मठ् - मठँ - मदनिवासयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मठति
मठ्यते
ममाठ
मेठे
मठिता
मठिता
मठिष्यति
मठिष्यते
मठतात् / मठताद् / मठतु
मठ्यताम्
अमठत् / अमठद्
अमठ्यत
मठेत् / मठेद्
मठ्येत
मठ्यात् / मठ्याद्
मठिषीष्ट
अमाठीत् / अमाठीद् / अमठीत् / अमठीद्
अमाठि
अमठिष्यत् / अमठिष्यद्
अमठिष्यत
प्रथम  द्विवचनम्
मठतः
मठ्येते
मेठतुः
मेठाते
मठितारौ
मठितारौ
मठिष्यतः
मठिष्येते
मठताम्
मठ्येताम्
अमठताम्
अमठ्येताम्
मठेताम्
मठ्येयाताम्
मठ्यास्ताम्
मठिषीयास्ताम्
अमाठिष्टाम् / अमठिष्टाम्
अमठिषाताम्
अमठिष्यताम्
अमठिष्येताम्
प्रथम  बहुवचनम्
मठन्ति
मठ्यन्ते
मेठुः
मेठिरे
मठितारः
मठितारः
मठिष्यन्ति
मठिष्यन्ते
मठन्तु
मठ्यन्ताम्
अमठन्
अमठ्यन्त
मठेयुः
मठ्येरन्
मठ्यासुः
मठिषीरन्
अमाठिषुः / अमठिषुः
अमठिषत
अमठिष्यन्
अमठिष्यन्त
मध्यम  एकवचनम्
मठसि
मठ्यसे
मेठिथ
मेठिषे
मठितासि
मठितासे
मठिष्यसि
मठिष्यसे
मठतात् / मठताद् / मठ
मठ्यस्व
अमठः
अमठ्यथाः
मठेः
मठ्येथाः
मठ्याः
मठिषीष्ठाः
अमाठीः / अमठीः
अमठिष्ठाः
अमठिष्यः
अमठिष्यथाः
मध्यम  द्विवचनम्
मठथः
मठ्येथे
मेठथुः
मेठाथे
मठितास्थः
मठितासाथे
मठिष्यथः
मठिष्येथे
मठतम्
मठ्येथाम्
अमठतम्
अमठ्येथाम्
मठेतम्
मठ्येयाथाम्
मठ्यास्तम्
मठिषीयास्थाम्
अमाठिष्टम् / अमठिष्टम्
अमठिषाथाम्
अमठिष्यतम्
अमठिष्येथाम्
मध्यम  बहुवचनम्
मठथ
मठ्यध्वे
मेठ
मेठिध्वे
मठितास्थ
मठिताध्वे
मठिष्यथ
मठिष्यध्वे
मठत
मठ्यध्वम्
अमठत
अमठ्यध्वम्
मठेत
मठ्येध्वम्
मठ्यास्त
मठिषीध्वम्
अमाठिष्ट / अमठिष्ट
अमठिढ्वम्
अमठिष्यत
अमठिष्यध्वम्
उत्तम  एकवचनम्
मठामि
मठ्ये
ममठ / ममाठ
मेठे
मठितास्मि
मठिताहे
मठिष्यामि
मठिष्ये
मठानि
मठ्यै
अमठम्
अमठ्ये
मठेयम्
मठ्येय
मठ्यासम्
मठिषीय
अमाठिषम् / अमठिषम्
अमठिषि
अमठिष्यम्
अमठिष्ये
उत्तम  द्विवचनम्
मठावः
मठ्यावहे
मेठिव
मेठिवहे
मठितास्वः
मठितास्वहे
मठिष्यावः
मठिष्यावहे
मठाव
मठ्यावहै
अमठाव
अमठ्यावहि
मठेव
मठ्येवहि
मठ्यास्व
मठिषीवहि
अमाठिष्व / अमठिष्व
अमठिष्वहि
अमठिष्याव
अमठिष्यावहि
उत्तम  बहुवचनम्
मठामः
मठ्यामहे
मेठिम
मेठिमहे
मठितास्मः
मठितास्महे
मठिष्यामः
मठिष्यामहे
मठाम
मठ्यामहै
अमठाम
अमठ्यामहि
मठेम
मठ्येमहि
मठ्यास्म
मठिषीमहि
अमाठिष्म / अमठिष्म
अमठिष्महि
अमठिष्याम
अमठिष्यामहि
प्रथम पुरुषः  एकवचनम्
मठतात् / मठताद् / मठतु
अमाठीत् / अमाठीद् / अमठीत् / अमठीद्
अमठिष्यत् / अमठिष्यद्
प्रथमा  द्विवचनम्
अमाठिष्टाम् / अमठिष्टाम्
प्रथमा  बहुवचनम्
अमाठिषुः / अमठिषुः
मध्यम पुरुषः  एकवचनम्
मठतात् / मठताद् / मठ
मध्यम पुरुषः  द्विवचनम्
अमाठिष्टम् / अमठिष्टम्
मध्यम पुरुषः  बहुवचनम्
अमाठिष्ट / अमठिष्ट
उत्तम पुरुषः  एकवचनम्
अमाठिषम् / अमठिषम्
उत्तम पुरुषः  द्विवचनम्
अमाठिष्व / अमठिष्व
उत्तम पुरुषः  बहुवचनम्
अमाठिष्म / अमठिष्म