मन्थ् - मथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
मन्थति
ममन्थ
मन्थिता
मन्थिष्यति
मन्थतात् / मन्थताद् / मन्थतु
अमन्थत् / अमन्थद्
मन्थेत् / मन्थेद्
मन्थ्यात् / मन्थ्याद्
अमन्थीत् / अमन्थीद्
अमन्थिष्यत् / अमन्थिष्यद्
प्रथम  द्विवचनम्
मन्थतः
ममन्थतुः
मन्थितारौ
मन्थिष्यतः
मन्थताम्
अमन्थताम्
मन्थेताम्
मन्थ्यास्ताम्
अमन्थिष्टाम्
अमन्थिष्यताम्
प्रथम  बहुवचनम्
मन्थन्ति
ममन्थुः
मन्थितारः
मन्थिष्यन्ति
मन्थन्तु
अमन्थन्
मन्थेयुः
मन्थ्यासुः
अमन्थिषुः
अमन्थिष्यन्
मध्यम  एकवचनम्
मन्थसि
ममन्थिथ
मन्थितासि
मन्थिष्यसि
मन्थतात् / मन्थताद् / मन्थ
अमन्थः
मन्थेः
मन्थ्याः
अमन्थीः
अमन्थिष्यः
मध्यम  द्विवचनम्
मन्थथः
ममन्थथुः
मन्थितास्थः
मन्थिष्यथः
मन्थतम्
अमन्थतम्
मन्थेतम्
मन्थ्यास्तम्
अमन्थिष्टम्
अमन्थिष्यतम्
मध्यम  बहुवचनम्
मन्थथ
ममन्थ
मन्थितास्थ
मन्थिष्यथ
मन्थत
अमन्थत
मन्थेत
मन्थ्यास्त
अमन्थिष्ट
अमन्थिष्यत
उत्तम  एकवचनम्
मन्थामि
ममन्थ
मन्थितास्मि
मन्थिष्यामि
मन्थानि
अमन्थम्
मन्थेयम्
मन्थ्यासम्
अमन्थिषम्
अमन्थिष्यम्
उत्तम  द्विवचनम्
मन्थावः
ममन्थिव
मन्थितास्वः
मन्थिष्यावः
मन्थाव
अमन्थाव
मन्थेव
मन्थ्यास्व
अमन्थिष्व
अमन्थिष्याव
उत्तम  बहुवचनम्
मन्थामः
ममन्थिम
मन्थितास्मः
मन्थिष्यामः
मन्थाम
अमन्थाम
मन्थेम
मन्थ्यास्म
अमन्थिष्म
अमन्थिष्याम
प्रथम पुरुषः  एकवचनम्
मन्थतात् / मन्थताद् / मन्थतु
अमन्थत् / अमन्थद्
मन्थ्यात् / मन्थ्याद्
अमन्थीत् / अमन्थीद्
अमन्थिष्यत् / अमन्थिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मन्थतात् / मन्थताद् / मन्थ
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्