयेथाम्
अमिनुतम्
अमिन्वाथाम्
अमीयेथाम्
मिनुयातम्
मिन्वीयाथाम्
मीयेयाथाम्
मायास्तम्
मासीयास्थाम्
मायिषीयास्थाम् / मासीयास्थाम्
अमासिष्टम्
अमासाथाम्
अमायिषाथाम् / अमासाथाम्
अमास्यतम्
अमास्येथाम्
अमायिष्येथाम् / अमास्येथाम्
मध्यम  बहुवचनम्
मिनुथ
मिनुध्वे
मीयध्वे
मिम्य
मिम्यिढ्वे / मिम्यिध्वे
मिम्यिढ्वे / मिम्यिध्वे
मातास्थ
माताध्वे
मायिताध्वे / माताध्वे
मास्यथ
मास्यध्वे
मायिष्यध्वे / मास्यध्वे
मिनुत
मिनुध्वम्
मीयध्वम्
अमिनुत
अमिनुध्वम्
अमीयध्वम्
मिनुयात
मिन्वीध्वम्
मीयेध्वम्
मायास्त
मासीध्वम्
मायिषीढ्वम् / मायिषीध्वम् / मासीध्वम्
अमासिष्ट
अमाध्वम्
अमायिढ्वम् / अमायिध्वम् / अमाध्वम्
अमास्यत
अमास्यध्वम्
अमायिष्यध्वम् / अमास्यध्वम्
उत्तम  एकवचनम्
मिनोमि
मिन्वे
मीये
ममौ
मिम्ये
मिम्ये
मातास्मि
माताहे
मायिताहे / माताहे
मास्यामि
मास्ये
मायिष्ये / मास्ये
मिनवानि
मिनवै
मीयै
अमिनवम्
अमिन्वि
अमीये
मिनुयाम्
मिन्वीय
मीयेय
मायासम्
मासीय
मायिषीय / मासीय
अमासिषम्
अमासि
अमायिषि / अमासि
अमास्यम्
अमास्ये
अमायिष्ये / अमास्ये
उत्तम  द्विवचनम्
मिन्वः / मिनुवः
मिन्वहे / मिनुवहे
मीयावहे
मिम्यिव
मिम्यिवहे
मिम्यिवहे
मातास्वः
मातास्वहे
मायितास्वहे / मातास्वहे
मास्यावः
मास्यावहे
मायिष्यावहे / मास्यावहे
मिनवाव
मिनवावहै
मीयावहै
अमिन्व / अमिनुव
अमिन्वहि / अमिनुवहि
अमीयावहि
मिनुयाव
मिन्वीवहि
मीयेवहि
मायास्व
मासीवहि
मायिषीवहि / मासीवहि
अमासिष्व
अमास्वहि
अमायिष्वहि / अमास्वहि
अमास्याव
अमास्यावहि
अमायिष्यावहि / अमास्यावहि
उत्तम  बहुवचनम्
मिन्मः / मिनुमः
मिन्महे / मिनुमहे
मीयामहे
मिम्यिम
मिम्यिमहे
मिम्यिमहे
मातास्मः
मातास्महे
मायितास्महे / मातास्महे
मास्यामः
मास्यामहे
मायिष्यामहे / मास्यामहे
मिनवाम
मिनवामहै
मीयामहै
अमिन्म / अमिनुम
अमिन्महि / अमिनुमहि
अमीयामहि
मिनुयाम
मिन्वीमहि
मीयेमहि
मायास्म
मासीमहि
मायिषीमहि / मासीमहि
अमासिष्म
अमास्महि
अमायिष्महि / अमास्महि
अमास्याम
अमास्यामहि
अमायिष्यामहि / अमास्यामहि
 
प्रथम पुरुषः  एकवचनम्
मायिष्यते / मास्यते
मिनुतात् / मिनुताद् / मिनोतु
अमिनोत् / अमिनोद्
मिनुयात् / मिनुयाद्
मायिषीष्ट / मासीष्ट
अमासीत् / अमासीद्
अमास्यत् / अमास्यद्
अमायिष्यत / अमास्यत
प्रथमा  द्विवचनम्
मायितारौ / मातारौ
मायिष्येते / मास्येते
अमिन्वाताम्
मायिषीयास्ताम् / मासीयास्ताम्
अमायिषाताम् / अमासाताम्
अमायिष्येताम् / अमास्येताम्
प्रथमा  बहुवचनम्
मायितारः / मातारः
मायिष्यन्ते / मास्यन्ते
मायिषीरन् / मासीरन्
अमायिषत / अमासत
अमायिष्यन्त / अमास्यन्त
मध्यम पुरुषः  एकवचनम्
मायितासे / मातासे
मायिष्यसे / मास्यसे
मिनुतात् / मिनुताद् / मिनु
मायिषीष्ठाः / मासीष्ठाः
अमायिष्ठाः / अमास्थाः
अमायिष्यथाः / अमास्यथाः
मध्यम पुरुषः  द्विवचनम्
मायितासाथे / मातासाथे
मायिष्येथे / मास्येथे
अमिन्वाथाम्
मायिषीयास्थाम् / मासीयास्थाम्
अमायिषाथाम् / अमासाथाम्
अमायिष्येथाम् / अमास्येथाम्
मध्यम पुरुषः  बहुवचनम्
मिम्यिढ्वे / मिम्यिध्वे
मिम्यिढ्वे / मिम्यिध्वे
मायिताध्वे / माताध्वे
मायिष्यध्वे / मास्यध्वे
मायिषीढ्वम् / मायिषीध्वम् / मासीध्वम्
अमायिढ्वम् / अमायिध्वम् / अमाध्वम्
अमायिष्यध्वम् / अमास्यध्वम्
उत्तम पुरुषः  एकवचनम्
मायिताहे / माताहे
मायिष्ये / मास्ये
अमायिषि / अमासि
अमायिष्ये / अमास्ये
उत्तम पुरुषः  द्विवचनम्
मिन्वः / मिनुवः
मिन्वहे / मिनुवहे
मायितास्वहे / मातास्वहे
मायिष्यावहे / मास्यावहे
अमिन्व / अमिनुव
अमिन्वहि / अमिनुवहि
मायिषीवहि / मासीवहि
अमायिष्वहि / अमास्वहि
अमायिष्यावहि / अमास्यावहि
उत्तम पुरुषः  बहुवचनम्
मिन्मः / मिनुमः
मिन्महे / मिनुमहे
मायितास्महे / मातास्महे
मायिष्यामहे / मास्यामहे
अमिन्म / अमिनुम
अमिन्महि / अमिनुमहि
मायिषीमहि / मासीमहि
अमायिष्महि / अमास्महि
अमायिष्यामहि / अमास्यामहि