मन्थ् - मथिँ हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
मन्थति
पर्थयति
प्रथम पुरुषः  द्विवचनम्
मन्थतः
पर्थयतः
प्रथम पुरुषः  बहुवचनम्
मन्थन्ति
पर्थयन्ति
मध्यम पुरुषः  एकवचनम्
मन्थसि
पर्थयसि
मध्यम पुरुषः  द्विवचनम्
मन्थथः
पर्थयथः
मध्यम पुरुषः  बहुवचनम्
मन्थथ
पर्थयथ
उत्तम पुरुषः  एकवचनम्
मन्थामि
पर्थयामि
उत्तम पुरुषः  द्विवचनम्
मन्थावः
पर्थयावः
उत्तम पुरुषः  बहुवचनम्
मन्थामः
पर्थयामः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
पर्थयन्ति
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्