मन्द् - मदिँ - स्तुतिमोदमदस्वप्नकान्तिगतिषु भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अमन्दत
अमन्द्यत
अमन्दयत् / अमन्दयद्
अमन्दयत
अमन्द्यत
अमिमन्दिषत
अमिमन्दिष्यत
अमामन्द्यत
अमामन्द्यत
अमामन्दीत् / अमामन्दीद् / अमामन्
अमामद्यत
प्रथम  द्विवचनम्
अमन्देताम्
अमन्द्येताम्
अमन्दयताम्
अमन्दयेताम्
अमन्द्येताम्
अमिमन्दिषेताम्
अमिमन्दिष्येताम्
अमामन्द्येताम्
अमामन्द्येताम्
अमामत्ताम्
अमामद्येताम्
प्रथम  बहुवचनम्
अमन्दन्त
अमन्द्यन्त
अमन्दयन्
अमन्दयन्त
अमन्द्यन्त
अमिमन्दिषन्त
अमिमन्दिष्यन्त
अमामन्द्यन्त
अमामन्द्यन्त
अमामदुः
अमामद्यन्त
मध्यम  एकवचनम्
अमन्दथाः
अमन्द्यथाः
अमन्दयः
अमन्दयथाः
अमन्द्यथाः
अमिमन्दिषथाः
अमिमन्दिष्यथाः
अमामन्द्यथाः
अमामन्द्यथाः
अमामन्दीः / अमामन्
अमामद्यथाः
मध्यम  द्विवचनम्
अमन्देथाम्
अमन्द्येथाम्
अमन्दयतम्
अमन्दयेथाम्
अमन्द्येथाम्
अमिमन्दिषेथाम्
अमिमन्दिष्येथाम्
अमामन्द्येथाम्
अमामन्द्येथाम्
अमामत्तम्
अमामद्येथाम्
मध्यम  बहुवचनम्
अमन्दध्वम्
अमन्द्यध्वम्
अमन्दयत
अमन्दयध्वम्
अमन्द्यध्वम्
अमिमन्दिषध्वम्
अमिमन्दिष्यध्वम्
अमामन्द्यध्वम्
अमामन्द्यध्वम्
अमामत्त
अमामद्यध्वम्
उत्तम  एकवचनम्
अमन्दे
अमन्द्ये
अमन्दयम्
अमन्दये
अमन्द्ये
अमिमन्दिषे
अमिमन्दिष्ये
अमामन्द्ये
अमामन्द्ये
अमामन्दम्
अमामद्ये
उत्तम  द्विवचनम्
अमन्दावहि
अमन्द्यावहि
अमन्दयाव
अमन्दयावहि
अमन्द्यावहि
अमिमन्दिषावहि
अमिमन्दिष्यावहि
अमामन्द्यावहि
अमामन्द्यावहि
अमामद्व
अमामद्यावहि
उत्तम  बहुवचनम्
अमन्दामहि
अमन्द्यामहि
अमन्दयाम
अमन्दयामहि
अमन्द्यामहि
अमिमन्दिषामहि
अमिमन्दिष्यामहि
अमामन्द्यामहि
अमामन्द्यामहि
अमामद्म
अमामद्यामहि
प्रथम पुरुषः  एकवचनम्
अमन्दयत् / अमन्दयद्
अमामन्दीत् / अमामन्दीद् / अमामन्
प्रथमा  द्विवचनम्
अमिमन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अमिमन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमिमन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्