मङ्घ् - मघिँ - मण्डने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
मङ्घेत् / मङ्घेद्
मङ्घ्येत
मङ्घयेत् / मङ्घयेद्
मङ्घयेत
मङ्घ्येत
मिमङ्घिषेत् / मिमङ्घिषेद्
मिमङ्घिष्येत
मामङ्घ्येत
मामङ्घ्येत
मामङ्घ्यात् / मामङ्घ्याद्
मामङ्घ्येत
प्रथम  द्विवचनम्
मङ्घेताम्
मङ्घ्येयाताम्
मङ्घयेताम्
मङ्घयेयाताम्
मङ्घ्येयाताम्
मिमङ्घिषेताम्
मिमङ्घिष्येयाताम्
मामङ्घ्येयाताम्
मामङ्घ्येयाताम्
मामङ्घ्याताम्
मामङ्घ्येयाताम्
प्रथम  बहुवचनम्
मङ्घेयुः
मङ्घ्येरन्
मङ्घयेयुः
मङ्घयेरन्
मङ्घ्येरन्
मिमङ्घिषेयुः
मिमङ्घिष्येरन्
मामङ्घ्येरन्
मामङ्घ्येरन्
मामङ्घ्युः
मामङ्घ्येरन्
मध्यम  एकवचनम्
मङ्घेः
मङ्घ्येथाः
मङ्घयेः
मङ्घयेथाः
मङ्घ्येथाः
मिमङ्घिषेः
मिमङ्घिष्येथाः
मामङ्घ्येथाः
मामङ्घ्येथाः
मामङ्घ्याः
मामङ्घ्येथाः
मध्यम  द्विवचनम्
मङ्घेतम्
मङ्घ्येयाथाम्
मङ्घयेतम्
मङ्घयेयाथाम्
मङ्घ्येयाथाम्
मिमङ्घिषेतम्
मिमङ्घिष्येयाथाम्
मामङ्घ्येयाथाम्
मामङ्घ्येयाथाम्
मामङ्घ्यातम्
मामङ्घ्येयाथाम्
मध्यम  बहुवचनम्
मङ्घेत
मङ्घ्येध्वम्
मङ्घयेत
मङ्घयेध्वम्
मङ्घ्येध्वम्
मिमङ्घिषेत
मिमङ्घिष्येध्वम्
मामङ्घ्येध्वम्
मामङ्घ्येध्वम्
मामङ्घ्यात
मामङ्घ्येध्वम्
उत्तम  एकवचनम्
मङ्घेयम्
मङ्घ्येय
मङ्घयेयम्
मङ्घयेय
मङ्घ्येय
मिमङ्घिषेयम्
मिमङ्घिष्येय
मामङ्घ्येय
मामङ्घ्येय
मामङ्घ्याम्
मामङ्घ्येय
उत्तम  द्विवचनम्
मङ्घेव
मङ्घ्येवहि
मङ्घयेव
मङ्घयेवहि
मङ्घ्येवहि
मिमङ्घिषेव
मिमङ्घिष्येवहि
मामङ्घ्येवहि
मामङ्घ्येवहि
मामङ्घ्याव
मामङ्घ्येवहि
उत्तम  बहुवचनम्
मङ्घेम
मङ्घ्येमहि
मङ्घयेम
मङ्घयेमहि
मङ्घ्येमहि
मिमङ्घिषेम
मिमङ्घिष्येमहि
मामङ्घ्येमहि
मामङ्घ्येमहि
मामङ्घ्याम
मामङ्घ्येमहि
प्रथम पुरुषः  एकवचनम्
मिमङ्घिषेत् / मिमङ्घिषेद्
मामङ्घ्यात् / मामङ्घ्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्