मन् - मनुँ - अवबोधने तनादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मनुते
मन्यते
मेने
मेने
मनिता
मनिता
मनिष्यते
मनिष्यते
मनुताम्
मन्यताम्
अमनुत
अमन्यत
मन्वीत
मन्येत
मनिषीष्ट
मनिषीष्ट
अमत / अमनिष्ट
अमानि
अमनिष्यत
अमनिष्यत
प्रथम  द्विवचनम्
मन्वाते
मन्येते
मेनाते
मेनाते
मनितारौ
मनितारौ
मनिष्येते
मनिष्येते
मन्वाताम्
मन्येताम्
अमन्वाताम्
अमन्येताम्
मन्वीयाताम्
मन्येयाताम्
मनिषीयास्ताम्
मनिषीयास्ताम्
अमनिषाताम्
अमनिषाताम्
अमनिष्येताम्
अमनिष्येताम्
प्रथम  बहुवचनम्
मन्वते
मन्यन्ते
मेनिरे
मेनिरे
मनितारः
मनितारः
मनिष्यन्ते
मनिष्यन्ते
मन्वताम्
मन्यन्ताम्
अमन्वत
अमन्यन्त
मन्वीरन्
मन्येरन्
मनिषीरन्
मनिषीरन्
अमनिषत
अमनिषत
अमनिष्यन्त
अमनिष्यन्त
मध्यम  एकवचनम्
मनुषे
मन्यसे
मेनिषे
मेनिषे
मनितासे
मनितासे
मनिष्यसे
मनिष्यसे
मनुष्व
मन्यस्व
अमनुथाः
अमन्यथाः
मन्वीथाः
मन्येथाः
मनिषीष्ठाः
मनिषीष्ठाः
अमथाः / अमनिष्ठाः
अमथाः / अमनिष्ठाः
अमनिष्यथाः
अमनिष्यथाः
मध्यम  द्विवचनम्
मन्वाथे
मन्येथे
मेनाथे
मेनाथे
मनितासाथे
मनितासाथे
मनिष्येथे
मनिष्येथे
मन्वाथाम्
मन्येथाम्
अमन्वाथाम्
अमन्येथाम्
मन्वीयाथाम्
मन्येयाथाम्
मनिषीयास्थाम्
मनिषीयास्थाम्
अमनिषाथाम्
अमनिषाथाम्
अमनिष्येथाम्
अमनिष्येथाम्
मध्यम  बहुवचनम्
मनुध्वे
मन्यध्वे
मेनिध्वे
मेनिध्वे
मनिताध्वे
मनिताध्वे
मनिष्यध्वे
मनिष्यध्वे
मनुध्वम्
मन्यध्वम्
अमनुध्वम्
अमन्यध्वम्
मन्वीध्वम्
मन्येध्वम्
मनिषीध्वम्
मनिषीध्वम्
अमनिढ्वम्
अमनिढ्वम्
अमनिष्यध्वम्
अमनिष्यध्वम्
उत्तम  एकवचनम्
मन्वे
मन्ये
मेने
मेने
मनिताहे
मनिताहे
मनिष्ये
मनिष्ये
मनवै
मन्यै
अमन्वि
अमन्ये
मन्वीय
मन्येय
मनिषीय
मनिषीय
अमनिषि
अमनिषि
अमनिष्ये
अमनिष्ये
उत्तम  द्विवचनम्
मन्वहे / मनुवहे
मन्यावहे
मेनिवहे
मेनिवहे
मनितास्वहे
मनितास्वहे
मनिष्यावहे
मनिष्यावहे
मनवावहै
मन्यावहै
अमन्वहि / अमनुवहि
अमन्यावहि
मन्वीवहि
मन्येवहि
मनिषीवहि
मनिषीवहि
अमनिष्वहि
अमनिष्वहि
अमनिष्यावहि
अमनिष्यावहि
उत्तम  बहुवचनम्
मन्महे / मनुमहे
मन्यामहे
मेनिमहे
मेनिमहे
मनितास्महे
मनितास्महे
मनिष्यामहे
मनिष्यामहे
मनवामहै
मन्यामहै
अमन्महि / अमनुमहि
अमन्यामहि
मन्वीमहि
मन्येमहि
मनिषीमहि
मनिषीमहि
अमनिष्महि
अमनिष्महि
अमनिष्यामहि
अमनिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अमथाः / अमनिष्ठाः
अमथाः / अमनिष्ठाः
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
मन्वहे / मनुवहे
अमन्वहि / अमनुवहि
उत्तम पुरुषः  बहुवचनम्
मन्महे / मनुमहे
अमन्महि / अमनुमहि