मिन्व् - मिविँ - सेचने सेचने चेत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मिन्वति
मिन्व्यते
मिमिन्व
मिमिन्वे
मिन्विता
मिन्विता
मिन्विष्यति
मिन्विष्यते
मिन्वतात् / मिन्वताद् / मिन्वतु
मिन्व्यताम्
अमिन्वत् / अमिन्वद्
अमिन्व्यत
मिन्वेत् / मिन्वेद्
मिन्व्येत
मिन्व्यात् / मिन्व्याद्
मिन्विषीष्ट
अमिन्वीत् / अमिन्वीद्
अमिन्वि
अमिन्विष्यत् / अमिन्विष्यद्
अमिन्विष्यत
प्रथम  द्विवचनम्
मिन्वतः
मिन्व्येते
मिमिन्वतुः
मिमिन्वाते
मिन्वितारौ
मिन्वितारौ
मिन्विष्यतः
मिन्विष्येते
मिन्वताम्
मिन्व्येताम्
अमिन्वताम्
अमिन्व्येताम्
मिन्वेताम्
मिन्व्येयाताम्
मिन्व्यास्ताम्
मिन्विषीयास्ताम्
अमिन्विष्टाम्
अमिन्विषाताम्
अमिन्विष्यताम्
अमिन्विष्येताम्
प्रथम  बहुवचनम्
मिन्वन्ति
मिन्व्यन्ते
मिमिन्वुः
मिमिन्विरे
मिन्वितारः
मिन्वितारः
मिन्विष्यन्ति
मिन्विष्यन्ते
मिन्वन्तु
मिन्व्यन्ताम्
अमिन्वन्
अमिन्व्यन्त
मिन्वेयुः
मिन्व्येरन्
मिन्व्यासुः
मिन्विषीरन्
अमिन्विषुः
अमिन्विषत
अमिन्विष्यन्
अमिन्विष्यन्त
मध्यम  एकवचनम्
मिन्वसि
मिन्व्यसे
मिमिन्विथ
मिमिन्विषे
मिन्वितासि
मिन्वितासे
मिन्विष्यसि
मिन्विष्यसे
मिन्वतात् / मिन्वताद् / मिन्व
मिन्व्यस्व
अमिन्वः
अमिन्व्यथाः
मिन्वेः
मिन्व्येथाः
मिन्व्याः
मिन्विषीष्ठाः
अमिन्वीः
अमिन्विष्ठाः
अमिन्विष्यः
अमिन्विष्यथाः
मध्यम  द्विवचनम्
मिन्वथः
मिन्व्येथे
मिमिन्वथुः
मिमिन्वाथे
मिन्वितास्थः
मिन्वितासाथे
मिन्विष्यथः
मिन्विष्येथे
मिन्वतम्
मिन्व्येथाम्
अमिन्वतम्
अमिन्व्येथाम्
मिन्वेतम्
मिन्व्येयाथाम्
मिन्व्यास्तम्
मिन्विषीयास्थाम्
अमिन्विष्टम्
अमिन्विषाथाम्
अमिन्विष्यतम्
अमिन्विष्येथाम्
मध्यम  बहुवचनम्
मिन्वथ
मिन्व्यध्वे
मिमिन्व
मिमिन्विढ्वे / मिमिन्विध्वे
मिन्वितास्थ
मिन्विताध्वे
मिन्विष्यथ
मिन्विष्यध्वे
मिन्वत
मिन्व्यध्वम्
अमिन्वत
अमिन्व्यध्वम्
मिन्वेत
मिन्व्येध्वम्
मिन्व्यास्त
मिन्विषीढ्वम् / मिन्विषीध्वम्
अमिन्विष्ट
अमिन्विढ्वम् / अमिन्विध्वम्
अमिन्विष्यत
अमिन्विष्यध्वम्
उत्तम  एकवचनम्
मिन्वामि
मिन्व्ये
मिमिन्व
मिमिन्वे
मिन्वितास्मि
मिन्विताहे
मिन्विष्यामि
मिन्विष्ये
मिन्वानि
मिन्व्यै
अमिन्वम्
अमिन्व्ये
मिन्वेयम्
मिन्व्येय
मिन्व्यासम्
मिन्विषीय
अमिन्विषम्
अमिन्विषि
अमिन्विष्यम्
अमिन्विष्ये
उत्तम  द्विवचनम्
मिन्वावः
मिन्व्यावहे
मिमिन्विव
मिमिन्विवहे
मिन्वितास्वः
मिन्वितास्वहे
मिन्विष्यावः
मिन्विष्यावहे
मिन्वाव
मिन्व्यावहै
अमिन्वाव
अमिन्व्यावहि
मिन्वेव
मिन्व्येवहि
मिन्व्यास्व
मिन्विषीवहि
अमिन्विष्व
अमिन्विष्वहि
अमिन्विष्याव
अमिन्विष्यावहि
उत्तम  बहुवचनम्
मिन्वामः
मिन्व्यामहे
मिमिन्विम
मिमिन्विमहे
मिन्वितास्मः
मिन्वितास्महे
मिन्विष्यामः
मिन्विष्यामहे
मिन्वाम
मिन्व्यामहै
अमिन्वाम
अमिन्व्यामहि
मिन्वेम
मिन्व्येमहि
मिन्व्यास्म
मिन्विषीमहि
अमिन्विष्म
अमिन्विष्महि
अमिन्विष्याम
अमिन्विष्यामहि
प्रथम पुरुषः  एकवचनम्
मिन्वतात् / मिन्वताद् / मिन्वतु
अमिन्वत् / अमिन्वद्
मिन्वेत् / मिन्वेद्
मिन्व्यात् / मिन्व्याद्
अमिन्वीत् / अमिन्वीद्
अमिन्विष्यत् / अमिन्विष्यद्
प्रथमा  द्विवचनम्
अमिन्विष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मिन्वतात् / मिन्वताद् / मिन्व
मध्यम पुरुषः  द्विवचनम्
अमिन्विष्येथाम्
मध्यम पुरुषः  बहुवचनम्
मिमिन्विढ्वे / मिमिन्विध्वे
मिन्विषीढ्वम् / मिन्विषीध्वम्
अमिन्विढ्वम् / अमिन्विध्वम्
अमिन्विष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्