मिद् - मिदँ - स्नेहने इत्येके चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
मेदयति
मेदयते
मेद्यते
मेदयाञ्चकार / मेदयांचकार / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूवे / मेदयांबभूवे / मेदयामाहे
मेदयिता
मेदयिता
मेदिता / मेदयिता
मेदयिष्यति
मेदयिष्यते
मेदिष्यते / मेदयिष्यते
मेदयतात् / मेदयताद् / मेदयतु
मेदयताम्
मेद्यताम्
अमेदयत् / अमेदयद्
अमेदयत
अमेद्यत
मेदयेत् / मेदयेद्
मेदयेत
मेद्येत
मेद्यात् / मेद्याद्
मेदयिषीष्ट
मेदिषीष्ट / मेदयिषीष्ट
अमीमिदत् / अमीमिदद्
अमीमिदत
अमेदि
अमेदयिष्यत् / अमेदयिष्यद्
अमेदयिष्यत
अमेदिष्यत / अमेदयिष्यत
प्रथम  द्विवचनम्
मेदयतः
मेदयेते
मेद्येते
मेदयाञ्चक्रतुः / मेदयांचक्रतुः / मेदयाम्बभूवतुः / मेदयांबभूवतुः / मेदयामासतुः
मेदयाञ्चक्राते / मेदयांचक्राते / मेदयाम्बभूवतुः / मेदयांबभूवतुः / मेदयामासतुः
मेदयाञ्चक्राते / मेदयांचक्राते / मेदयाम्बभूवाते / मेदयांबभूवाते / मेदयामासाते
मेदयितारौ
मेदयितारौ
मेदितारौ / मेदयितारौ
मेदयिष्यतः
मेदयिष्येते
मेदिष्येते / मेदयिष्येते
मेदयताम्
मेदयेताम्
मेद्येताम्
अमेदयताम्
अमेदयेताम्
अमेद्येताम्
मेदयेताम्
मेदयेयाताम्
मेद्येयाताम्
मेद्यास्ताम्
मेदयिषीयास्ताम्
मेदिषीयास्ताम् / मेदयिषीयास्ताम्
अमीमिदताम्
अमीमिदेताम्
अमेदिषाताम् / अमेदयिषाताम्
अमेदयिष्यताम्
अमेदयिष्येताम्
अमेदिष्येताम् / अमेदयिष्येताम्
प्रथम  बहुवचनम्
मेदयन्ति
मेदयन्ते
मेद्यन्ते
मेदयाञ्चक्रुः / मेदयांचक्रुः / मेदयाम्बभूवुः / मेदयांबभूवुः / मेदयामासुः
मेदयाञ्चक्रिरे / मेदयांचक्रिरे / मेदयाम्बभूवुः / मेदयांबभूवुः / मेदयामासुः
मेदयाञ्चक्रिरे / मेदयांचक्रिरे / मेदयाम्बभूविरे / मेदयांबभूविरे / मेदयामासिरे
मेदयितारः
मेदयितारः
मेदितारः / मेदयितारः
मेदयिष्यन्ति
मेदयिष्यन्ते
मेदिष्यन्ते / मेदयिष्यन्ते
मेदयन्तु
मेदयन्ताम्
मेद्यन्ताम्
अमेदयन्
अमेदयन्त
अमेद्यन्त
मेदयेयुः
मेदयेरन्
मेद्येरन्
मेद्यासुः
मेदयिषीरन्
मेदिषीरन् / मेदयिषीरन्
अमीमिदन्
अमीमिदन्त
अमेदिषत / अमेदयिषत
अमेदयिष्यन्
अमेदयिष्यन्त
अमेदिष्यन्त / अमेदयिष्यन्त
मध्यम  एकवचनम्
मेदयसि
मेदयसे
मेद्यसे
मेदयाञ्चकर्थ / मेदयांचकर्थ / मेदयाम्बभूविथ / मेदयांबभूविथ / मेदयामासिथ
मेदयाञ्चकृषे / मेदयांचकृषे / मेदयाम्बभूविथ / मेदयांबभूविथ / मेदयामासिथ
मेदयाञ्चकृषे / मेदयांचकृषे / मेदयाम्बभूविषे / मेदयांबभूविषे / मेदयामासिषे
मेदयितासि
मेदयितासे
मेदितासे / मेदयितासे
मेदयिष्यसि
मेदयिष्यसे
मेदिष्यसे / मेदयिष्यसे
मेदयतात् / मेदयताद् / मेदय
मेदयस्व
मेद्यस्व
अमेदयः
अमेदयथाः
अमेद्यथाः
मेदयेः
मेदयेथाः
मेद्येथाः
मेद्याः
मेदयिषीष्ठाः
मेदिषीष्ठाः / मेदयिषीष्ठाः
अमीमिदः
अमीमिदथाः
अमेदिष्ठाः / अमेदयिष्ठाः
अमेदयिष्यः
अमेदयिष्यथाः
अमेदिष्यथाः / अमेदयिष्यथाः
मध्यम  द्विवचनम्
मेदयथः
मेदयेथे
मेद्येथे
मेदयाञ्चक्रथुः / मेदयांचक्रथुः / मेदयाम्बभूवथुः / मेदयांबभूवथुः / मेदयामासथुः
मेदयाञ्चक्राथे / मेदयांचक्राथे / मेदयाम्बभूवथुः / मेदयांबभूवथुः / मेदयामासथुः
मेदयाञ्चक्राथे / मेदयांचक्राथे / मेदयाम्बभूवाथे / मेदयांबभूवाथे / मेदयामासाथे
मेदयितास्थः
मेदयितासाथे
मेदितासाथे / मेदयितासाथे
मेदयिष्यथः
मेदयिष्येथे
मेदिष्येथे / मेदयिष्येथे
मेदयतम्
मेदयेथाम्
मेद्येथाम्
अमेदयतम्
अमेदयेथाम्
अमेद्येथाम्
मेदयेतम्
मेदयेयाथाम्
मेद्येयाथाम्
मेद्यास्तम्
मेदयिषीयास्थाम्
मेदिषीयास्थाम् / मेदयिषीयास्थाम्
अमीमिदतम्
अमीमिदेथाम्
अमेदिषाथाम् / अमेदयिषाथाम्
अमेदयिष्यतम्
अमेदयिष्येथाम्
अमेदिष्येथाम् / अमेदयिष्येथाम्
मध्यम  बहुवचनम्
मेदयथ
मेदयध्वे
मेद्यध्वे
मेदयाञ्चक्र / मेदयांचक्र / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चकृढ्वे / मेदयांचकृढ्वे / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चकृढ्वे / मेदयांचकृढ्वे / मेदयाम्बभूविध्वे / मेदयांबभूविध्वे / मेदयाम्बभूविढ्वे / मेदयांबभूविढ्वे / मेदयामासिध्वे
मेदयितास्थ
मेदयिताध्वे
मेदिताध्वे / मेदयिताध्वे
मेदयिष्यथ
मेदयिष्यध्वे
मेदिष्यध्वे / मेदयिष्यध्वे
मेदयत
मेदयध्वम्
मेद्यध्वम्
अमेदयत
अमेदयध्वम्
अमेद्यध्वम्
मेदयेत
मेदयेध्वम्
मेद्येध्वम्
मेद्यास्त
मेदयिषीढ्वम् / मेदयिषीध्वम्
मेदिषीध्वम् / मेदयिषीढ्वम् / मेदयिषीध्वम्
अमीमिदत
अमीमिदध्वम्
अमेदिढ्वम् / अमेदयिढ्वम् / अमेदयिध्वम्
अमेदयिष्यत
अमेदयिष्यध्वम्
अमेदिष्यध्वम् / अमेदयिष्यध्वम्
उत्तम  एकवचनम्
मेदयामि
मेदये
मेद्ये
मेदयाञ्चकर / मेदयांचकर / मेदयाञ्चकार / मेदयांचकार / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूवे / मेदयांबभूवे / मेदयामाहे
मेदयितास्मि
मेदयिताहे
मेदिताहे / मेदयिताहे
मेदयिष्यामि
मेदयिष्ये
मेदिष्ये / मेदयिष्ये
मेदयानि
मेदयै
मेद्यै
अमेदयम्
अमेदये
अमेद्ये
मेदयेयम्
मेदयेय
मेद्येय
मेद्यासम्
मेदयिषीय
मेदिषीय / मेदयिषीय
अमीमिदम्
अमीमिदे
अमेदिषि / अमेदयिषि
अमेदयिष्यम्
अमेदयिष्ये
अमेदिष्ये / अमेदयिष्ये
उत्तम  द्विवचनम्
मेदयावः
मेदयावहे
मेद्यावहे
मेदयाञ्चकृव / मेदयांचकृव / मेदयाम्बभूविव / मेदयांबभूविव / मेदयामासिव
मेदयाञ्चकृवहे / मेदयांचकृवहे / मेदयाम्बभूविव / मेदयांबभूविव / मेदयामासिव
मेदयाञ्चकृवहे / मेदयांचकृवहे / मेदयाम्बभूविवहे / मेदयांबभूविवहे / मेदयामासिवहे
मेदयितास्वः
मेदयितास्वहे
मेदितास्वहे / मेदयितास्वहे
मेदयिष्यावः
मेदयिष्यावहे
मेदिष्यावहे / मेदयिष्यावहे
मेदयाव
मेदयावहै
मेद्यावहै
अमेदयाव
अमेदयावहि
अमेद्यावहि
मेदयेव
मेदयेवहि
मेद्येवहि
मेद्यास्व
मेदयिषीवहि
मेदिषीवहि / मेदयिषीवहि
अमीमिदाव
अमीमिदावहि
अमेदिष्वहि / अमेदयिष्वहि
अमेदयिष्याव
अमेदयिष्यावहि
अमेदिष्यावहि / अमेदयिष्यावहि
उत्तम  बहुवचनम्
मेदयामः
मेदयामहे
मेद्यामहे
मेदयाञ्चकृम / मेदयांचकृम / मेदयाम्बभूविम / मेदयांबभूविम / मेदयामासिम
मेदयाञ्चकृमहे / मेदयांचकृमहे / मेदयाम्बभूविम / मेदयांबभूविम / मेदयामासिम
मेदयाञ्चकृमहे / मेदयांचकृमहे / मेदयाम्बभूविमहे / मेदयांबभूविमहे / मेदयामासिमहे
मेदयितास्मः
मेदयितास्महे
मेदितास्महे / मेदयितास्महे
मेदयिष्यामः
मेदयिष्यामहे
मेदिष्यामहे / मेदयिष्यामहे
मेदयाम
मेदयामहै
मेद्यामहै
अमेदयाम
अमेदयामहि
अमेद्यामहि
मेदयेम
मेदयेमहि
मेद्येमहि
मेद्यास्म
मेदयिषीमहि
मेदिषीमहि / मेदयिषीमहि
अमीमिदाम
अमीमिदामहि
अमेदिष्महि / अमेदयिष्महि
अमेदयिष्याम
अमेदयिष्यामहि
अमेदिष्यामहि / अमेदयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
मेदयाञ्चकार / मेदयांचकार / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूवे / मेदयांबभूवे / मेदयामाहे
मेदिता / मेदयिता
मेदिष्यते / मेदयिष्यते
मेदयतात् / मेदयताद् / मेदयतु
अमेदयत् / अमेदयद्
मेद्यात् / मेद्याद्
मेदिषीष्ट / मेदयिषीष्ट
अमीमिदत् / अमीमिदद्
अमेदयिष्यत् / अमेदयिष्यद्
अमेदिष्यत / अमेदयिष्यत
प्रथमा  द्विवचनम्
मेदयाञ्चक्रतुः / मेदयांचक्रतुः / मेदयाम्बभूवतुः / मेदयांबभूवतुः / मेदयामासतुः
मेदयाञ्चक्राते / मेदयांचक्राते / मेदयाम्बभूवतुः / मेदयांबभूवतुः / मेदयामासतुः
मेदयाञ्चक्राते / मेदयांचक्राते / मेदयाम्बभूवाते / मेदयांबभूवाते / मेदयामासाते
मेदितारौ / मेदयितारौ
मेदिष्येते / मेदयिष्येते
मेदिषीयास्ताम् / मेदयिषीयास्ताम्
अमेदिषाताम् / अमेदयिषाताम्
अमेदयिष्यताम्
अमेदयिष्येताम्
अमेदिष्येताम् / अमेदयिष्येताम्
प्रथमा  बहुवचनम्
मेदयाञ्चक्रुः / मेदयांचक्रुः / मेदयाम्बभूवुः / मेदयांबभूवुः / मेदयामासुः
मेदयाञ्चक्रिरे / मेदयांचक्रिरे / मेदयाम्बभूवुः / मेदयांबभूवुः / मेदयामासुः
मेदयाञ्चक्रिरे / मेदयांचक्रिरे / मेदयाम्बभूविरे / मेदयांबभूविरे / मेदयामासिरे
मेदितारः / मेदयितारः
मेदिष्यन्ते / मेदयिष्यन्ते
मेदिषीरन् / मेदयिषीरन्
अमेदिषत / अमेदयिषत
अमेदिष्यन्त / अमेदयिष्यन्त
मध्यम पुरुषः  एकवचनम्
मेदयाञ्चकर्थ / मेदयांचकर्थ / मेदयाम्बभूविथ / मेदयांबभूविथ / मेदयामासिथ
मेदयाञ्चकृषे / मेदयांचकृषे / मेदयाम्बभूविथ / मेदयांबभूविथ / मेदयामासिथ
मेदयाञ्चकृषे / मेदयांचकृषे / मेदयाम्बभूविषे / मेदयांबभूविषे / मेदयामासिषे
मेदितासे / मेदयितासे
मेदिष्यसे / मेदयिष्यसे
मेदयतात् / मेदयताद् / मेदय
मेदिषीष्ठाः / मेदयिषीष्ठाः
अमेदिष्ठाः / अमेदयिष्ठाः
अमेदिष्यथाः / अमेदयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
मेदयाञ्चक्रथुः / मेदयांचक्रथुः / मेदयाम्बभूवथुः / मेदयांबभूवथुः / मेदयामासथुः
मेदयाञ्चक्राथे / मेदयांचक्राथे / मेदयाम्बभूवथुः / मेदयांबभूवथुः / मेदयामासथुः
मेदयाञ्चक्राथे / मेदयांचक्राथे / मेदयाम्बभूवाथे / मेदयांबभूवाथे / मेदयामासाथे
मेदितासाथे / मेदयितासाथे
मेदिष्येथे / मेदयिष्येथे
मेदिषीयास्थाम् / मेदयिषीयास्थाम्
अमेदिषाथाम् / अमेदयिषाथाम्
अमेदयिष्येथाम्
अमेदिष्येथाम् / अमेदयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
मेदयाञ्चक्र / मेदयांचक्र / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चकृढ्वे / मेदयांचकृढ्वे / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चकृढ्वे / मेदयांचकृढ्वे / मेदयाम्बभूविध्वे / मेदयांबभूविध्वे / मेदयाम्बभूविढ्वे / मेदयांबभूविढ्वे / मेदयामासिध्वे
मेदिताध्वे / मेदयिताध्वे
मेदिष्यध्वे / मेदयिष्यध्वे
मेदयिषीढ्वम् / मेदयिषीध्वम्
मेदिषीध्वम् / मेदयिषीढ्वम् / मेदयिषीध्वम्
अमेदिढ्वम् / अमेदयिढ्वम् / अमेदयिध्वम्
अमेदयिष्यध्वम्
अमेदिष्यध्वम् / अमेदयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
मेदयाञ्चकर / मेदयांचकर / मेदयाञ्चकार / मेदयांचकार / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूव / मेदयांबभूव / मेदयामास
मेदयाञ्चक्रे / मेदयांचक्रे / मेदयाम्बभूवे / मेदयांबभूवे / मेदयामाहे
मेदिताहे / मेदयिताहे
मेदिष्ये / मेदयिष्ये
अमेदिषि / अमेदयिषि
अमेदिष्ये / अमेदयिष्ये
उत्तम पुरुषः  द्विवचनम्
मेदयाञ्चकृव / मेदयांचकृव / मेदयाम्बभूविव / मेदयांबभूविव / मेदयामासिव
मेदयाञ्चकृवहे / मेदयांचकृवहे / मेदयाम्बभूविव / मेदयांबभूविव / मेदयामासिव
मेदयाञ्चकृवहे / मेदयांचकृवहे / मेदयाम्बभूविवहे / मेदयांबभूविवहे / मेदयामासिवहे
मेदितास्वहे / मेदयितास्वहे
मेदिष्यावहे / मेदयिष्यावहे
मेदिषीवहि / मेदयिषीवहि
अमेदिष्वहि / अमेदयिष्वहि
अमेदयिष्यावहि
अमेदिष्यावहि / अमेदयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
मेदयाञ्चकृम / मेदयांचकृम / मेदयाम्बभूविम / मेदयांबभूविम / मेदयामासिम
मेदयाञ्चकृमहे / मेदयांचकृमहे / मेदयाम्बभूविम / मेदयांबभूविम / मेदयामासिम
मेदयाञ्चकृमहे / मेदयांचकृमहे / मेदयाम्बभूविमहे / मेदयांबभूविमहे / मेदयामासिमहे
मेदितास्महे / मेदयितास्महे
मेदिष्यामहे / मेदयिष्यामहे
मेदिषीमहि / मेदयिषीमहि
अमेदिष्महि / अमेदयिष्महि
अमेदयिष्यामहि
अमेदिष्यामहि / अमेदयिष्यामहि