मङ्घ् - मघिँ - गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अमङ्घत
अमङ्घ्यत
अमङ्घयत् / अमङ्घयद्
अमङ्घयत
अमङ्घ्यत
अमिमङ्घिषत
अमिमङ्घिष्यत
अमामङ्घ्यत
अमामङ्घ्यत
अमामङ्घीत् / अमामङ्घीद् / अमामङ्
अमामङ्घ्यत
प्रथम  द्विवचनम्
अमङ्घेताम्
अमङ्घ्येताम्
अमङ्घयताम्
अमङ्घयेताम्
अमङ्घ्येताम्
अमिमङ्घिषेताम्
अमिमङ्घिष्येताम्
अमामङ्घ्येताम्
अमामङ्घ्येताम्
अमामङ्ग्धाम्
अमामङ्घ्येताम्
प्रथम  बहुवचनम्
अमङ्घन्त
अमङ्घ्यन्त
अमङ्घयन्
अमङ्घयन्त
अमङ्घ्यन्त
अमिमङ्घिषन्त
अमिमङ्घिष्यन्त
अमामङ्घ्यन्त
अमामङ्घ्यन्त
अमामङ्घुः
अमामङ्घ्यन्त
मध्यम  एकवचनम्
अमङ्घथाः
अमङ्घ्यथाः
अमङ्घयः
अमङ्घयथाः
अमङ्घ्यथाः
अमिमङ्घिषथाः
अमिमङ्घिष्यथाः
अमामङ्घ्यथाः
अमामङ्घ्यथाः
अमामङ्घीः / अमामङ्
अमामङ्घ्यथाः
मध्यम  द्विवचनम्
अमङ्घेथाम्
अमङ्घ्येथाम्
अमङ्घयतम्
अमङ्घयेथाम्
अमङ्घ्येथाम्
अमिमङ्घिषेथाम्
अमिमङ्घिष्येथाम्
अमामङ्घ्येथाम्
अमामङ्घ्येथाम्
अमामङ्ग्धम्
अमामङ्घ्येथाम्
मध्यम  बहुवचनम्
अमङ्घध्वम्
अमङ्घ्यध्वम्
अमङ्घयत
अमङ्घयध्वम्
अमङ्घ्यध्वम्
अमिमङ्घिषध्वम्
अमिमङ्घिष्यध्वम्
अमामङ्घ्यध्वम्
अमामङ्घ्यध्वम्
अमामङ्ग्ध
अमामङ्घ्यध्वम्
उत्तम  एकवचनम्
अमङ्घे
अमङ्घ्ये
अमङ्घयम्
अमङ्घये
अमङ्घ्ये
अमिमङ्घिषे
अमिमङ्घिष्ये
अमामङ्घ्ये
अमामङ्घ्ये
अमामङ्घम्
अमामङ्घ्ये
उत्तम  द्विवचनम्
अमङ्घावहि
अमङ्घ्यावहि
अमङ्घयाव
अमङ्घयावहि
अमङ्घ्यावहि
अमिमङ्घिषावहि
अमिमङ्घिष्यावहि
अमामङ्घ्यावहि
अमामङ्घ्यावहि
अमामङ्घ्व
अमामङ्घ्यावहि
उत्तम  बहुवचनम्
अमङ्घामहि
अमङ्घ्यामहि
अमङ्घयाम
अमङ्घयामहि
अमङ्घ्यामहि
अमिमङ्घिषामहि
अमिमङ्घिष्यामहि
अमामङ्घ्यामहि
अमामङ्घ्यामहि
अमामङ्घ्म
अमामङ्घ्यामहि
प्रथम पुरुषः  एकवचनम्
अमङ्घयत् / अमङ्घयद्
अमामङ्घीत् / अमामङ्घीद् / अमामङ्
प्रथमा  द्विवचनम्
अमिमङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अमिमङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमिमङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्