मच् - मचँ - कल्कने कथन इत्यन्ये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अमचत
अमच्यत
अमाचयत् / अमाचयद्
अमाचयत
अमाच्यत
अमिमचिषत
अमिमचिष्यत
अमामच्यत
अमामच्यत
अमामचीत् / अमामचीद् / अमामक् / अमामग्
अमामच्यत
प्रथम  द्विवचनम्
अमचेताम्
अमच्येताम्
अमाचयताम्
अमाचयेताम्
अमाच्येताम्
अमिमचिषेताम्
अमिमचिष्येताम्
अमामच्येताम्
अमामच्येताम्
अमामक्ताम्
अमामच्येताम्
प्रथम  बहुवचनम्
अमचन्त
अमच्यन्त
अमाचयन्
अमाचयन्त
अमाच्यन्त
अमिमचिषन्त
अमिमचिष्यन्त
अमामच्यन्त
अमामच्यन्त
अमामचुः
अमामच्यन्त
मध्यम  एकवचनम्
अमचथाः
अमच्यथाः
अमाचयः
अमाचयथाः
अमाच्यथाः
अमिमचिषथाः
अमिमचिष्यथाः
अमामच्यथाः
अमामच्यथाः
अमामचीः / अमामक् / अमामग्
अमामच्यथाः
मध्यम  द्विवचनम्
अमचेथाम्
अमच्येथाम्
अमाचयतम्
अमाचयेथाम्
अमाच्येथाम्
अमिमचिषेथाम्
अमिमचिष्येथाम्
अमामच्येथाम्
अमामच्येथाम्
अमामक्तम्
अमामच्येथाम्
मध्यम  बहुवचनम्
अमचध्वम्
अमच्यध्वम्
अमाचयत
अमाचयध्वम्
अमाच्यध्वम्
अमिमचिषध्वम्
अमिमचिष्यध्वम्
अमामच्यध्वम्
अमामच्यध्वम्
अमामक्त
अमामच्यध्वम्
उत्तम  एकवचनम्
अमचे
अमच्ये
अमाचयम्
अमाचये
अमाच्ये
अमिमचिषे
अमिमचिष्ये
अमामच्ये
अमामच्ये
अमामचम्
अमामच्ये
उत्तम  द्विवचनम्
अमचावहि
अमच्यावहि
अमाचयाव
अमाचयावहि
अमाच्यावहि
अमिमचिषावहि
अमिमचिष्यावहि
अमामच्यावहि
अमामच्यावहि
अमामच्व
अमामच्यावहि
उत्तम  बहुवचनम्
अमचामहि
अमच्यामहि
अमाचयाम
अमाचयामहि
अमाच्यामहि
अमिमचिषामहि
अमिमचिष्यामहि
अमामच्यामहि
अमामच्यामहि
अमामच्म
अमामच्यामहि
प्रथम पुरुषः  एकवचनम्
अमाचयत् / अमाचयद्
अमामचीत् / अमामचीद् / अमामक् / अमामग्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अमामचीः / अमामक् / अमामग्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्