मा - माङ् - माने दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मायते
मीयते
ममे
ममे
माता
मायिता / माता
मास्यते
मायिष्यते / मास्यते
मायताम्
मीयताम्
अमायत
अमीयत
मायेत
मीयेत
मासीष्ट
मायिषीष्ट / मासीष्ट
अमास्त
अमायि
अमास्यत
अमायिष्यत / अमास्यत
प्रथम  द्विवचनम्
मायेते
मीयेते
ममाते
ममाते
मातारौ
मायितारौ / मातारौ
मास्येते
मायिष्येते / मास्येते
मायेताम्
मीयेताम्
अमायेताम्
अमीयेताम्
मायेयाताम्
मीयेयाताम्
मासीयास्ताम्
मायिषीयास्ताम् / मासीयास्ताम्
अमासाताम्
अमायिषाताम् / अमासाताम्
अमास्येताम्
अमायिष्येताम् / अमास्येताम्
प्रथम  बहुवचनम्
मायन्ते
मीयन्ते
ममिरे
ममिरे
मातारः
मायितारः / मातारः
मास्यन्ते
मायिष्यन्ते / मास्यन्ते
मायन्ताम्
मीयन्ताम्
अमायन्त
अमीयन्त
मायेरन्
मीयेरन्
मासीरन्
मायिषीरन् / मासीरन्
अमासत
अमायिषत / अमासत
अमास्यन्त
अमायिष्यन्त / अमास्यन्त
मध्यम  एकवचनम्
मायसे
मीयसे
ममिषे
ममिषे
मातासे
मायितासे / मातासे
मास्यसे
मायिष्यसे / मास्यसे
मायस्व
मीयस्व
अमायथाः
अमीयथाः
मायेथाः
मीयेथाः
मासीष्ठाः
मायिषीष्ठाः / मासीष्ठाः
अमास्थाः
अमायिष्ठाः / अमास्थाः
अमास्यथाः
अमायिष्यथाः / अमास्यथाः
मध्यम  द्विवचनम्
मायेथे
मीयेथे
ममाथे
ममाथे
मातासाथे
मायितासाथे / मातासाथे
मास्येथे
मायिष्येथे / मास्येथे
मायेथाम्
मीयेथाम्
अमायेथाम्
अमीयेथाम्
मायेयाथाम्
मीयेयाथाम्
मासीयास्थाम्
मायिषीयास्थाम् / मासीयास्थाम्
अमासाथाम्
अमायिषाथाम् / अमासाथाम्
अमास्येथाम्
अमायिष्येथाम् / अमास्येथाम्
मध्यम  बहुवचनम्
मायध्वे
मीयध्वे
ममिध्वे
ममिध्वे
माताध्वे
मायिताध्वे / माताध्वे
मास्यध्वे
मायिष्यध्वे / मास्यध्वे
मायध्वम्
मीयध्वम्
अमायध्वम्
अमीयध्वम्
मायेध्वम्
मीयेध्वम्
मासीध्वम्
मायिषीढ्वम् / मायिषीध्वम् / मासीध्वम्
अमाध्वम्
अमायिढ्वम् / अमायिध्वम् / अमाध्वम्
अमास्यध्वम्
अमायिष्यध्वम् / अमास्यध्वम्
उत्तम  एकवचनम्
माये
मीये
ममे
ममे
माताहे
मायिताहे / माताहे
मास्ये
मायिष्ये / मास्ये
मायै
मीयै
अमाये
अमीये
मायेय
मीयेय
मासीय
मायिषीय / मासीय
अमासि
अमायिषि / अमासि
अमास्ये
अमायिष्ये / अमास्ये
उत्तम  द्विवचनम्
मायावहे
मीयावहे
ममिवहे
ममिवहे
मातास्वहे
मायितास्वहे / मातास्वहे
मास्यावहे
मायिष्यावहे / मास्यावहे
मायावहै
मीयावहै
अमायावहि
अमीयावहि
मायेवहि
मीयेवहि
मासीवहि
मायिषीवहि / मासीवहि
अमास्वहि
अमायिष्वहि / अमास्वहि
अमास्यावहि
अमायिष्यावहि / अमास्यावहि
उत्तम  बहुवचनम्
मायामहे
मीयामहे
ममिमहे
ममिमहे
मातास्महे
मायितास्महे / मातास्महे
मास्यामहे
मायिष्यामहे / मास्यामहे
मायामहै
मीयामहै
अमायामहि
अमीयामहि
मायेमहि
मीयेमहि
मासीमहि
मायिषीमहि / मासीमहि
अमास्महि
अमायिष्महि / अमास्महि
अमास्यामहि
अमायिष्यामहि / अमास्यामहि
प्रथम पुरुषः  एकवचनम्
मायिष्यते / मास्यते
मायिषीष्ट / मासीष्ट
अमायिष्यत / अमास्यत
प्रथमा  द्विवचनम्
मायितारौ / मातारौ
मायिष्येते / मास्येते
मायिषीयास्ताम् / मासीयास्ताम्
अमायिषाताम् / अमासाताम्
अमायिष्येताम् / अमास्येताम्
प्रथमा  बहुवचनम्
मायितारः / मातारः
मायिष्यन्ते / मास्यन्ते
मायिषीरन् / मासीरन्
अमायिषत / अमासत
अमायिष्यन्त / अमास्यन्त
मध्यम पुरुषः  एकवचनम्
मायितासे / मातासे
मायिष्यसे / मास्यसे
मायिषीष्ठाः / मासीष्ठाः
अमायिष्ठाः / अमास्थाः
अमायिष्यथाः / अमास्यथाः
मध्यम पुरुषः  द्विवचनम्
मायितासाथे / मातासाथे
मायिष्येथे / मास्येथे
मायिषीयास्थाम् / मासीयास्थाम्
अमायिषाथाम् / अमासाथाम्
अमायिष्येथाम् / अमास्येथाम्
मध्यम पुरुषः  बहुवचनम्
मायिताध्वे / माताध्वे
मायिष्यध्वे / मास्यध्वे
मायिषीढ्वम् / मायिषीध्वम् / मासीध्वम्
अमायिढ्वम् / अमायिध्वम् / अमाध्वम्
अमायिष्यध्वम् / अमास्यध्वम्
उत्तम पुरुषः  एकवचनम्
मायिताहे / माताहे
मायिष्ये / मास्ये
अमायिषि / अमासि
अमायिष्ये / अमास्ये
उत्तम पुरुषः  द्विवचनम्
मायितास्वहे / मातास्वहे
मायिष्यावहे / मास्यावहे
मायिषीवहि / मासीवहि
अमायिष्वहि / अमास्वहि
अमायिष्यावहि / अमास्यावहि
उत्तम पुरुषः  बहुवचनम्
मायितास्महे / मातास्महे
मायिष्यामहे / मास्यामहे
मायिषीमहि / मासीमहि
अमायिष्महि / अमास्महि
अमायिष्यामहि / अमास्यामहि