मञ्च् - मचिँ धारणोच्छ्रायपूजनेषु भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अमञ्चिष्यत
अपक्ष्यत
प्रथम पुरुषः  द्विवचनम्
अमञ्चिष्येताम्
अपक्ष्येताम्
प्रथम पुरुषः  बहुवचनम्
अमञ्चिष्यन्त
अपक्ष्यन्त
मध्यम पुरुषः  एकवचनम्
अमञ्चिष्यथाः
अपक्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
अमञ्चिष्येथाम्
अपक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमञ्चिष्यध्वम्
अपक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अमञ्चिष्ये
अपक्ष्ये
उत्तम पुरुषः  द्विवचनम्
अमञ्चिष्यावहि
अपक्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
अमञ्चिष्यामहि
अपक्ष्यामहि
प्रथम पुरुषः  एकवचनम्
अपक्ष्यत
प्रथम पुरुषः  द्विवचनम्
अपक्ष्येताम्
प्रथम पुरुषः  बहुवचनम्
अपक्ष्यन्त
मध्यम पुरुषः  एकवचनम्
अपक्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
अपक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अपक्ष्ये
उत्तम पुरुषः  द्विवचनम्
अपक्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
अपक्ष्यामहि