मङ्क् - मकिँ - मण्डने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
मङ्केत
मङ्क्येत
मङ्कयेत् / मङ्कयेद्
मङ्कयेत
मङ्क्येत
मिमङ्किषेत
मिमङ्किष्येत
मामङ्क्येत
मामङ्क्येत
मामङ्क्यात् / मामङ्क्याद्
मामङ्क्येत
प्रथम  द्विवचनम्
मङ्केयाताम्
मङ्क्येयाताम्
मङ्कयेताम्
मङ्कयेयाताम्
मङ्क्येयाताम्
मिमङ्किषेयाताम्
मिमङ्किष्येयाताम्
मामङ्क्येयाताम्
मामङ्क्येयाताम्
मामङ्क्याताम्
मामङ्क्येयाताम्
प्रथम  बहुवचनम्
मङ्केरन्
मङ्क्येरन्
मङ्कयेयुः
मङ्कयेरन्
मङ्क्येरन्
मिमङ्किषेरन्
मिमङ्किष्येरन्
मामङ्क्येरन्
मामङ्क्येरन्
मामङ्क्युः
मामङ्क्येरन्
मध्यम  एकवचनम्
मङ्केथाः
मङ्क्येथाः
मङ्कयेः
मङ्कयेथाः
मङ्क्येथाः
मिमङ्किषेथाः
मिमङ्किष्येथाः
मामङ्क्येथाः
मामङ्क्येथाः
मामङ्क्याः
मामङ्क्येथाः
मध्यम  द्विवचनम्
मङ्केयाथाम्
मङ्क्येयाथाम्
मङ्कयेतम्
मङ्कयेयाथाम्
मङ्क्येयाथाम्
मिमङ्किषेयाथाम्
मिमङ्किष्येयाथाम्
मामङ्क्येयाथाम्
मामङ्क्येयाथाम्
मामङ्क्यातम्
मामङ्क्येयाथाम्
मध्यम  बहुवचनम्
मङ्केध्वम्
मङ्क्येध्वम्
मङ्कयेत
मङ्कयेध्वम्
मङ्क्येध्वम्
मिमङ्किषेध्वम्
मिमङ्किष्येध्वम्
मामङ्क्येध्वम्
मामङ्क्येध्वम्
मामङ्क्यात
मामङ्क्येध्वम्
उत्तम  एकवचनम्
मङ्केय
मङ्क्येय
मङ्कयेयम्
मङ्कयेय
मङ्क्येय
मिमङ्किषेय
मिमङ्किष्येय
मामङ्क्येय
मामङ्क्येय
मामङ्क्याम्
मामङ्क्येय
उत्तम  द्विवचनम्
मङ्केवहि
मङ्क्येवहि
मङ्कयेव
मङ्कयेवहि
मङ्क्येवहि
मिमङ्किषेवहि
मिमङ्किष्येवहि
मामङ्क्येवहि
मामङ्क्येवहि
मामङ्क्याव
मामङ्क्येवहि
उत्तम  बहुवचनम्
मङ्केमहि
मङ्क्येमहि
मङ्कयेम
मङ्कयेमहि
मङ्क्येमहि
मिमङ्किषेमहि
मिमङ्किष्येमहि
मामङ्क्येमहि
मामङ्क्येमहि
मामङ्क्याम
मामङ्क्येमहि
प्रथम पुरुषः  एकवचनम्
मामङ्क्यात् / मामङ्क्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्