मङ्घ् - मघिँ - गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
मङ्घते
ममङ्घे
मङ्घिता
मङ्घिष्यते
मङ्घताम्
अमङ्घत
मङ्घेत
मङ्घिषीष्ट
अमङ्घिष्ट
अमङ्घिष्यत
प्रथम  द्विवचनम्
मङ्घेते
ममङ्घाते
मङ्घितारौ
मङ्घिष्येते
मङ्घेताम्
अमङ्घेताम्
मङ्घेयाताम्
मङ्घिषीयास्ताम्
अमङ्घिषाताम्
अमङ्घिष्येताम्
प्रथम  बहुवचनम्
मङ्घन्ते
ममङ्घिरे
मङ्घितारः
मङ्घिष्यन्ते
मङ्घन्ताम्
अमङ्घन्त
मङ्घेरन्
मङ्घिषीरन्
अमङ्घिषत
अमङ्घिष्यन्त
मध्यम  एकवचनम्
मङ्घसे
ममङ्घिषे
मङ्घितासे
मङ्घिष्यसे
मङ्घस्व
अमङ्घथाः
मङ्घेथाः
मङ्घिषीष्ठाः
अमङ्घिष्ठाः
अमङ्घिष्यथाः
मध्यम  द्विवचनम्
मङ्घेथे
ममङ्घाथे
मङ्घितासाथे
मङ्घिष्येथे
मङ्घेथाम्
अमङ्घेथाम्
मङ्घेयाथाम्
मङ्घिषीयास्थाम्
अमङ्घिषाथाम्
अमङ्घिष्येथाम्
मध्यम  बहुवचनम्
मङ्घध्वे
ममङ्घिध्वे
मङ्घिताध्वे
मङ्घिष्यध्वे
मङ्घध्वम्
अमङ्घध्वम्
मङ्घेध्वम्
मङ्घिषीध्वम्
अमङ्घिढ्वम्
अमङ्घिष्यध्वम्
उत्तम  एकवचनम्
मङ्घे
ममङ्घे
मङ्घिताहे
मङ्घिष्ये
मङ्घै
अमङ्घे
मङ्घेय
मङ्घिषीय
अमङ्घिषि
अमङ्घिष्ये
उत्तम  द्विवचनम्
मङ्घावहे
ममङ्घिवहे
मङ्घितास्वहे
मङ्घिष्यावहे
मङ्घावहै
अमङ्घावहि
मङ्घेवहि
मङ्घिषीवहि
अमङ्घिष्वहि
अमङ्घिष्यावहि
उत्तम  बहुवचनम्
मङ्घामहे
ममङ्घिमहे
मङ्घितास्महे
मङ्घिष्यामहे
मङ्घामहै
अमङ्घामहि
मङ्घेमहि
मङ्घिषीमहि
अमङ्घिष्महि
अमङ्घिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अमङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अमङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्