मन्थ् - मन्थँ - विलोडने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लट् लकारः


 
प्रथम  एकवचनम्
मन्थति
मथ्यते
मन्थयति
मन्थयते
मन्थ्यते
मिमन्थिषति
मिमन्थिष्यते
मामथ्यते
मामथ्यते
मामन्थीति / मामन्ति / मामन्त्ति
मामथ्यते
प्रथम  द्विवचनम्
मन्थतः
मथ्येते
मन्थयतः
मन्थयेते
मन्थ्येते
मिमन्थिषतः
मिमन्थिष्येते
मामथ्येते
मामथ्येते
मामत्तः
मामथ्येते
प्रथम  बहुवचनम्
मन्थन्ति
मथ्यन्ते
मन्थयन्ति
मन्थयन्ते
मन्थ्यन्ते
मिमन्थिषन्ति
मिमन्थिष्यन्ते
मामथ्यन्ते
मामथ्यन्ते
मामथति
मामथ्यन्ते
मध्यम  एकवचनम्
मन्थसि
मथ्यसे
मन्थयसि
मन्थयसे
मन्थ्यसे
मिमन्थिषसि
मिमन्थिष्यसे
मामथ्यसे
मामथ्यसे
मामन्थीषि / मामन्त्सि
मामथ्यसे
मध्यम  द्विवचनम्
मन्थथः
मथ्येथे
मन्थयथः
मन्थयेथे
मन्थ्येथे
मिमन्थिषथः
मिमन्थिष्येथे
मामथ्येथे
मामथ्येथे
मामत्थः
मामथ्येथे
मध्यम  बहुवचनम्
मन्थथ
मथ्यध्वे
मन्थयथ
मन्थयध्वे
मन्थ्यध्वे
मिमन्थिषथ
मिमन्थिष्यध्वे
मामथ्यध्वे
मामथ्यध्वे
मामत्थ
मामथ्यध्वे
उत्तम  एकवचनम्
मन्थामि
मथ्ये
मन्थयामि
मन्थये
मन्थ्ये
मिमन्थिषामि
मिमन्थिष्ये
मामथ्ये
मामथ्ये
मामन्थीमि / मामन्थ्मि
मामथ्ये
उत्तम  द्विवचनम्
मन्थावः
मथ्यावहे
मन्थयावः
मन्थयावहे
मन्थ्यावहे
मिमन्थिषावः
मिमन्थिष्यावहे
मामथ्यावहे
मामथ्यावहे
मामथ्वः
मामथ्यावहे
उत्तम  बहुवचनम्
मन्थामः
मथ्यामहे
मन्थयामः
मन्थयामहे
मन्थ्यामहे
मिमन्थिषामः
मिमन्थिष्यामहे
मामथ्यामहे
मामथ्यामहे
मामथ्मः
मामथ्यामहे
प्रथम पुरुषः  एकवचनम्
मामन्थीति / मामन्ति / मामन्त्ति
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मामन्थीषि / मामन्त्सि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
मामन्थीमि / मामन्थ्मि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्